Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣaḍaha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12574
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
cakravatī sadohavirdhāne bhavata ulūkhalabudhno yūpa utkrāntyā anapabhraṃśāya // (1) Par.?
yaddhi te tatra kurvāṇā ivāsīrann apabhraṃśo haiṣāṃ saḥ // (2) Par.?
śamyāparāsaṃ yanti // (3) Par.?
ete ha vai svargasya lokasya vikramā yacchamyāparāsāḥ // (4) Par.?
svargasyaiva tallokasya vikramān kramamāṇā yanti // (5) Par.?
ghnanta ākrośanto yanti // (6) Par.?
etad vai balasya rūpaṃ yaddhatam ākruṣṭam // (7) Par.?
sarasvatyā yanti // (8) Par.?
vāg vai sarasvatī // (9) Par.?
vāg u devayānaḥ panthāḥ // (10) Par.?
devayānenaiva tat pathā yanti // (11) Par.?
pratīpaṃ yanti // (12) Par.?
pratīpam iva vai svargo lokaḥ // (13) Par.?
svargam eva tallokaṃ pratipadyante // (14) Par.?
prāñca udañco yanti // (15) Par.?
prāṅ iva ha vā udaṅ svargo lokaḥ // (16) Par.?
svargam eva tal lokaṃ rohanto yanti // (17) Par.?
ā prakṣāt prāsravaṇād yanti // (18) Par.?
eṣa u ha vai vāco 'nto yat prakṣaḥ prāsravaṇaḥ // (19) Par.?
yatro ha vai vāco 'ntas tat svargo lokaḥ // (20) Par.?
svargam evaitallokaṃ gacchanti // (21) Par.?
Duration=0.049756050109863 secs.