UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14090
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agne yukṣvā hi ye tavāśvāso deva sādhavaḥ / (1.1)
Par.?
araṃ vahanty āśavaḥ // (1.2)
Par.?
yukṣvā hi devahūtamān aśvān agne rathīr iva / (2.1)
Par.?
ni hotā pūrvyaḥ sadaḥ // (2.2)
Par.?
sam it sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ / (3.1)
Par.?
ghṛtasya dhārā abhicākaśīmi hiraṇyayo vetaso madhye agneḥ // (3.2)
Par.?
jyotiṣe tvā / (4.4)
Par.?
abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca / (4.5)
Par.?
agnis tejasā tejasvān / (4.6)
Par.?
rukmo varcasā varcasvān / (4.7)
Par.?
sahasradā asi / (4.8)
Par.?
sahasrāya tvā / (4.9)
Par.?
ādityaṃ garbhaṃ payasā samaṅgdhi sahasrasya pratimāṃ viśvarūpam / (4.10)
Par.?
parivṛṅgdhi harasā mābhiśocīḥ śatāyuṣaṃ kṛṇuhi cīyamānaḥ // (4.11)
Par.?
vātasya jūtiṃ varuṇasya nābhim aśvaṃ jajñānaṃ salilasya madhye / (5.1)
Par.?
śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman // (5.2)
Par.?
ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ / (6.1)
Par.?
sa parvabhir ṛtuśaḥ kalpamāno gāṃ mā hiṃsīr aditiṃ virājam // (6.2)
Par.?
tvaṣṭur varutrīṃ varuṇasya nābhim aviṃ jajñānāṃ rajasaḥ parasmāt / (7.1)
Par.?
mahīṃ sāhasrīm asurasya māyām agne mā hiṃsīḥ parame vyoman // (7.2)
Par.?
yo agnir agnes tapaso 'dhi jātaḥ śokāt pṛthivyā uta vā divas pari / (8.1)
Par.?
ya imāḥ prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu // (8.2)
Par.?
imaṃ mā hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamānaḥ / (9.1)
Par.?
mayum āraṇyam anu te diśāmi / (9.2)
Par.?
tena cinvānas tanvaṃ niṣīda / (9.3)
Par.?
mayuṃ te śug ṛcchatu / (9.4)
Par.?
yaṃ dviṣmas taṃ te śug ṛcchatu / (9.5)
Par.?
imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu / (9.6)
Par.?
gauram āraṇyam anu te diśāmi / (9.7)
Par.?
tena cinvānas tanvaṃ niṣīda / (9.8)
Par.?
gauraṃ te śug ṛcchatu / (9.9)
Par.?
yaṃ dviṣmas taṃ te śug ṛcchatu / (9.10)
Par.?
imaṃ sāhasraṃ śatadhāram utsaṃ vyacyamānaṃ salilasya madhye / (9.11)
Par.?
ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman / (9.12)
Par.?
gavayam āraṇyam anu te diśāmi / (9.13)
Par.?
tena cinvānas tanvaṃ niṣīda / (9.14)
Par.?
gavayaṃ te śug ṛcchatu / (9.15)
Par.?
yaṃ dviṣmas taṃ te śug ṛcchatu / (9.16)
Par.?
imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām / (9.17)
Par.?
tvaṣṭur devānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman // (9.18)
Par.?
meṣam āraṇyam anu te diśāmi / (10.1)
Par.?
tena cinvānas tanvaṃ niṣīda / (10.2)
Par.?
meṣaṃ te śug ṛcchatu / (10.3)
Par.?
yaṃ dviṣmas taṃ te śug ṛcchatu / (10.4)
Par.?
ajo hy agner ajaniṣṭa śokāt / (10.5)
Par.?
so apaśyaj janitāram agre / (10.6)
Par.?
tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ / (10.7) Par.?
śarabham āraṇyam anu te diśāmi / (10.8)
Par.?
tena cinvānas tanvaṃ niṣīda / (10.9)
Par.?
śarabhaṃ te śug ṛcchatu / (10.10)
Par.?
yaṃ dviṣmas taṃ te śug ṛcchatu // (10.11)
Par.?
Duration=0.39463710784912 secs.