Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kaśyapa, Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12245
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athākūpāram // (1) Par.?
akūpāro vai kaśyapaḥ kalibhiḥ saha samudram abhyavaiṣat // (2) Par.?
tasmin pratiṣṭhām aicchat // (3) Par.?
sa etat sāmāpaśyat // (4) Par.?
tenāstuta // (5) Par.?
tato vai sa samudre pratiṣṭhām avindatemām eva pṛthivīm // (6) Par.?
tato ha sma vai tasya kalayaḥ pṛṣṭha āsate // (7) Par.?
tad etat pratiṣṭhāsāma // (8) Par.?
pratitiṣṭhati ya evaṃ veda // (9) Par.?
samudro vai chandomāḥ // (10) Par.?
kaśyapo vai samudram atipārayitum arhati // (11) Par.?
tad yad atrākūpāraṃ bhavati samudrasyaivātipāraṇāya // (12) Par.?
yad v akūpāraḥ kaśyapo 'paśyat tasmād ākūpāram ity ākhyāyate // (13) Par.?
athaitā dvipado bhavanty uktabrāhmaṇāḥ // (14) Par.?
tā etā bhavanti pavasva soma mahe dakṣāyeti // (15) Par.?
mahaddhy etad ahar yad aṣṭācatvāriṃśam // (16) Par.?
tāsu vidharmoktabrāhmaṇam // (17) Par.?
tac caturakṣaraṇidhanaṃ bhavati catuṣpadā vai paśavaḥ // (18) Par.?
paśavaś chandomāḥ paśūnām evāvaruddhyai // (19) Par.?
upo ṣu jātam apturam iti janadvatīr bhavanti // (20) Par.?
janadvad vai jagatyai rūpam // (21) Par.?
jāgatam etad ahaḥ // (22) Par.?
gobhir bhaṃgaṃ pariṣkṛtam // (23) Par.?
induṃ devā ayāsiṣuḥ // (24) Par.?
arṣā nas soma śaṃ gave dhukṣasva pipyuṣīm iṣam // (25) Par.?
vardhā samudram ukthyam // (26) Par.?
iti gomatīḥ paśumatīr bhavanti paśūnām evāvaruddhyai // (27) Par.?
paśavo hi chandomāḥ // (28) Par.?
tam id vardhantu no gira iti vṛddhaṃ hy etad ahar yad aṣṭācatvāriṃśam // (29) Par.?
Duration=0.058454990386963 secs.