Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra and Tvāṣṭra (sons of Tvaṣṭṛ), Tvaṣṭṛ, Vṛtra, Vṛtra and Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12146
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ ha vajrahasto 'bhidudrāva // (1) Par.?
sa tvaṣṭā pratyaṅ patitvā patnīḥ prapede // (2) Par.?
taṃ ha tatra nānuprapede // (3) Par.?
tasmāt tvaṣṭāraṃ patnīṣu saṃyajanti // (4) Par.?
tasmād u patnīḥ prapannaṃ na hanyāt // (5) Par.?
udeyāyendraḥ // (6) Par.?
sa havirdhānayor eva droṇakalaśe somaṃ rājānaṃ saṃpavitum upeyāya // (7) Par.?
taṃ ha droṇakalaśenaiva pratidhāya pītvā pravavrāja // (8) Par.?
anūdeyāya tvaṣṭā // (9) Par.?
sa ha papracchāsti kiṃcit pariśiṣṭā3m iti // (10) Par.?
asty ayaṃ saṃsrāva iti hocuḥ // (11) Par.?
taṃ hāgnau pravartayāṃcakārendraśatrur vardhasva svāheti // (12) Par.?
taṃ yat prāvartayat sa eva vṛtro 'bhavat // (13) Par.?
sa vartamāna evāgnīṣomāv abhisaṃbabhūva // (14) Par.?
tasmād āhur agnīṣomāv asuryāv iti // (15) Par.?
sa ha smeṣumātram ūrdhvam udardati // (16) Par.?
tato ha smānāvacchāṃ kṣitiḥ // (17) Par.?
sa trayīṃ vidyāṃ sarvāṃ śriyaṃ sarvam annādyam api yad idaṃ trirātre sahasraṃ procyate tad abhisaṃbabhūva // (18) Par.?
tasya hedaṃ sarvaṃ balikṛd āsa // (19) Par.?
kīlālaṃ ha smāsmai nadyo vahanti // (20) Par.?
atha hābhiyugvāno nāmāṣṭau devānāṃ sahacarā āsur aṣṭau pitṝṇām aṣṭau manuṣyāṇām aṣṭāv asurāṇām // (21) Par.?
teṣāṃ ha smendro māyayāṣṭamo bhavati vṛtraṃ jighāṃsan // (22) Par.?
tasmād u hainam indra eva jaghāna yad indraśatrur vardhasva svāheti pravartayāṃcakāra atha yaddha prāvartayiṣyad indrasya śatrur vardhasva svāheti // (23) Par.?
Duration=0.09703803062439 secs.