Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16318
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa vai khalu prajāpatir yajñaṃ sṛṣṭvordhva udakrāmat // (1) Par.?
sa devān abravīd etena yūyaṃ trayeṇa vedena yajñaṃ tanudhvam iti // (2) Par.?
te devā anena trayeṇa vedena yajamānā apa pāpmānam aghnata pra svargaṃ lokam ajānan // (3) Par.?
te 'bruvan yan nu vayam anena trayeṇa vedena yajamānā apa pāpmānam avadhiṣmahi pra svargaṃ lokam ajñāsiṣma // (4) Par.?
yan nu no 'dyāyaṃ yajño bhreṣaṃ nīyāt kenainaṃ bhiṣajyāmeti // (5) Par.?
tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti // (6) Par.?
etā vyāhṛtīḥ prayacchann etābhir enaṃ bhiṣajyātheti // (7) Par.?
sa yadi yajña ṛkto bhreṣaṃ nīyād bhūḥ svāheti gārhapatye juhavātha // (8) Par.?
saiva tatra prāyaścittiḥ // (9) Par.?
atha yadi yajuṣṭo bhuvaḥ svāhety āgnīdhre juhavātha // (10) Par.?
saiva tatra prāyaścittiḥ // (11) Par.?
atha yadi sāmataḥ svaḥ svāhety āhavanīye juhavātha // (12) Par.?
saiva tatra prāyaścittiḥ // (13) Par.?
atha yadīṣṭipaśubandheṣu vā darśapūrṇamāsayor vā bhuvaḥ svāhety anvāhāryapacane juhavātha // (14) Par.?
saiva tatra prāyaścittiḥ // (15) Par.?
atha yady anupasmṛtāt kuta idam ajanīti bhūr bhuvaḥ svaḥ svāhety āhavanīye juhavātha // (16) Par.?
saiva tasya sarvasya prāyaścittiḥ // (17) Par.?
tad yathā śīrṇaṃ tat parvaṇā parva saṃdhāya bhiṣajyed evam evaivaṃ vidvāṃs tat sarvaṃ bhiṣajyati // (18) Par.?
atha yasyaitad avidvān prāyaścittiṃ karoti yathā śīrṇena śīrṇaṃ saṃdadhyācchīrṇe vā garam adhyādadhyāt tādṛk tat // (19) Par.?
tasmād u haivaṃvidam eva prāyaścittiṃ kārayeta // (20) Par.?
tad āhur yad ṛcā hotṛtvaṃ kriyate yajuṣādhvaryavaṃ sāmnodgītho 'tha kena brahmatvaṃ kriyata iti // (21) Par.?
anayā trayyā vidyayeti ha brūyāt // (22) Par.?
tasmād u yam eva brahmiṣṭhaṃ manyeta taṃ brahmāṇaṃ kurvīta // (23) Par.?
sa ha vāva brahmā ya evaṃ veda // (24) Par.?
Duration=0.075968027114868 secs.