Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16316
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad arvāk stutam astutaṃ tat // (1) Par.?
yad atiṣṭutaṃ duṣṣṭutaṃ tat // (2) Par.?
yat samprati tat stutam // (3) Par.?
yad arvāk stuyur uttare stotre tāvatīr vopaprastuyur bhūyo'kṣarāsu vā stuvīran // (4) Par.?
nyūna eva tad atiriktaṃ dadhati mithunatvāya prajananāya // (5) Par.?
yady atiṣṭuyur uttare stotre tāvatībhir vā na stuvīran kanīyo'kṣarāsu vā stuvīran // (6) Par.?
atirikta eva vā tan nyūnaṃ dadhati nyūne vātiriktaṃ mithunatvāya prajananāya // (7) Par.?
pra mithunena jāyate ya evaṃ veda // (8) Par.?
yad arvāk stuyus trīḍam agniṣṭomasāma kuryuḥ // (9) Par.?
dve yajñasya chidram apidhattaḥ // (10) Par.?
sva āyatana ekā bhavati // (11) Par.?
yady atiṣṭuyuḥ svāram agniṣṭomasāma kuryuḥ // (12) Par.?
nyūno vai svaraḥ // (13) Par.?
aty etad recayanti yad atiṣṭuvanti // (14) Par.?
yad ekayātiṣṭutaṃ virāṭ sā lomaśā // (15) Par.?
yad dvābhyāṃ stanau tau // (16) Par.?
yat tisṛbhir dohaḥ saḥ // (17) Par.?
dogdhā hy eva yat tṛtīyaḥ // (18) Par.?
yac catasṛbhiḥ stanās te // (19) Par.?
yat pañcabhir dohaḥ saḥ // (20) Par.?
dogdhā hy eva pañcamaḥ // (21) Par.?
ṣaṣṭhyā vā tvai saptamyā vātiṣṭutam // (22) Par.?
Duration=0.1301429271698 secs.