Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kaśyapa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12244
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣayo vai satrād utthāyāyanta āyuñjānāḥ // (1) Par.?
te hocur eta kiṃcid eva yakṣaṃ paśyāmeti // (2) Par.?
te hocur akūpāro vā ayaṃ kaśyapaḥ samudre 'ntar mahad yakṣam // (3) Par.?
eta taṃ paśyāmeti // (4) Par.?
taṃ hānvabhyaveyuḥ // (5) Par.?
tebhyo ha nāvir āsa // (6) Par.?
te hocur etendram eva stavāma sa vāvāsyeśe // (7) Par.?
sa eva na imaṃ darśayiṣyatīti // (8) Par.?
te 'trim abruvann ṛṣe tvaṃ stutād iti // (9) Par.?
sa etam atris tṛcam apaśyat // (10) Par.?
tenainam upāyan // (11) Par.?
yad indra citra ma iha nāsti tvādātam adrivaḥ / (12.1) Par.?
rādhas tan no vidadvasa ubhayāhasty ā bhara / (12.2) Par.?
iti // (12.3) Par.?
sa hekṣāṃcakre mahad bata ma ṛṣayo yācanti // (13) Par.?
ubhayāhasty ā bhareti vā āhur iti // (14) Par.?
yat te dikṣu prarādhyaṃ mano asti śrutaṃ bṛhat / (15.1) Par.?
tena dṛḍhā cid adriva ā vājaṃ darṣi sātaye / (15.2) Par.?
iti // (15.3) Par.?
sa hekṣāṃcakre dṛḍhaṃ bata ma ṛṣayo yācanti // (16) Par.?
na hājajñāv akūpāraṃ didṛkṣanta iti // (17) Par.?
yan manyase vareṇyam indra dyukṣaṃ tad ā bhara / (18.1) Par.?
vidyāma tasya te vayam akūpārasya dāvane / (18.2) Par.?
iti // (18.3) Par.?
sa hājajñāv akūpāraṃ vai didṛkṣanta iti // (19) Par.?
taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti // (20) Par.?
tam apaśyan // (21) Par.?
tā etāḥ kāmasanaya ṛcaḥ // (22) Par.?
etaṃ vai te kāmam akāmayanta // (23) Par.?
sa ebhyaḥ kāmaḥ samārdhyata // (24) Par.?
yatkāma evaitābhir ṛgbhi stute sam asmai sa kāma ṛdhyate // (25) Par.?
Duration=0.052767992019653 secs.