Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16305
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadi sāmi sattrād uttiṣṭheyur viśvajitātirātreṇa sarvapṛṣṭhena sarvavedasena yajeran // (1) Par.?
ṛtavo vai pṛṣṭhāni // (2) Par.?
saṃvatsara ṛtavaḥ // (3) Par.?
tenaivaiṣāṃ saṃvatsara āpto bhavati // (4) Par.?
atha yā dakṣiṇā dadati tābhir atiprayuñjate // (5) Par.?
atho khalv āhur ya evāyaṃ vaiśvānaraḥ prāyaṇīyo 'tirātras tenaiva yajerann iti // (6) Par.?
ahorātre vai parivartamāne saṃvatsaram āpnutaḥ // (7) Par.?
tenaivaiṣāṃ saṃvatsara āpto bhavati // (8) Par.?
atha yā dakṣiṇā dadati tābhir atiprayuñjate // (9) Par.?
yady ekasmin paryāye 'stute 'bhivyucchet pañcadaśabhir hotre stuyuḥ pañcabhiḥ pañcabhir itarebhyaḥ // (10) Par.?
yadi dvayoḥ paryāyayor astutayor abhivyuccheddhotre ca maitrāvaruṇāya ca pūrve stuyur brahmaṇe cācchāvākāya cottare // (11) Par.?
yadi sarveṣu paryāyeṣv astuteṣv abhivyucchet ṣaḍbhir hotre stuyus tisṛbhis tisṛbhir itarebhyaḥ // (12) Par.?
sarvebhya etad anyat kuryuḥ // (13) Par.?
ekādaśān yad ekarcān upetyaindraṃ dvādaśaṃ sarvaṃ tṛcam // (14) Par.?
evaṃ ha cakre mauñjaḥ sāhaśravasaḥ // (15) Par.?
Duration=0.02873706817627 secs.