Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11548
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad yathā vṛkṣaṃ vā giriṃ vādhiruhya vyavekṣetaivam evaitasmāllokād anyān lokān vyavekṣate // (1) Par.?
sa imāḥ prajā aśanāyantīḥ pratyavaikṣata // (2) Par.?
tā dvābhyāṃ rūpābhyāṃ pratyādravan nīlena ca suvarṇena ca // (3) Par.?
tad yat parjanyasya varṣiṣyataḥ kṛṣṇaṃ tannīlam // (4) Par.?
atha yad apsv antar vidyotate tat suvarṇam // (5) Par.?
tābhyo 'varṣat // (6) Par.?
tata odano 'jāyata // (7) Par.?
tam aśitvodānan // (8) Par.?
sa udano 'bhavat // (9) Par.?
tad udanasyodanatvam // (10) Par.?
udano ha vai nāmaiṣa // (11) Par.?
tam odana iti parokṣam ācakṣate // (12) Par.?
dvitīyaṃ jyāyo 'nnādyam ajāyata // (13) Par.?
tad abhisaṃpadya vyamathnata // (14) Par.?
sa mantho 'bhavat // (15) Par.?
tan manthasya manthatvam // (16) Par.?
tad etad dvayam evānnādyasya rūpaṃ yaccaivāśnāti yacca pibati // (17) Par.?
yad aśnāty odanasya tad rūpaṃ yat pibati manthasya tat // (18) Par.?
ubhayaṃ hāsyaitad gṛhe 'dhigamyate ya evaṃ veda // (19) Par.?
tau haitau prajāpater eva stanau yad vrīhiś ca yavaś ca // (20) Par.?
tābhyām imāḥ prajā bibharti // (21) Par.?
Duration=0.030164003372192 secs.