Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13136
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahma jajñānaṃ prathamaṃ purastāt vi sīmataḥ suruco vena āvaḥ / (1.1) Par.?
sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ // (1.2) Par.?
iyam pitre rāṣṭry ety agre prathamāya januṣe bhūmaneṣṭhāḥ / (2.1) Par.?
tasmā etaṃ surucaṃ hvāramahyaṃ gharmaṃ śrīṇanti prathamāya dhāseḥ // (2.2) Par.?
mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ / (3.1) Par.?
sa budhnyād āṣṭa januṣābhy ugram bṛhaspatir devatā tasya samrāṭ // (3.2) Par.?
abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satasavaṃ ratnadhām abhi priyaṃ matiṃ kavim / (4.1) Par.?
ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ // (4.2) Par.?
tā sūryācandramasā gātuvittamā mahat tejo vasumad bhrājato divi / (5.1) Par.?
sāmātmanā carataḥ sāmācāriṇā yayor vrataṃ na vase jātu devayoḥ // (5.2) Par.?
ubhāv antau pariyāta armyā divo na raśmīṃs tanuto vy arṇave / (6.1) Par.?
ubhā bhuvantī bhuvanā kavikratū sūryā na candrā carato hatāmatī // (6.2) Par.?
patī dyumad viśvavidā ubhā divaḥ sūryā ubhā candramasā vicakṣaṇā / (7.1) Par.?
viśvavārā varivobhā vareṇyā tā no 'vataṃ matimantā mahivratā // (7.2) Par.?
viśvavaparī prataraṇā tarantā suvarvidā dṛśaye bhūriraśmī / (8.1) Par.?
sūryā hi candrā vasu tveṣadarśatā manasvinobhānu carato nu saṃ divam // (8.2) Par.?
asya śravo nadyaḥ sapta bibhrati dyāvā kṣāmā pṛthivī darśataṃ vapuḥ / (9.1) Par.?
asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam // (9.2) Par.?
pūrvāparaṃ carato māyayaitau śiśū krīḍantau pariyāto adhvaram / (10.1) Par.?
viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ / (10.2) Par.?
asāvi somaḥ puruhūta tubhyam // (10.3) Par.?
Duration=0.035430192947388 secs.