Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11662
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ mayā śrutam // (1.1) Par.?
ekasminsamaye bhagavān śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣusahasraiḥ // (2.1) Par.?
tadyathāyuṣmatā ca jñānakauṇḍinyena // (3.1) Par.?
āyuṣmatā cāśvajitā // (4.1) Par.?
āyuṣmatā ca bāṣpeṇa // (5.1) Par.?
āyuṣmatā ca mahānāmnā // (6.1) Par.?
āyuṣmatā ca bhadrikeṇa // (7.1) Par.?
āyuṣmatā ca yaśodevena // (8.1) Par.?
āyuṣmatā ca vimalena // (9.1) Par.?
āyuṣmatā ca subāhunā // (10.1) Par.?
āyuṣmatā ca pūrṇena // (11.1) Par.?
āyuṣmatā ca gavāṃpatinā // (12.1) Par.?
āyuṣmatā corubilvākāśyapena // (13.1) Par.?
āyuṣmatā ca nadīkāśyapena // (14.1) Par.?
āyuṣmatā ca gayākāśyapena // (15.1) Par.?
āyuṣmatā ca śāriputreṇa // (16.1) Par.?
āyuṣmatā ca mahāmaudgalyāyanena // (17.1) Par.?
āyuṣmatā ca mahākāśyapena // (18.1) Par.?
āyuṣmatā ca mahākātyāyanena // (19.1) Par.?
āyuṣmatā ca kaphilena // (20.1) Par.?
āyuṣmatā ca kauṇḍinyena // (21.1) Par.?
āyuṣmatā ca cunandena // (22.1) Par.?
āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa // (23.1) Par.?
āyuṣmatā cāniruddhena // (24.1) Par.?
āyuṣmatā ca nandikena // (25.1) Par.?
āyuṣmatā ca kasphilena // (26.1) Par.?
āyuṣmatā ca subhūtinā // (27.1) Par.?
āyuṣmatā ca revatena // (28.1) Par.?
āyuṣmatā ca khadiravanikena // (29.1) Par.?
āyuṣmatā cāmogharājena // (30.1) Par.?
āyuṣmatā ca mahāpāraṇikena // (31.1) Par.?
āyuṣmatā ca bakkulena // (32.1) Par.?
āyuṣmatā ca nandena // (33.1) Par.?
āyuṣmatā ca rāhulena // (34.1) Par.?
āyuṣmatā ca svāgatena // (35.1) Par.?
āyuṣmatā cānandena // (36.1) Par.?
evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ // (37.1) Par.?
tadyathā maitreyeṇa ca bodhisattvena mahāsattvena // (38.1) Par.?
dharaṇīśvararājena ca bodhisattvena mahāsattvena // (39.1) Par.?
p. 2
siṃhaketunā ca bodhisattvena mahāsattvena // (40.1) Par.?
siddhārthamatinā ca bodhisattvena mahāsattvena // (41.1) Par.?
praśāntacāritramatinā ca bodhisattvena mahāsattvena // (42.1) Par.?
pratisaṃvitprāptena ca bodhisattvena mahāsattvena // (43.1) Par.?
nityodyuktena ca bodhisattvena mahāsattvena // (44.1) Par.?
mahākaruṇācandriṇā ca bodhisattvena mahāsattvena // (45.1) Par.?
evaṃpramukhair dvātriṃśatā ca bodhisattvasahasraiḥ // (46.1) Par.?
tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām // (47.1) Par.?
lābhī ca bhagavān prabhūtānāṃ khādanīyaṃ bhojanīyamāsvādanīyākalpikānāṃ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām // (48.1) Par.?
lābhāgryayaśo'gryaprāptaśca bhagavān sarvatra cānupaliptaḥ padma iva jalena // (49.1) Par.?
udāraśca bhagavataḥ kīrtiśabdaśloko loke 'bhyudgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ // (50.1) Par.?
sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma // (51.1) Par.?
saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma // (52.1) Par.?
tena khalu punaḥ samayena bhagavān rātryāṃ madhyame yāme buddhālaṃkāravyūhaṃ nāma samādhiṃ samāpanno 'bhūt // (53.1) Par.?
samanantarasamāpannasya ca bhagavata imaṃ buddhālaṃkāravyūhaṃ nāma samādhimatha tatkṣaṇameva bhagavata upariṣṭānmūrdhnaḥ saṃdhāvuṣṇīṣavivarāntarāt pūrvabuddhānusmṛtyasaṅgājñānālokālaṃkāraṃ nāma raśmiścacāra // (54.1) Par.?
sā sarvā śuddhāvāsān devabhavanānyavabhāsya maheśvaradevaputrapramukhānaprameyān devaputrān saṃcodayāmāsa // (55.1) Par.?
tataśca tathāgataraśmijālānniścārya imāḥ saṃcodanāgāthā niścaranti sma // (56.1) Par.?
jñānaprabhaṃ hatatamasaṃ prabhākaraṃ śubhraprabhaṃ śubhavimalāgratejasam / (57.1) Par.?
praśāntakāyaṃ śubhaśāntamānasaṃ muniṃ samāśliṣyata śākyasiṃham // (57.2) Par.?
jñānodadhiṃ śuddhamahānubhāvaṃ dharmeśvaraṃ sarvavidaṃ munīśam / (58.1) Par.?
devātidevaṃ naradevapūjyaṃ dharme svayaṃbhuṃ vaśinaṃ śrayadhvam // (58.2) Par.?
p. 3
yo durdamaṃ cittamavartayadvaśe yo mārapāśairavamuktamānasaḥ / (59.1) Par.?
yasyāpyavandhyāviha darśanaśravāstyayāntataḥ śāntavimokṣapāragaḥ // (59.2) Par.?
ālokyabhūtaṃ tamatulyadharmaṃ tamonudaṃ sannayaveditāram / (60.1) Par.?
śāntakriyaṃ buddhamameyabuddhiṃ bhaktyā samastā upasaṃkramadhvam // (60.2) Par.?
sa vaidyarājo 'mṛtabheṣajapradaḥ sa vādiśūraḥ kugaṇipratāpakaḥ / (61.1) Par.?
sa dharmabandhuḥ paramārthakovidaḥ sa nāyako 'nuttaramārgadeśakaḥ // (61.2) Par.?
iti // (62.1) Par.?
samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma // (63.1) Par.?
teṣāṃ ca buddhānāṃ bhagavatāṃ yāni buddhakṣetraguṇavyūhātparṣanmaṇḍalāni yāśca dharmadeśanāstā āsan tān sarvānanusmaranti sma // (64.1) Par.?
atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ // (65.1) Par.?
ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ // (66.1) Par.?
p. 4
tadyathā bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṃhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṃhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣpeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṃpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ taṃ bhagavānapyetarhi saṃprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // (67.1) Par.?
asya ca mahāyānodbhāvanārthaṃ sarvaparapravādināṃ ca nigrahārthaṃ sarvabodhisattvānāṃ codbhāvanārthaṃ sarvamārāṇāṃ cābhibhavanārthaṃ sarvabodhisattvayānikānāṃ ca pudgalānāṃ vīryārambhasaṃjananārthaṃ saddharmasya cānuparigrahārthaṃ triratnavaṃśasyānuparigrahārthaṃ triratnavaṃśasyānupacchedanārthaṃ buddhakāryasya ca parisaṃdarśanārthamiti // (68.1) Par.?
adhivāsayati sma bhagavāṃsteṣāṃ devaputrāṇāṃ tūṣṇībhāvena sadevakasya lokasyānukampāmupādāya // (69.1) Par.?
atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ // (70.1) Par.?
atha khalu bhagavāṃstasyāmeva rātryāmatyayena ca karīro maṇḍalamātravyūhastenopasaṃkrāmat // (71.1) Par.?
upasaṃkramya bhagavān prajñapta evāsane nyaṣīdadbodhisattvagaṇapuraskṛtaḥ śrāvakasaṃghapuraskṛtaḥ // (72.1) Par.?
niṣadya bhagavān bhikṣūnāmantrayati smeti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrāḥ pūrvavadyāvattatraivāntardadhuḥ // (73.1) Par.?
atha khalu te bodhisattvāste ca mahāśrāvakā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan tatsādhu bhagavan taṃ lalitavistaraṃ nāma dharmaparyāyaṃ deśayatu // (74.1) Par.?
tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca etarhi cāgatānāṃ ca bodhisattvānāṃ mahāsattvānām // (75.1) Par.?
adhivāsayati sma bhagavāṃsteṣāṃ bodhisattvānāṃ mahāsattvānāṃ teṣāṃ ca mahāśrāvakāṇāṃ tūṣṇībhāvena sadevamānuṣāsurasya lokasyānukampāmupādāya // (76.1) Par.?
tatredamucyate // (77.1) Par.?
rātryāmihāsyāṃ mama bhikṣavo 'dya sukhopaviṣṭasya niraṅgaṇasya / (78.1) Par.?
praviṣṭamānasya śubhairvihārairekāgracittasya samāhitasya // (78.2) Par.?
athāgaman devasutā maharddhayaḥ pratītavarṇa vimalaśriyojjvalāḥ / (79.1) Par.?
śriyāvabhāsyeha ca jetasāhvayaṃ vanaṃ mudā me 'ntikamabhyupāgatāḥ // (79.2) Par.?
maheśvaraścandana īśa nando praśāntacitto mahitaḥ sunandanaḥ / (80.1) Par.?
śāntāhvayaścāpyuta devaputrastāstāśca bahvyo 'tha ca devakoṭyaḥ // (80.2) Par.?
praṇamya pādau pratidakṣiṇaṃ ca kṛtvaiva māṃ tasthurihāgrato me / (81.1) Par.?
pragṛhya caivāñjalimaṅgulībhiḥ sagauravā māmiha te yayācuḥ // (81.2) Par.?
idaṃ mune rāganisūdanāḍhya vaipulyasūtraṃ hi mahānidānam / (82.1) Par.?
yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthametat // (82.2) Par.?
tatsādhvidānīmapi bhāṣato muniḥ sa bodhisattvaughaparigrahecchayā / (83.1) Par.?
paraṃ mahāyānamidaṃ prabhāṣayan parapravādānnamuciṃ ca dharṣayan // (83.2) Par.?
adhyeṣaṇāṃ devagaṇasya tūṣṇīmagṛhṇadevānadhivāsanaṃ ca / (84.1) Par.?
sarve ca tuṣṭā muditā udagrāḥ puṣpāṇi cikṣepuravāptaharṣam // (84.2) Par.?
tadbhikṣavo me śṛṇuteha sarve vaipulyasūtraṃ hi mahānidānam / (85.1) Par.?
yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthamevam // (85.2) Par.?
Duration=0.24361801147461 secs.