UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13989
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āgneyam aṣṭākapālaṃ nirvapen maitrāvaruṇīṃ payasyām // (1)
Par.?
āmayāvinaṃ yājayet // (2)
Par.?
ṛddhyā evāgneyaḥ // (3)
Par.?
atho asthanvantam evainaṃ kṛtvā pratiṣṭhāpayati // (4)
Par.?
īśvarā vai payasyā ṛte paśor aśāntā nirmṛjaḥ // (5)
Par.?
paśur apy ālabhyaḥ // (6)
Par.?
śāntyā anirmārgāya // (7)
Par.?
ete vai paśavo yad vrīhayaś ca yavāś ca // (8)
Par.?
yad vrīhimayaḥ puroḍāśo bhavati tenaiva paśur ālabhyate // (9)
Par.?
śāntyā anirmārgāya // (10)
Par.?
maitrāvaruṇī brāhmaṇasya syāt // (11)
Par.?
maitrāvaruṇo hi brāhmaṇo devatayā // (12)
Par.?
aindravāruṇī rājanyasya syāt // (13)
Par.?
aindravāruṇo hi rājanyo devatayā // (14)
Par.?
āgnivāruṇī vaiśyasya syāt // (15)
Par.?
agnir vai sarvā devatāḥ // (16)
Par.?
atra vaiśyasyāpi devatā // (17)
Par.?
āmayāvinaṃ yājayet // (18)
Par.?
svām eva devatāṃ prāyaścittyā upāsarat // (19)
Par.?
varuṇagṛhīto vā eṣa ya āmayāvī // (20)
Par.?
varuṇād evainaṃ tena muñcati // (21)
Par.?
payo vai puruṣaḥ paya etasyāmayati // (22)
Par.?
payasaivāsya payo niṣkrīṇāti // (23)
Par.?
yad vyūhati // (24)
Par.?
vikṛtya hi śalyaṃ madhyato nirharanti // (25)
Par.?
tad yakṣmaṃ vāvāsyaitan madhyato nirharanti // (26) Par.?
atha yat punaḥ samuhyāgnaye samavadyati // (27)
Par.?
yathā śalyaṃ nirhṛtyoṣṇīṣeṇa veṣṭayanty evaṃ tad bhūtikāmaṃ yājayet // (28)
Par.?
svām eva devatāṃ prāyaścittyā upāsarat // (29)
Par.?
varuṇagṛhīto vā eṣa yo bhūtikāmaḥ // (30)
Par.?
varuṇād evainaṃ tena muñcati // (31)
Par.?
payo vai puruṣaḥ // (32)
Par.?
paya eṣa icchati yo bhūtim icchati // (33)
Par.?
payasaivāsmai payo 'varunddhe // (34)
Par.?
yad vyūhati // (35)
Par.?
yajñasya gopīthāya // (36)
Par.?
atha yat punaḥ samūhati // (37)
Par.?
bhūtyaivainaṃ samūhati // (38)
Par.?
grāmakāmaṃ yājayet // (39)
Par.?
svām eva devatāṃ prāyaścittyā upāsarat // (40)
Par.?
varuṇagṛhīto vā eṣa yo grāmakāmaḥ // (41)
Par.?
varuṇād evainaṃ tena muñcati // (42)
Par.?
payo vai puruṣaḥ // (43)
Par.?
paya eṣa icchati yo grāmam icchati // (44)
Par.?
payasaivāsmai payo 'varunddhe // (45)
Par.?
yad vyūhati // (46)
Par.?
yajñasya gopīthāya // (47)
Par.?
atha yat punaḥ samūhati // (48)
Par.?
grāmeṇaivainaṃ samūhati // (49)
Par.?
ekakapālān juhoti // (50)
Par.?
atrātra vai varuṇasya pāśāḥ // (51)
Par.?
tata enaṃ muñcati // (52)
Par.?
yan nānā juhuyād vikarṣaḥ sa yajñasya // (53)
Par.?
agnau sarve hotavyāḥ // (54)
Par.?
yā vāṃ mitrāvaruṇā ojasyā tanūs tayā vāṃ vidhema // (56)
Par.?
tayemam amuṃ muñcatam aṃhasaḥ // (57)
Par.?
yā vāṃ mitrāvaruṇau sahasyā tanūs tayā vāṃ vidhema // (58)
Par.?
tayemam amuṃ muñcatam aṃhasaḥ // (59)
Par.?
yā vāṃ mitrāvaruṇau yātavyā tanūs tayā vāṃ vidhema // (60)
Par.?
tayemam amuṃ muñcatam aṃhasaḥ // (61)
Par.?
yā vāṃ mitrāvaruṇau rakṣasyā tanūs tayā vāṃ vidhema // (62)
Par.?
tayemam amuṃ muñcatam aṃhasaḥ // (63)
Par.?
yā vāṃ mitrāvaruṇā ojasyā sahasyā yātavyā rakṣasyā tanūs tayā vām avidhāma // (64)
Par.?
tayemam amum amauktam aṃhasaḥ // (65)
Par.?
yas te rājan varuṇa deveṣu pāśas taṃ ta etenāvayaje // (66)
Par.?
tasmai te svāhā // (67)
Par.?
yas te rājan varuṇānne pāśas taṃ ta etenāvayaje // (68)
Par.?
tasmai te svāhā // (69)
Par.?
yas te rājan varuṇa dvipātsu catuṣpātsu paśuṣu pāśas taṃ ta etenāvayaje // (70)
Par.?
tasmai te svāhā // (71)
Par.?
yas te rājan varuṇauṣadhīṣu vanaspatiṣv apsu pṛthivyāṃ dikṣu pāśas taṃ ta etenāvayaje // (72)
Par.?
tasmai te svāhā // (73)
Par.?
ete vai varuṇasya pāśāḥ // (74)
Par.?
tata enaṃ muñcati // (75)
Par.?
Duration=0.14424800872803 secs.