Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11695
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ mahāvimānaṃ bodhisattvo 'bhirohati sma / (1.2) Par.?
abhiruhya ca sarvān tuṣitakāyikān devaputrānāmantrayate sma saṃnipatantu bhavantaḥ cyutyākāraprayogaṃ nāma dharmānusmṛticaryānuśāsanīṃ paścimaṃ bodhisattvasyāntikāddharmaśravaṇaṃ śroṣyatheti / (1.3) Par.?
idaṃ khalvapi vacanaṃ śrutvā sarve tuṣitakāyikā devaputrāḥ sāpsarogaṇāstasmin vimāne saṃnipatanti sma // (1.4) Par.?
tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ // (2.1) Par.?
tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate / (3.1) Par.?
iti hi bhikṣava evaṃguṇasamanvāgate siṃhāsane niṣadya bodhisattvastāṃ mahatīṃ devaparṣadamāmantrayate sma vyavalokayata mārṣā bodhisattvasya kāyaṃ śatapuṇyalakṣaṇasamalaṃkṛtam / (3.2) Par.?
vyavalokayata pūrvadakṣiṇapaścimottarāsv adha ūrdhvaṃ samantāddaśadikṣu aprameyāsaṃkhyeyāgaṇanāsamatikrāntān bodhisattvān ye tuṣitavarabhavanasthāḥ sarve caramabhavābhimukhā devagaṇaparivṛtāścyavanākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ saṃprakāśayanti / (3.3) Par.?
adrākṣīt sā sarvā devaparṣad bodhisattvādhisthānena tān bodhisattvān / (3.4) Par.?
dṛṣṭvā ca punaryena bodhisattvastena sāñjaliṃ praṇamya pañcamaṇḍalairnamasyanti sma / (3.5) Par.?
p. 23
evaṃ codānamudānayanti sma sādhu acintyamidaṃ bodhisattvādhisthānaṃ yatra hi nāma vayaṃ vyavalokitamātreṇeyanto bodhisattvān paśyāma iti // (3.6) Par.?
atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante / (4.1) Par.?
aṣṭottaramidaṃ mārṣā dharmālokamukhaṃ śataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam / (4.2) Par.?
katamattadaṣṭottaraśatam yaduta śraddhā mārṣā dharmālokamukham abhedyāśayatāyai saṃvartate / (4.3) Par.?
prasādo dharmālokamukham āvilacittaprasādanatāyai saṃvartate / (4.4) Par.?
prāmodyaṃ dharmālokamukhaṃ prasiddhyai saṃvartate / (4.5) Par.?
prītir dharmālokamukhaṃ cittaviśuddhyai saṃvartate / (4.6) Par.?
kāyasaṃvaro dharmālokamukhaṃ trikāyapariśuddhyai saṃvartate / (4.7) Par.?
vāksaṃvaro dharmālokamukhaṃ caturvāgdoṣaparivarjanatāyai saṃvartate / (4.8) Par.?
manaḥsaṃvaro dharmālokamukham abhidhyāvyāpādamithyādṛṣṭiprahāṇāya saṃvartate / (4.9) Par.?
buddhānusmṛtir dharmālokamukhaṃ buddhadarśanaviśuddhyai saṃvartate / (4.10) Par.?
dharmānusmṛtir dharmālokamukhaṃ dharmadeśanāviśuddhyai saṃvartate / (4.11) Par.?
saṃghānusmṛtir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate / (4.12) Par.?
tyāgānusmṛtir dharmālokamukhaṃ sarvopadhipratiniḥsargāyai saṃvartate / (4.13) Par.?
śīlānusmṛtir dharmālokamukhaṃ praṇidhānaparipūrtyai saṃvartate / (4.14) Par.?
devatānusmṛtir dharmālokamukham udāracittatāyai saṃvartate / (4.15) Par.?
maitrī dharmālokamukhaṃ sarvopadhikapuṇyakriyāvastvabhibhāvanatāyai saṃvartate / (4.16) Par.?
karuṇā dharmālokamukhaṃ vihiṃsāparamatāyai saṃvartate / (4.17) Par.?
muditā dharmālokamukhaṃ sarvāratyapakarṣaṇatāyai saṃvartate / (4.18) Par.?
upekṣā dharmālokamukhaṃ kāmajugupsanatāyai saṃvartate / (4.19) Par.?
anityapratyavekṣā dharmālokamukhaṃ kāmarūpyārūpyarāgasamatikramāya saṃvartate / (4.20) Par.?
duḥkhapratyavekṣā dharmālokamukhaṃ praṇidhānasamucchedāya saṃvartate / (4.21) Par.?
anātmapratyavekṣā dharmālokamukham ātmānabhiniveśanatāyai saṃvartate / (4.22) Par.?
śāntapratyavekṣā dharmālokamukham anunayāsaṃdhukṣaṇatāyai saṃvartate / (4.23) Par.?
hrī dharmālokamukham adhyātmopaśamāya saṃvartate / (4.24) Par.?
apatrāpyaṃ dharmālokamukhaṃ bahirdhāpraśamāya saṃvartate / (4.25) Par.?
satyaṃ dharmālokamukhaṃ devamanuṣyāvisaṃvādanatāyai saṃvartate / (4.26) Par.?
bhūtaṃ dharmālokamukham ātmāvisaṃvādanatāyai saṃvartate / (4.27) Par.?
dharmacaraṇaṃ dharmālokamukhaṃ dharmapratiśaraṇatāyai saṃvartate / (4.28) Par.?
triśaraṇagamanaṃ dharmālokamukhaṃ tryapāyasamatikramāya saṃvartate / (4.29) Par.?
kṛtajñatā dharmālokamukhaṃ kṛtakuśalamūlāvipraṇāśāya saṃvartate / (4.30) Par.?
kṛtaveditā dharmālokamukhaṃ parābhimanyatāyai saṃvartate / (4.31) Par.?
ātmajñatā dharmālokamukham ātmānutkarṣaṇatāyai saṃvartate / (4.32) Par.?
sattvajñatā dharmālokamukhaṃ parāpatsamānatāyai saṃvartate / (4.33) Par.?
dharmajñatā dharmālokamukhaṃ dharmānudharmapratipattyai saṃvartate / (4.34) Par.?
kālajñatā dharmālokamukham amoghadarśanatāyai saṃvartate / (4.35) Par.?
nihatamānatā dharmālokamukhaṃ jñānatāparipūrtyai saṃvartate / (4.36) Par.?
apratihatacittatā dharmālokamukham ātmaparānurakṣaṇatāyai saṃvartate / (4.37) Par.?
anupanāho dharmālokamukham akaukṛtyāya saṃvartate / (4.38) Par.?
adhimuktir dharmālokamukham avicikitsāparamatāyai saṃvartate / (4.39) Par.?
aśubhapratyavekṣā dharmālokamukhaṃ kāmavitarkaprahāṇāya saṃvartate / (4.40) Par.?
avyāpādo dharmālokamukhaṃ vyāpādavitarkaprahāṇāya saṃvartate / (4.41) Par.?
p. 24
amoho dharmālokamukhaṃ sarvājñānavidhamanatāyai saṃvartate / (4.42) Par.?
dharmārthikatā dharmālokamukham arthapratiśaraṇatāyai saṃvartate / (4.43) Par.?
dharmakāmatā dharmālokamukhaṃ lokapratilambhāya saṃvartate / (4.44) Par.?
śrutaparyeṣṭir dharmālokamukhaṃ yoniśodharmapratyavekṣaṇatāyai saṃvartate / (4.45) Par.?
samyakprayogo dharmālokamukhaṃ samyakpratipattyai saṃvartate / (4.46) Par.?
nāmarūpaparijñā dharmālokamukhaṃ sarvasaṅgasamatikramāya saṃvartate / (4.47) Par.?
hetudṛṣṭisamudghāto dharmālokamukhaṃ vidyādhimuktipratilambhāya saṃvartate / (4.48) Par.?
anunayapratighaprahāṇaṃ dharmālokamukham anunnāmāvanāmanatāyai saṃvartate / (4.49) Par.?
skandhakauśalyaṃ dharmālokamukhaṃ duḥkhaparijñānatāyai saṃvartate / (4.50) Par.?
dhātusamatā dharmālokamukhaṃ samudayaprahāṇāya saṃvartate / (4.51) Par.?
āyatanāpakarṣaṇaṃ dharmālokamukhaṃ mārgabhāvanatāyai saṃvartate / (4.52) Par.?
anutpādakṣāntir dharmālokamukhaṃ nirodhasākṣātkriyāyai saṃvartate / (4.53) Par.?
kāyagatānusmṛtir dharmālokamukhaṃ kāyavivekatāyai saṃvartate / (4.54) Par.?
vedanāgatānusmṛtir dharmālokamukhaṃ sarvaveditapratipraśrabdhyai saṃvartate / (4.55) Par.?
cittagatānusmṛtir dharmālokamukhaṃ māyopamacittapratyavekṣaṇatāyai saṃvartate / (4.56) Par.?
dharmagatānusmṛtir dharmālokamukhaṃ vitimirajñānatāyai saṃvartate / (4.57) Par.?
catvāri samyakprahāṇāni dharmālokamukhaṃ sarvākuśaladharmaprahāṇāya sarvakuśaladharmaparipūrtyai saṃvartate / (4.58) Par.?
catvāra ṛddhipādā dharmālokamukhaṃ kāyacittalaghutvāya saṃvartate / (4.59) Par.?
śraddhendriyaṃ dharmālokamukham aparapraṇeyatāyai saṃvartate / (4.60) Par.?
vīryendriyaṃ dharmālokamukhaṃ suvicintitajñānatāyai saṃvartate / (4.61) Par.?
smṛtīndriyaṃ dharmālokamukhaṃ sukṛtakarmatāyai saṃvartate / (4.62) Par.?
samādhīndriyaṃ dharmālokamukhaṃ cittavimuktyai saṃvartate / (4.63) Par.?
prajñendriyaṃ dharmālokamukhaṃ pratyavekṣaṇajñānatāyai saṃvartate / (4.64) Par.?
śraddhābalaṃ dharmālokamukhaṃ mārabalasamatikramāya saṃvartate / (4.65) Par.?
vīryabalaṃ dharmālokamukham avaivartikatāyai saṃvartate / (4.66) Par.?
smṛtibalaṃ dharmālokamukham asaṃhāryatāyai saṃvartate / (4.67) Par.?
samādhibalaṃ dharmālokamukhaṃ sarvavitarkaprahāṇāya saṃvartate / (4.68) Par.?
prajñābalaṃ dharmālokamukham anavamūḍhyatāyai saṃvartate / (4.69) Par.?
smṛtisaṃbodhyaṅgaṃ dharmālokamukhaṃ yathāvaddharmaprajānatāyai saṃvartate / (4.70) Par.?
dharmapravicayasaṃbodhyaṅgaṃ dharmālokamukhaṃ sarvadharmaparipūrtyai saṃvartate / (4.71) Par.?
vīryasaṃbodhyaṅgaṃ dharmālokamukhaṃ suvicitrabuddhitāyai saṃvartate / (4.72) Par.?
prītisaṃbodhyaṅgaṃ dharmālokamukhaṃ samādhyāyikatāyai saṃvartate / (4.73) Par.?
praśrabdhisaṃbodhyaṅgaṃ dharmālokamukhaṃ kṛtakaraṇīyatāyai saṃvartate / (4.74) Par.?
samādhisaṃbodhyaṅgaṃ dharmālokamukhaṃ samatānubodhāya saṃvartate / (4.75) Par.?
upekṣāsaṃbodhyaṅgaṃ dharmālokamukhaṃ sarvopapattijugupsanatāyai saṃvartate / (4.76) Par.?
samyagdṛṣṭir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate / (4.77) Par.?
samyaksaṃkalpo dharmālokamukhaṃ sarvakalpavikalpaparikalpaprahāṇāya saṃvartate / (4.78) Par.?
samyagvāg dharmālokamukhaṃ sarvākṣararutaghoṣavākyapathapratiśrutkāsamatānubodhanatāyai saṃvartate / (4.79) Par.?
samyakkarmānto dharmālokamukham akarmāvipākatāyai saṃvartate / (4.80) Par.?
samyagājīvo dharmālokamukhaṃ sarveṣaṇapratipraśrabdhyai saṃvartate / (4.81) Par.?
samyagvyāyāmo dharmālokamukhaṃ paratīragamanāya saṃvartate / (4.82) Par.?
samyaksmṛtir dharmālokamukham asmṛtyamanasikāratāyai saṃvartate / (4.83) Par.?
samyaksamādhir dharmālokamukham akopyacetaḥsamādhipratilambhāya saṃvartate / (4.84) Par.?
bodhicittaṃ dharmālokamukhaṃ triratnavaṃśānupacchedāya saṃvartate / (4.85) Par.?
āśayo dharmālokamukhaṃ hīnayānāspṛhaṇatāyai saṃvartate / (4.86) Par.?
p. 25
adhyāśayo dharmālokamukham udārabuddhadharmādyālambanatāyai saṃvartate / (4.87) Par.?
prayogo dharmālokamukhaṃ sarvakuśaladharmaparipūrtyai saṃvartate / (4.88) Par.?
dānapāramitā dharmālokamukhaṃ lakṣaṇānuvyañjanabuddhakṣatrapariśuddhyai matsarisattvaparipācanatāyai saṃvartate / (4.89) Par.?
śīlapāramitā dharmālokamukhaṃ sarvākṣaṇāpāyasamatikramāya duḥśīlasattvaparipācanatāyai saṃvartate / (4.90) Par.?
kṣāntipāramitā dharmālokamukhaṃ sarvavyāpādakhiladoṣamānamadadarpaprahāṇāya vyāpannacittasattvaparipācanatāyai saṃvartate / (4.91) Par.?
vīryapāramitā dharmālokamukhaṃ sarvakuśalamūladharmāraṅgottāraṇāya kuśīdasattvaparipācanatāyai saṃvartate / (4.92) Par.?
dhyānapāramitā dharmālokamukhaṃ sarvajñānābhijñotpādāya vikṣiptacittasattvaparipācanatāyai saṃvartate / (4.93) Par.?
prajñāpāramitā dharmālokamukham avidyāmohatamo'ndhakāropalambhadṛṣṭiprahāṇāya duṣprajñasattvaparipācanatāyai saṃvartate / (4.94) Par.?
upāyakauśalaṃ dharmālokamukhaṃ yathādhimuktasattveryāpathasaṃdarśanāya sarvabuddhadharmāvidhamanatāyai saṃvartate / (4.95) Par.?
catvāri saṃgrahavastūni dharmālokamukhaṃ sattvasaṃgrahāya saṃbodhiprāptasya ca dharmasaṃpratyavekṣaṇatāyai saṃvartate / (4.96) Par.?
sattvaparipāko dharmālokamukham ātmasukhānadhyavasānāyāparikhedatāyai saṃvartate / (4.97) Par.?
saddharmaparigraho dharmālokamukhaṃ sarvasattvasaṃkleśaprahāṇāya saṃvartate / (4.98) Par.?
puṇyasaṃbhāro dharmālokamukhaṃ sarvasattvopajīvyatāyai saṃvartate / (4.99) Par.?
jñānasaṃbhāro dharmālokamukhaṃ daśabalapratipūrtyai saṃvartate / (4.100) Par.?
śamathasaṃbhāro dharmālokamukhaṃ tathāgatasamādhipratilambhāya saṃvartate / (4.101) Par.?
vidarśanāsaṃbhāro dharmālokamukhaṃ prajñācakṣuḥpratilambhāya saṃvartate / (4.102) Par.?
pratisaṃvidavatāro dharmālokamukhaṃ dharmacakṣuḥpratilambhāya saṃvartate / (4.103) Par.?
pratiśaraṇāvatāro dharmālokamukhaṃ buddhacakṣuḥpariśuddhyai saṃvartate / (4.104) Par.?
dhāraṇīpratilambho dharmālokamukhaṃ sarvabuddhabhāṣitādhāraṇatāyai saṃvartate / (4.105) Par.?
pratibhānapratilambho dharmālokamukhaṃ sarvasattvasubhāṣitasaṃtoṣaṇāyai saṃvartate / (4.106) Par.?
ānulomikadharmakṣāntir dharmālokamukhaṃ sarvabuddhadharmānulomanatāyai saṃvartate / (4.107) Par.?
anutpattikadharmakṣāntir dharmālokamukhaṃ vyākaraṇapratilambhāya saṃvartate / (4.108) Par.?
avaivartikabhūmir dharmālokamukhaṃ sarvabuddhadharmapratipūrtyai saṃvartate / (4.109) Par.?
bhūmerbhūmisaṃkrāntijñānaṃ dharmālokamukhaṃ sarvajñajñānābhiṣekatāyai saṃvartate / (4.110) Par.?
abhiṣekabhūmir dharmālokamukham avakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradhvaṃsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṃdarśanatāyai saṃvartate / (4.111) Par.?
idaṃ tanmārṣā aṣṭottaraṃ dharmālokamukhaśataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam // (4.112) Par.?
asmin khalu punarbhikṣavo dharmālokamukhaparivarte bodhisattvena nirdiśyamāne tasyāṃ devaparṣadi caturaśīter devaputrasahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittānyutpadyante / (5.1) Par.?
dvātriṃśateśca devaputrasahasrāṇāṃ pūrvaparikarmakṛtānāmanutpattikeṣu dharmeṣu kṣāntipratilambho 'bhūt / (5.2) Par.?
ṣaṭtriṃśateśca devaputranayutānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham / (5.3) Par.?
sarvāvacca tuṣitavarabhavanaṃ jānumātraṃ divyaiḥ puṣpaiḥ saṃchāditamabhūt // (5.4) Par.?
iti hi bhikṣavo bodhisattvastasyā devaparṣado bhūyasyā mātrayā saṃharṣaṇārthaṃ tasyāṃ velāyāmimāṃ gāthāmabhāṣata / (6.1) Par.?
p. 26
tuṣitavarabhavananilayādyadā cyavati nāyakaḥ puruṣasiṃhaḥ / (6.2) Par.?
āmantrayate devān pramādamakhilaṃ visarjayata // (6.3) Par.?
yā kāci rativiyūhā divyā manasā vicintitā śrīmān / (7.1) Par.?
sarvaśubhakarmahetoḥ phalamidaṃ śṛṇurasya karmasya // (7.2) Par.?
tasmādbhavata kṛtajñā apūrvaśubhasaṃcayaṃ kṣapitveha / (8.1) Par.?
mā gacchata punarapāyān asādhvasukhavedanā yatra // (8.2) Par.?
dharmaśca yaḥ śruto 'yaṃ mamāntike gauravamupajanitvā / (9.1) Par.?
tatra pratipadyathā prāpsyatha niyataṃ sukhamanantam // (9.2) Par.?
sarvamanitya kāmā adhruvaṃ na ca śāśvatā api na kalpāḥ / (10.1) Par.?
māyāmarīcisadṛśā vidyutphenopamā capalāḥ // (10.2) Par.?
na ca kāmaguṇaratībhiḥ tṛptirlavaṇodakaṃ yathā pītvā / (11.1) Par.?
te tṛpta yeṣa prajñā āryā lokottarā virajā // (11.2) Par.?
na taraṅgatulyakalpāḥ saṃgīti ca apsarobhi saṃvāsaḥ / (12.1) Par.?
anyonyagamayuktā yathaiva sāmāyi kāmaṃ ca // (12.2) Par.?
na ca saṃskṛte sahāyā na mitra jñātījano ca parivārāḥ / (13.1) Par.?
anyatra karma sukṛtādanubandhati pṛṣṭhato yāti // (13.2) Par.?
tasmātsahitasamagrā anyonyaṃ maitracitta hitacittāḥ / (14.1) Par.?
dharmacaraṇaṃ carethāḥ sucaritacaraṇā na tapyante // (14.2) Par.?
buddhamanusmarethā dharmaṃ saṃghaṃ tathāpramādaṃ ca / (15.1) Par.?
śrutaśīladānaniratā kṣāntyā saurabhyasampannāḥ // (15.2) Par.?
duḥkhamanityamanātmā nirīkṣathā yoniśo imā dharmā / (16.1) Par.?
hetupratyayayuktā vartante 'svāmikā jaḍābuddhyā // (16.2) Par.?
yā kāci ṛddhi mahyaṃ paśyata pratibhāṃ ca jñānaguṇatāṃ ca / (17.1) Par.?
sarvaśubhakarmahetoḥ śīlena śrutena cāpramādena // (17.2) Par.?
anuśiṣyadhvaṃ mahyaṃ śīlena śrutena cāpramādena / (18.1) Par.?
dānadamasaṃyamenā sattvārtha hitārtha mitrārthaḥ // (18.2) Par.?
na ca vākyarutaraveṇā śakyāḥ saṃpādituṃ kuśaladharmān / (19.1) Par.?
pratipattimārabhethā yathā ca vadathā tatha karothā // (19.2) Par.?
mā khalu parāvakāśaṃ svayaṃ yatadhvaṃ sadā prayatnena / (20.1) Par.?
na ca kaści kṛtva dadate na cāpy akṛtvā bhavati siddhiḥ // (20.2) Par.?
samanusmarathā pūrve yadduḥkhaṃ saṃsāre ciramanubhūtam / (21.1) Par.?
na ca nirvṛtī virāgo samanugato mithya niyataiva // (21.2) Par.?
tasmātkṣaṇaṃ labhitvā mitraṃ pratirūpa deśavāsaṃ ca / (22.1) Par.?
śreṣṭhaṃ ca dharmaśravaṇaṃ śametha rāgādikān kleśān // (22.2) Par.?
mānamadadarpavigatāḥ sadārjavāmandavāśca aśaṭhāśca / (23.1) Par.?
nirvāṇagatiparāyaṇa yujyata mārgābhisamayāya // (23.2) Par.?
mohakaluṣāndhakāraṃ prajñāpradīpena vidhamathā sarvam / (24.1) Par.?
sānuśayadoṣajālaṃ vidārayata jñānavajreṇa // (24.2) Par.?
kimapi subahu vadeyaṃ dharmaṃ yuṣmākamarthasaṃyuktam / (25.1) Par.?
na ca tatravatiṣṭhethā na tatra dharmasya aparādhaḥ // (25.2) Par.?
bodhiryathā mi prāptā dharmaṃ ca pravarṣayedamṛtagāmim / (26.1) Par.?
punarapi viśuddhacittā upetha varadharmaśravaṇāya // (26.2) Par.?
Duration=0.33465790748596 secs.