Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): vaiśvadeva, varuṇapraghāsa
Show parallels Show headlines
Use dependency labeler
Chapter id: 12846
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prāṇebhyo vai tāḥ prajāḥ prājāyanta // (1) Par.?
prāṇā vā etāni nava havīṃṣi // (2) Par.?
nava hi prāṇāḥ // (3) Par.?
ātmā devatā // (4) Par.?
tataḥ prajāyate // (5) Par.?
I 10,8(2) Die dreiig Teile des Opfers und das Jahr
nava prayājāḥ // (6) Par.?
navānuyājāḥ // (7) Par.?
dvā ājyabhāgau // (8) Par.?
aṣṭau havīṃṣi // (9) Par.?
agnaye samavadyati // (10) Par.?
vājino yajati // (11) Par.?
tat triṃśaḥ // (12) Par.?
triṃśadakṣarā virāṭ // (13) Par.?
virājy eva pratitiṣṭhati // (14) Par.?
virājo vai yoneḥ prajāpatiḥ prajā asṛjata // (15) Par.?
virājo vā etad yoner yajamānaḥ prajāyate // (16) Par.?
triṃśattriṃśad vai rātrayo māsaḥ // (17) Par.?
yo māsaḥ sa saṃvatsaraḥ // (18) Par.?
saṃvatsaraḥ prajāpatiḥ // (19) Par.?
tat prajāpateś ca vā etad virājaś ca yoner mithunād yajamānaḥ prajāyate // (20) Par.?
ekaikayā vā āhutyā dvādaśa dvādaśa rātrīr ayuvata // (21) Par.?
tā yāvatīḥ saṃkhyāne tāvatīḥ saṃvatsarasya rātrayaḥ // (22) Par.?
saṃvatsaram eva bhrātṛvyād yuvate // (23) Par.?
vaiśvadevena caturo māso 'yuvata varuṇapraghāsaiḥ parāṃś caturaḥ sākamedhaiḥ parāṃś caturaḥ // (24) Par.?
tān eva bhrātṛvyād yuvate // (25) Par.?
I 10,8(3) Der Schaltmonat fr den Cāturmāsya-Opferer
ṛtuyājī vā anyaś cāturmāsyayājy anyaḥ // (26) Par.?
yo vasanto 'bhūt prāvṛḍ abhūccharad abhūd iti yajate sa ṛtuyājī // (27) Par.?
atha yas trayodaśaṃ māsaṃ sampādayati trayodaśaṃ māsam abhiyajate sa cāturmāsyayājī // (28) Par.?
ṛjūṃs trīn iṣṭvā caturtham utsṛjeta // (29) Par.?
ṛjū dvau parā iṣṭvā tṛtīyam utsṛjeta // (30) Par.?
ye vai trayaḥ saṃvatsarās teṣāṃ ṣaṭtriṃśat pūrṇamāsāḥ // (31) Par.?
yau dvau tayoś caturviṃśatiḥ // (32) Par.?
tad ye 'mī ṣaṭ triṃśaty adhi tān asyāṃ caturviṃśatyām upasaṃpādayati // (33) Par.?
eṣa vāva sa trayodaśo māsaḥ // (34) Par.?
tam evaitat sampādayati // (35) Par.?
tam abhiyajate // (36) Par.?
I 10,8(4) Vom Vaiśvadeva-Opfer zu den Varuṇapraghāsa-Opfern
vaiśvadevena yajeta paśukāmaḥ na varuṇapraghāsair na sākamedhaiḥ // (37) Par.?
sarvo vai puruṣaḥ sāhasro jāyate // (38) Par.?
yāvattarasaṃ tv evaiti // (39) Par.?
prajananaṃ vā etaddhavir yad vaiśvadevam // (40) Par.?
yad vaiśvadevena yajate prajananāya vā etad yajate // (41) Par.?
svāṃ mātrāṃ gacchānīti // (42) Par.?
sa yadā sahasraṃ paśūn gacched atha varuṇapraghāsair yajeta // (43) Par.?
yad evādaḥ sahasram agaṃs tasyaitad aṃho 'vayajati // (44) Par.?
Duration=0.25195097923279 secs.