UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14175
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prācyā tvā diśā sādayāmi // (1)
Par.?
agninā devena devatayā gāyatreṇa chandasāgneḥ śirā upadadhāmi // (2)
Par.?
gāyatrasya chandaso 'gneḥ śīrṣṇāgneḥ śirā upadadhāmi // (3)
Par.?
dakṣiṇayā tvā diśā sādayāmi // (4)
Par.?
indreṇa devena devatayā traiṣṭubhena chandasāgneḥ pakṣam upadadhāmi // (5)
Par.?
traiṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi // (6)
Par.?
pratīcyā tvā diśā sādayāmi // (7)
Par.?
viśvebhir devebhir devatayā jāgatena chandasāgneḥ puccham upadadhāmi // (8)
Par.?
jāgatasya chandaso 'gneḥ pucchenāgneḥ puccham upadadhāmi // (9)
Par.?
udīcyā tvā diśā sādayāmi // (10)
Par.?
mitrāvaruṇābhyāṃ devābhyāṃ devatayānuṣṭubhena chandasāgneḥ pakṣam upadadhāmi // (11)
Par.?
ānuṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi // (12)
Par.?
ūrdhvayā tvā diśā sādayāmi // (13)
Par.?
bṛhaspatinā devena devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi // (14) Par.?
pāṅktasya chandaso 'gneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi // (15)
Par.?
Duration=0.062485933303833 secs.