Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12575
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tena haitena maruto yata indrāgnī īkṣāṃcakrāte ime ced vā idaṃ samāpayanti maruta evedaṃ sarvaṃ bhavantīti // (1) Par.?
tān ha satrapariveṣaṇaṃ sahasraṃ jigyatuḥ // (2) Par.?
tad dhaiṣāṃ vimāthīcakrire // (3) Par.?
pāpmānaṃ ha vā eṣāṃ tad vimethire // (4) Par.?
tasmād u ha vimāthyasya na lipseta net pāpmano 'pabhajā iti // (5) Par.?
tayor ha vai te jyānyā rarādhuḥ // (6) Par.?
te hottasthur arātsmeti // (7) Par.?
teṣām etā udṛco yat samāpayanti saikā // (8) Par.?
yad eṣām mriyate saikā // (9) Par.?
yad daśa gāvaś śataṃ bhavanti saikā // (10) Par.?
yacchataṃ gāvas sahasraṃ bhavanti saikā // (11) Par.?
tena haitena purāyu sthūragṛhapatayaḥ // (12) Par.?
tān ha trikartānāṃ vā salvānāṃ vāvyādhinīḥ paryutthāya jigyuḥ // (13) Par.?
tad dhaiṣāṃ gṛhapatiṃ jaghnuḥ // (14) Par.?
taṃ hemaṃ gṛhapatiṃ hatam abhitaḥ kṛpayamāṇā niṣeduḥ // (15) Par.?
tam u ha dhruvagopaḥ sāṃkāśinenaiva dravantaṃ nirjajñau // (16) Par.?
sa āhavanīyād evordhva svargaṃ lokam ācakrame // (17) Par.?
sa hovāca mā kṛpayadhvam // (18) Par.?
yaṃ vā imaṃ kṛpayadhve 'yaṃ vai sa āhavanīyād evordhva svargaṃ lokam ākraṃsteti // (19) Par.?
teṣāṃ yāṃs tatra jaghnus te svargaṃ lokam īyuḥ // (20) Par.?
atha ye pariśiśiṣire ta ima etarhi paṇāyyatarā iva sthūrāṇām // (21) Par.?
pāpagrāmatarā iva hi tataḥ purāsuḥ // (22) Par.?
tasmād u sthauryaṃ śamyāparāsinety ākhyāpayanti // (23) Par.?
Duration=0.033099889755249 secs.