UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13377
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti // (1)
Par.?
ta ādityā laghubhiḥ sāmabhiś caturbhi stomair dvābhyāṃ pṛṣṭhyābhyāṃ svargaṃ lokam abhyaplavanta // (2)
Par.?
yad abhyaplavanta tasmād abhiplavaḥ // (3)
Par.?
anvañca evāṅgiraso gurubhiḥ sāmabhiḥ sarvai stomaiḥ sarvaiḥ pṛṣṭhyaiḥ svargaṃ lokam abhyaspṛśanta // (4)
Par.?
yad abhyaspṛśanta tasmāt spṛśyaḥ // (5)
Par.?
taṃ vā etaṃ spṛśyaṃ santaṃ pṛṣṭhya ity ācakṣate parokṣeṇa // (6)
Par.?
parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ // (7)
Par.?
abhiplavāt pṛṣṭhyo nirmitaḥ // (8)
Par.?
pṛṣṭhyād abhijit // (9)
Par.?
abhijitaḥ svarasāmānaḥ // (10)
Par.?
svarasāmabhyo viṣuvān // (11) Par.?
viṣuvataḥ svarasāmānaḥ // (12)
Par.?
svarasāmabhyo viśvajit // (13)
Par.?
viśvajitaḥ pṛṣṭhyābhiplavau // (14)
Par.?
pṛṣṭhyābhiplavābhyāṃ gavāyuṣī // (15)
Par.?
gavāyurbhyāṃ daśarātraḥ // (16)
Par.?
tāni ha vā etāni yajñāraṇyāni yajñakṛntatrāṇi // (17)
Par.?
teṣāṃ śataṃ śataṃ
rathānānyantaraṃ tad yathāraṇyāny ārūḍhā aśanāpipāse te pāpmānaṃ tṛṃhatī pariplavete // (18)
Par.?
evaṃ haivaite praplavante ye 'vidvāṃsa upayanti // (19)
Par.?
atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam // (20)
Par.?
Duration=0.090445995330811 secs.