UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12171
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha ye purastād aṣṭāv ājyabhāgāḥ pañca prayājā dvāv āghārau dvāv ājyabhāgāv āgneya ājyabhāgānāṃ prathamaḥ saumyo dvitīyo havirbhāgānām // (1)
Par.?
havir hy eva saumyam // (2)
Par.?
āgneyaḥ puroḍāśaḥ // (3)
Par.?
agnīṣomīyaḥ puroḍāśo 'gniḥ sviṣṭakṛd ity ete madhyataḥ pañca havirbhāgāḥ // (4)
Par.?
atha ye ṣaṭ prājāpatyā iḍā ca prāśitraṃ ca yac cāgnīdhrāyāvadyati brahmabhāgo yajamānabhāgo 'nvāhārya eva ṣaṣṭhaḥ // (5)
Par.?
atha ya upariṣṭād aṣṭāv ājyabhāgās trayo 'nuyājāś catvāraḥ patnīsaṃyājāḥ samiṣṭayajur aṣṭamam // (6)
Par.?
atha yā gāyatrī hariṇī jyotiṣpakṣā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati vedir eva sā // (7) Par.?
tasya ye purastād aṣṭāv ājyabhāgāḥ sa dakṣiṇaḥ pakṣaḥ // (8)
Par.?
atha ya upariṣṭād aṣṭāv ājyabhāgāḥ sa uttaraḥ pakṣaḥ // (9)
Par.?
havīṃṣy ātmā // (10)
Par.?
gārhapatyo jaghanam // (11)
Par.?
āhavanīyaḥ śiraḥ // (12)
Par.?
sauvarṇarājatau pakṣau // (13)
Par.?
tad yad ādityaṃ purastāt paryantaṃ na paśyanti tasmād ajyotiṣka utkaro bhavati // (14)
Par.?
atha yā paṅktiḥ pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati yājyaiva sā // (15)
Par.?
tasyā oṃ śrāvayeti caturakṣaram // (16)
Par.?
astu
śrauṣad iti caturakṣaram // (17)
Par.?
yajeti dvyakṣaram // (18)
Par.?
ye yajāmaha iti pañcākṣaram // (19)
Par.?
dvyakṣaro vai vaṣaṭkāraḥ saiṣā paṅktiḥ // (20)
Par.?
pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati // (21)
Par.?
tad yatrāsyaiśvaryaṃ syād yatra vainam abhivaheyur evaṃvidam eva tatra brahmāṇaṃ vṛṇīyān nānevaṃvidam iti brāhmaṇam // (22)
Par.?
Duration=0.12023520469666 secs.