Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): animal sacrifice, paśubandha, kāmyeṣṭi
Show parallels Show headlines
Use dependency labeler
Chapter id: 12639
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yaḥ prathama ekāṣṭakāyāṃ jāyeta yas tam ālapsyamānaḥ syāt sa āgneyam aṣṭākapālaṃ nirvapet // (1) Par.?
agnir vai paśūnāṃ yoniḥ // (2) Par.?
svād evainān yoner niṣkrīṇāty ā medhyād bhavitoḥ // (3) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ māsi māsi nirvapet // (4) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (5) Par.?
saṃvatsarād evainaṃ niṣkrīṇāti // (6) Par.?
II 5,9(2)
sa yadā medhaṃ gacched athendrāyābhimātighna ālabheta // (7) Par.?
abhimātir vai pāpmā bhrātṛvyaḥ // (8) Par.?
indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahate // (9) Par.?
aśvo 'vyuptavaho dakṣiṇā // (10) Par.?
eṣa vai vyāvṛttaḥ pāpmanā // (11) Par.?
pāpmanaivainaṃ vyāvartayati // (12) Par.?
II 5,9(3)
atha yo 'parasyām ekāṣṭakāyāṃ jāyeta tam evam evotsṛjyāthendrāya vṛtraturā ālabheta // (13) Par.?
abhimātir vai pāpmā bhrātṛvyaḥ // (14) Par.?
indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahatya vṛtratūr evābhūt // (15) Par.?
svārājyam eva gacchati // (16) Par.?
vṛtratūr iti hy etam āhur yaḥ svārājyaṃ gacchati // (17) Par.?
śatam avyuptavahā dakṣiṇā // (18) Par.?
ete vai vyāvṛttāḥ pāpmanā // (19) Par.?
pāpmanaivainaṃ vyāvartayati // (20) Par.?
śataṃ bhavanti // (21) Par.?
śatāyur vai puruṣaḥ śatavīryaḥ // (22) Par.?
āyur eva vīryam āpnoti // (23) Par.?
II 5,9(4)
devāś ca vā asurāś cāspardhanta // (24) Par.?
te 'bruvan // (25) Par.?
brahmaṇi no 'smin vijayethām iti // (26) Par.?
aruṇas tūparaś caitreyo devānām āsīcchyeto 'yaḥśṛṅgaḥ śyaineyo 'surāṇām // (27) Par.?
te 'surā utkrodino 'caran // (28) Par.?
arāḍo 'smākaṃ tūparo 'mīṣām iti // (29) Par.?
tau vai samalabhetām // (30) Par.?
tasya devāḥ kṣurapavi śiro 'kurvan // (31) Par.?
tasyāntarā śṛṅge śiro vyavadhāya viṣvañcaṃ vyarujat // (32) Par.?
yāsurī vāg avadat semāṃ prāviśat // (33) Par.?
yodajayat sā vanaspatīn // (34) Par.?
tasmād brāhmaṇo mṛnmayena na pibet // (35) Par.?
asuryā vācātmānaṃ net saṃsṛjā iti // (36) Par.?
tad ya evaṃ vidvān amṛtpātrapo bhavaty ujjitam eva vāca upaiti // (37) Par.?
taṃ brāhmaṇaspatyam ālabhetābhicaran // (38) Par.?
brahma vai brahmaṇaspatiḥ // (39) Par.?
brāhmaṇaspatyo brāhmaṇo devatayā // (40) Par.?
yāvad eva brahma tenainaṃ sarveṇābhicarati // (41) Par.?
tejasainaṃ pracchinatti // (42) Par.?
stṛṇuta eva // (43) Par.?
aruṇas tūparo bhavati // (44) Par.?
evam iva hi tasya rūpam āsīt samṛddhyai // (45) Par.?
II 5,9(5)
devā asurān hatvaibhyo lokebhyaḥ prāṇudanta // (46) Par.?
te rātrīṃ prāviśan // (47) Par.?
tān aśvinā anuprāviśatām // (48) Par.?
tau tamaḥ paryagṛhṇāt // (49) Par.?
tā etam āśvinam añjim ālabhetām // (50) Par.?
tena tamo 'pāghnātām // (51) Par.?
asā enā ādityaḥ purastāj jyotiṣā pratyāgacchat // (52) Par.?
sa ābhyāṃ tamo 'dhyapāhan // (53) Par.?
yaḥ pāpmanā tamasā gṛhīto manyeta sa etam āśvinam añjim ālabheta // (54) Par.?
yenaivāśvinau tamo 'pāghnātāṃ tena pāpmānam apahate // (55) Par.?
asā enam ādityaḥ purastāj jyotiṣā pratyāgacchati // (56) Par.?
so 'smāt tamo 'dhyapahanti // (57) Par.?
Duration=0.23210287094116 secs.