Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): animal sacrifice, paśubandha, kāmyeṣṭi
Show parallels Show headlines
Use dependency labeler
Chapter id: 12628
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āgneyam ajam ālabheta // (1) Par.?
saumyaṃ babhrum ṛṣabhaṃ piṅgalaṃ bhūtikāmaṃ yājayet // (2) Par.?
ṛddhyā evāgneyaḥ // (3) Par.?
indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati // (4) Par.?
yat saumyaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe // (5) Par.?
bhavaty eva // (6) Par.?
babhruḥ piṅgalo bhavati // (7) Par.?
somasya rūpaṃ samṛddhyai // (8) Par.?
II 5,5(2)
gomṛgaṃ vāyavā ālabheta // (9) Par.?
abhiśasyamānaṃ yājayet // (10) Par.?
apūto vā eṣa yam abhiśaṃsanti // (11) Par.?
vāyur vai devānāṃ pavitram // (12) Par.?
vāyunaivainaṃ pavitreṇa punāti // (13) Par.?
neva vā eṣa grāme nāraṇye yam abhiśaṃsanti // (14) Par.?
neva khalu vā eṣa grāmyaḥ paśur nevāraṇyaḥ // (15) Par.?
tasmād asyaiṣa devatayā paśūnāṃ samṛddhaḥ // (16) Par.?
II 5,5(3)
aindrāgnam anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet // (17) Par.?
indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati // (18) Par.?
yad aindra indriyeṇaivainaṃ vīryeṇa samardhayati // (19) Par.?
devatābhir vā eṣa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati // (20) Par.?
yad āgneyo 'gnir vai sarvā devatā devatābhir evainaṃ samardhayati // (21) Par.?
anusṛṣṭo bhavati // (22) Par.?
anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati // (23) Par.?
tasmād asyaiṣa devatayā paśūnāṃ samṛddhaḥ // (24) Par.?
tvāṣṭrā vai paśavaḥ // (26) Par.?
tvaṣṭā paśūnāṃ prajanayitā // (27) Par.?
tam eva bhāgadheyenopāsarat so 'smai paśūn prajanayati // (28) Par.?
II 5,5(5)
saumāpauṣṇaṃ napuṃsakam ālabheta // (29) Par.?
paṇḍakaṃ yājayet // (30) Par.?
yatra tū bhūmer jāyeta tat prajijñāseta / (31.1) Par.?
atra vā etasya jāyamānasyendriyaṃ vīryam apākrāmat // (31.2) Par.?
tad evāsmā indriyaṃ vīryam āptvā dadhāti // (32) Par.?
somaś ca vā etasya pūṣā ca jāyamānasyendriyaṃ vīryam ayuvetām // (33) Par.?
iyaṃ vai pūṣauṣadhayaḥ somaḥ // (34) Par.?
yat saumāpauṣṇaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe // (35) Par.?
bhavaty eva // (36) Par.?
yāny anavadānīyāni tair nairṛtaiḥ pūrvaiḥ pracaranti // (37) Par.?
nirṛtigṛhītā vā eṣā strī yā puṃrūpā // (38) Par.?
nirṛtigṛhīta eṣa pumān yaḥ strīrūpaḥ // (39) Par.?
nirṛtyā evainaṃ tena muñcati // (40) Par.?
na vai nairṛtyāhutir agnim ānaśe // (41) Par.?
yad aṅgāreṣu juhoti tat svid agnau juhoti tad u na // (42) Par.?
II 5,5(6)
yatra vā ada indro vṛṣaṇaśvasya menāsīt tad enaṃ nirṛtiḥ pāpmāgṛhṇāt // (43) Par.?
sa yaṃ pāpmānam apāhata sa napuṃsako 'bhavat // (44) Par.?
yaḥ pāpmanā tamasā gṛhīto manyeta sa etam aindraṃ napuṃsakam ālabheta // (45) Par.?
yenaivendraḥ pāpmānam apāhata tena pāpmānam apahate // (46) Par.?
athaindreṇendriyaṃ vīryam ātman dhatte // (47) Par.?
II 5,5(7)
prajāpatiḥ paśūn asṛjata // (48) Par.?
sa vā etam evāgre napuṃsakam asṛjata // (49) Par.?
taṃ paśavo 'nvasṛjyanta // (50) Par.?
atho āhur etam evāgre sṛṣṭaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabhata // (51) Par.?
tena prajā asṛjateti // (52) Par.?
yaḥ prajākāmo vā paśukāmo vā syāt sa etaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabheta // (53) Par.?
mithunaṃ vai tvaṣṭā ca patnīś ca // (54) Par.?
tvaṣṭāraṃ vā etan mithune 'pyasrāṭ prajananāya // (55) Par.?
tanmithunam // (56) Par.?
tasmādeva mithunādyajamānaḥ prajayā ca paśubhiśca prajāyate // (57) Par.?
Duration=0.41934180259705 secs.