UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14273
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan namnamāne / (1.1)
Par.?
yaded antā adadṛhanta pūrvā ād id dyāvāpṛthivī aprathetām // (1.2)
Par.?
viśvakarmā vimame yo vihāyā dhartā vidhartā paramota saṃdṛk / (2.1)
Par.?
teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ / (2.2) Par.?
ta āyajanta draviṇā sam asminn ṛṣayaḥ pūrve jaritāro na bhūnā / (2.3)
Par.?
asūrtā sūrte rajasi niṣattā ye bhūtāni samakṛṇvann imāni // (2.4)
Par.?
yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna / (3.1)
Par.?
yo devānāṃ nāmadhā eka eva taṃ saṃpraśnaṃ bhuvanā yanty anyā // (3.2)
Par.?
paro divaḥ para enā pṛthivyāḥ paro devebhyo asuraṃ yad asti / (4.1)
Par.?
kaṃ svid garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samagacchanta sarve / (4.2)
Par.?
tam id garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samapaśyanta viśve / (4.3)
Par.?
ajasya nābhā adhy ekam arpitaṃ yasmin viśvā bhuvanādhi tasthuḥ // (4.4)
Par.?
viśvakarmā ced ajaniṣṭa deva ād id gandharvo abhavad dvitīyaḥ / (5.1)
Par.?
tṛtīyaḥ pitā janitauṣadhīnām apāṃ garbhaṃ vyadadhuḥ purutrā // (5.2)
Par.?
na taṃ vidātha ya imā jajānānyad yuṣmākam antaraṃ babhūva / (6.1)
Par.?
nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti // (6.2)
Par.?
Duration=0.1118381023407 secs.