Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16312
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadi prātassavane kalaśo dīryeta viśvet tā viṣṇur ā bharad iti vaiṣṇavīr bṛhatīr mādhyaṃdine kuryuḥ // (1) Par.?
yadi mādhyaṃdine savane kalaśo dīryeta pavasva vājasātaya iti vaiṣṇavīr anuṣṭubha ārbhave pavamāne kuryuḥ // (2) Par.?
yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ // (3) Par.?
chidraṃ vā etad yajñasya yataḥ kalaśo dīryate // (4) Par.?
tad viṣṇunaiva yajñenopayacchanti // (5) Par.?
taddhy asya sadevam // (6) Par.?
vaṣaṭkāraṇidhanaṃ sāma bhavati // (7) Par.?
ubhau vā etāv agnī yad iyaṃ ca vaṣaṭkāraś ca // (8) Par.?
sāmnaivāsyāṃ samiddhe hūyate // (9) Par.?
śrāyantīyaṃ brahmasāma // (10) Par.?
sam evainat tacchrīṇanti // (11) Par.?
yajñāyajñīyam anuṣṭupsu prohanti // (12) Par.?
vāg vai yajñāyajñīyam // (13) Par.?
vāg anuṣṭup // (14) Par.?
vācaivainat tat samardhayanti // (15) Par.?
vāravantīyam agniṣṭomasāma // (16) Par.?
indriyaṃ vai vīryaṃ vāravantīyam // (17) Par.?
indriyeṇaivainat tad vīryeṇa samardhayanti // (18) Par.?
dīrṇasya parilipsetāpi // (19) Par.?
atha upasthitam icchet // (20) Par.?
sa brūyād anyaṃ kalaśam āharateti // (21) Par.?
tad udīcīnadaśaṃ pavitraṃ vitatya śalkam asyātha rājānam ānayet // (22) Par.?
athāgrayaṇasya grahasyāścotayet // (23) Par.?
athaikadhanam avanayet // (24) Par.?
ekaṃ vā dvau vā yāvad alaṃ manyeta // (25) Par.?
saiva tatra prāyaścittiḥ // (26) Par.?
Duration=0.06500506401062 secs.