Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, dīkṣā, vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12196
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vicakṣaṇavatīṃ vācaṃ vadati // (1) Par.?
annaṃ vai vicakṣaṇam // (2) Par.?
annavatīm eva tad vācaṃ vadati // (3) Par.?
vicakṣaṇavatīṃ vācaṃ vadati // (4) Par.?
somo vai vicakṣaṇaḥ // (5) Par.?
annam u somaḥ // (6) Par.?
annavatīm eva tad vācaṃ vadati // (7) Par.?
vicakṣaṇavatīṃ vācaṃ vadati // (8) Par.?
prāṇo vai vicakṣaṇaḥ // (9) Par.?
tasya vāg eva mithunam // (10) Par.?
mithunavatīm eva tad vācaṃ vadati // (11) Par.?
vicakṣaṇavatīṃ vācaṃ vadati // (12) Par.?
annaṃ vai vicakṣaṇam // (13) Par.?
annena hīmāḥ prajā vipaśyanti // (14) Par.?
tata ābhyaḥ prajābhyo 'nnādyaṃ prayacchati // (15) Par.?
sa yadāsmai vrataṃ prayacchet sarvam eva vratayet sarvasyānnādyasyāvaruddhyai // (16) Par.?
yady u pariśiṃṣyād vratapradaṃ brūyād aśāna vā piba veti // (17) Par.?
yadya u vrataprado 'nucchiṣṭāśī vā syāt pari vā śiṃṣyāt tad adbhir abhyukṣya chāyāyāṃ niṣektavai brūyāt // (18) Par.?
tad oṣadhībhir abhisaṃchādayitavai brūyāt // (19) Par.?
tad oṣadhīnāṃ mūlāny upasiñcati // (20) Par.?
varṣukaḥ parjanyo bhavati yatraivaṃ vidvān dīkṣate // (21) Par.?
dīkṣitā udaśūśuṣann itīhāhuḥ // (22) Par.?
sa yadā dīkṣaṇīyeṣṭiḥ saṃtiṣṭheta yadainam adhvaryur abhyañjayed yadā saṃpavayed athaitam ādityam upatiṣṭheta tvaṃ devatā dīkṣitāsi // (23) Par.?
sā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādatse // (24) Par.?
mā ma indriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādithāḥ // (25) Par.?
tava dīkṣām anudīkṣa iti // (26) Par.?
tasyaiṣā devatā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśo nādatte // (27) Par.?
Duration=0.18358278274536 secs.