UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13910
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya prajñāteṣṭir atipadyeta // (1)
Par.?
bahiṣpathaṃ vā eṣa eti yasya prajñāteṣṭir atipadyate // (2)
Par.?
agnir vai devānāṃ pathikṛt // (3) Par.?
tam eva bhāgadheyenopāsarat // (4)
Par.?
sa enaṃ panthām apinayati // (5)
Par.?
anaḍvān dakṣiṇā // (6)
Par.?
sa hi panthām apivahati // (7)
Par.?
agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset // (8)
Par.?
bahu vā eṣa vratam atipādayati ya āhitāgniḥ san pravasati // (9)
Par.?
vratye hy ahani striyaṃ vopaiti māṃsaṃ vāśnāti // (10)
Par.?
agnir vai devānāṃ vratapatiḥ // (11)
Par.?
tam eva bhāgadheyenopāsarat // (12)
Par.?
sa enaṃ vratam ālambhayati // (13)
Par.?
agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ sann aśru kuryāt // (14)
Par.?
ānīto vā eṣa devānāṃ ya āhitāgniḥ // (15)
Par.?
tasmād etenāśru na kartavai // (16)
Par.?
na hi devā aśru kurvanti // (17)
Par.?
agnir vai devānāṃ vratabhṛt // (18)
Par.?
agnim etasya vratam agan // (19)
Par.?
tasmād evādhivratam ālabhate // (20)
Par.?
agnaye yaviṣṭhāyāṣṭākapālaṃ nirvaped abhicaryamāṇaḥ // (21)
Par.?
yābhir evainam itaraḥ prayuktibhir abhiprayuṅkte tā asmād yaviṣṭho yoyāva // (22)
Par.?
agnaye vājasṛte 'ṣṭākapālaṃ nirvapet saṃgrāme // (23)
Par.?
vājaṃ vā eṣa sisīrṣati yaḥ saṃgrāmaṃ jigīṣati // (24)
Par.?
agnir vai devānāṃ vājasṛt // (25)
Par.?
tam eva bhāgadheyenopāsarat // (26)
Par.?
so 'smai vājaṃ dhāvati // (27)
Par.?
agnaye 'nīkavate 'ṣṭākapālaṃ nirvapet saṃgrāme // (28)
Par.?
yadryag vā agner anīkam eti na tat pratidhṛṣe // (29)
Par.?
agnir evāsmā anīkāni jayati // (30)
Par.?
viṣṇum apy ājyasya yajet // (31)
Par.?
ato vai viṣṇur imāṃl lokān udajayat // (32)
Par.?
viṣṇor evojjitim anv imāṃl lokān ujjayati // (33)
Par.?
praibhyo lokebhyo bhrātṛvyaṃ nudate // (34)
Par.?
agnaye rudravate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta rudrāyāsya paśūn apidadhyām iti // (35)
Par.?
agnir vai rudraḥ // (36)
Par.?
rudrāyaivāsya paśūn apidadhāti // (37)
Par.?
yadi kāmayeta śāmyed ity agnaye surabhimate 'ṣṭākapālaṃ nirvapet // (38)
Par.?
eṣā vā agner bheṣajā tanūr yat surabhiḥ // (39)
Par.?
bheṣajam evāsmā akaḥ // (40)
Par.?
surabhim enam akaḥ // (41)
Par.?
śamayaty eva // (42)
Par.?
agnaye 'nnavate 'nnādāyānnapataye 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta // (43)
Par.?
annavān annādo 'nnapatiḥ syām iti // (44)
Par.?
agnir vai devānām annavān annādo 'nnapatiḥ // (45)
Par.?
tam eva bhāgadheyenopāsarat // (46)
Par.?
sa enam annavantam annādam annapatiṃ karoti // (47)
Par.?
Duration=0.082361936569214 secs.