Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra and Tvāṣṭra (sons of Tvaṣṭṛ)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12144
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
triśīrṣā ha vai tvāṣṭra āsa // (1) Par.?
tasya ha trīṇi mukhāny āsus somapānam ekaṃ surāpānam ekam annādanam ekam // (2) Par.?
prastauti ha smaikenaikena gāyati pratiharaty ekenāśrāvayaty ekena pratyāśrāvayaty ekena śaṃsaty ekena // (3) Par.?
sa ha smaikāky evānuparisarpaṃ sarvaṃ yajñaṃ saṃsthāpayati // (4) Par.?
sa heyadvīryāvān āsa // (5) Par.?
sa u hāsurīputra āsa // (6) Par.?
sa ha sma pratyakṣaṃ devebhyo vadati parokṣam asurebhyaḥ // (7) Par.?
yasmā u ha vā bhūyaḥ kāmayate tasmai parokṣaṃ vadati // (8) Par.?
tasmād u hendro bibhayāṃcakāra yac cāsurīputra āsa yad u ceyadvīryāvān āsa // (9) Par.?
sa hekṣāṃcakre 'suryo vā ayam āsurīputraḥ // (10) Par.?
sa pratyakṣam asmabhyaṃ vadati parokṣam asurebhyaḥ // (11) Par.?
hantainaṃ hanānīti // (12) Par.?
Duration=0.023782014846802 secs.