UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13620
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agniḥ prātaḥ savanāt pātv asmān vaiśvānaro viśvaśrīr viśvaśaṃbhūḥ / (1.1)
Par.?
sa naḥ pāvako draviṇaṃ dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma // (1.2)
Par.?
agnaye tvā pravṛhāmi gāyatreṇa chandasā / (2.1)
Par.?
indrāya tvā pravṛhāmi traiṣṭubhena chandasā / (2.2)
Par.?
ādityebhyas tvā pravṛhāmi jāgatena chandasā / (2.3)
Par.?
reśīnāṃ tvā patmann ādhūnomi / (2.4)
Par.?
māndānāṃ tvā patmann ādhūnomi / (2.5) Par.?
bhandanānāṃ tvā patmann ādhūnomi / (2.6)
Par.?
pūtanānāṃ tvā patmann ādhūnomi / (2.7)
Par.?
pastyānāṃ tvā patmann ādhūnomi / (2.8)
Par.?
mādhvīnāṃ tvā patmann ādhūnomi / (2.9)
Par.?
madughānāṃ tvā patmann ādhūnomi / (2.10)
Par.?
devayānīnāṃ tvā patmann ādhūnomi / (2.11)
Par.?
upayāmagṛhīto 'si / (2.12)
Par.?
śukraṃ tvā śukra śukrāya gṛhṇāmy ahno rūpe sūryasya raśmiṣu // (2.13)
Par.?
ā samudrā acucyavur divo dhārā asaścata // (3.1)
Par.?
kakubhaṃ rūpaṃ vṛṣabhasya rocate bṛhat / (4.1)
Par.?
vasūnām ādhītau rudrāṇāṃ karmann ādityānāṃ cetasi / (4.2)
Par.?
indrāya tvā vibhūvase juhomi / (4.3)
Par.?
uśik tvaṃ deva soma gāyatreṇa chandasāgner dhāmopehi / (4.4)
Par.?
vaśī tvaṃ deva soma traiṣṭubhena chandasendrasya dhāmopehi / (4.5)
Par.?
asmatsakhā deva soma jāgatena chandasā viśveṣāṃ devānāṃ priyaṃ pāthā upehi // (4.6)
Par.?
Duration=0.039992094039917 secs.