UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14475
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhūmir bhūmim agān mātā mātaram apy agāt / (1.1)
Par.?
ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti // (1.2)
Par.?
yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate // (2)
Par.?
sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta // (3)
Par.?
bahiṣpavamānaṃ cet sarpatāṃ prastotā vicchidyeta brahmaṇe varaṃ dattvā tatas tam eva punar vṛṇīyāt // (4)
Par.?
yad udgātā vicchidyeta sarvavedasadakṣiṇena yajñena yajeta // (5)
Par.?
evaṃ sarveṣāṃ vicchinnānāṃ sarpatām ekaikasmin kuryāt // (6)
Par.?
dyauś ca ma indraś ca me / (7.1)
Par.?
tantuṃ tanvan / (7.2)
Par.?
mā pra gāma patho vayam iti // (7.3)
Par.?
śastrāc cec chastram anuśaṃsan vyāpadyeta mā pragāma patho vayam iti pañcabhir juhuyāt // (8)
Par.?
rāthaṃtaraṃ cet stūyamānaṃ vyāpadyeta samyag digbhya iti dvābhyāṃ juhuyāt // (9)
Par.?
yavādīnām avapannānāṃ vyāvṛttānām uttarāsāṃ yathāliṅgaṃ dvābhyāṃ juhuyāt // (10) Par.?
nārāśaṃsād unnetād upadasyerann ayaṃ no agnir adhyakṣa iti dvābhyāṃ // (11)
Par.?
pānnejanyāś ced upadasyet saṃ mā siñcantviti saṃsiñcet // (12)
Par.?
Duration=0.064309120178223 secs.