Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5343
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto raktapittacikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
viharantaṃ jitātmānaṃ pañcagaṅge punarvasum / (3.1) Par.?
praṇamyovāca nirmohamagniveśo 'gnivarcasam // (3.2) Par.?
bhagavan raktapittasya heturuktaḥ salakṣaṇaḥ / (4.1) Par.?
vaktavyaṃ yat paraṃ tasya vaktumarhasi tadguro // (4.2) Par.?
gururuvāca / (5.1) Par.?
mahāgadaṃ mahāvegam agnivacchīghrakāri ca / (5.2) Par.?
hetulakṣaṇavicchīghraṃ raktapittamupācaret // (5.3) Par.?
tasyoṣṇaṃ tīkṣṇamamlaṃ ca kaṭūni lavaṇāni ca / (6.1) Par.?
gharmaścānnavidāhaśca hetuḥ pūrvaṃ nidarśitaḥ // (6.2) Par.?
tairhetubhiḥ samutkliṣṭaṃ pittaṃ raktaṃ prapadyate / (7.1) Par.?
tadyonitvāt prapannaṃ ca vardhate tat pradūṣayat // (7.2) Par.?
tasyoṣmaṇā dravo dhāturdhātordhātoḥ prasicyate / (8.1) Par.?
svidyatastena saṃvṛddhiṃ bhūyastadadhigacchati // (8.2) Par.?
saṃyogād dūṣaṇāttattu sāmānyādgandhavarṇayoḥ / (9.1) Par.?
raktasya pittamākhyātaṃ raktapittaṃ manīṣibhiḥ // (9.2) Par.?
plīhānaṃ ca yakṛccaiva tadadhiṣṭhāya vartate / (10.1) Par.?
srotāṃsi raktavāhīni tanmūlāni hi dehinām // (10.2) Par.?
sāndraṃ sapāṇḍu sasnehaṃ picchilaṃ ca kaphānvitam / (11.1) Par.?
śyāvāruṇaṃ saphenaṃ ca tanu rūkṣaṃ ca vātikam // (11.2) Par.?
raktapittaṃ kaṣāyābhaṃ kṛṣṇaṃ gomūtrasaṃnibham / (12.1) Par.?
mecakāgāradhūmābhamañjanābhaṃ ca paittikam // (12.2) Par.?
saṃsṛṣṭaliṅgaṃ saṃsargāttriliṅgaṃ sānnipātikam / (13.1) Par.?
ekadoṣānugaṃ sādhyaṃ dvidoṣaṃ yāpyamucyate // (13.2) Par.?
yattridoṣamasādhyaṃ tanmandāgner ativegavat / (14.1) Par.?
vyādhibhiḥ kṣīṇadehasya vṛddhasyānaśnataśca yat // (14.2) Par.?
gatirūrdhvamadhaścaiva raktapittasya darśitā / (15.1) Par.?
ūrdhvā saptavidhadvārā dvidvārā tvadharā gatiḥ // (15.2) Par.?
sapta chidrāṇi śirasi dve cādhaḥ sādhyamūrdhvagam / (16.1) Par.?
yāpyaṃ tvadhogaṃ mārgau tu dvāvasādhyaṃ prapadyate // (16.2) Par.?
yadā tu sarvacchidrebhyo romakūpebhya eva ca / (17.1) Par.?
vartate tām asaṃkhyeyāṃ gatiṃ tasyāhur āntikīm // (17.2) Par.?
yaccobhayābhyāṃ mārgābhyāmatimātraṃ pravartate / (18.1) Par.?
tulyaṃ kuṇapagandhena raktaṃ kṛṣṇamatīva ca // (18.2) Par.?
saṃsṛṣṭaṃ kaphavātābhyāṃ kaṇṭhe sajati cāpi yat / (19.1) Par.?
yaccāpyupadravaiḥ sarvairyathoktaiḥ samabhidrutam // (19.2) Par.?
hāridranīlaharitatāmrair varṇair upadrutam / (20.1) Par.?
kṣīṇasya kāsamānasya yacca tacca na sidhyati // (20.2) Par.?
yaddvidoṣānugaṃ yadvā śāntaṃ śāntaṃ prakupyati / (21.1) Par.?
mārgānmārgaṃ caredyadvā yāpyaṃ pittamasṛk ca tat // (21.2) Par.?
ekamārgaṃ balavato nātivegaṃ navotthitam / (22.1) Par.?
raktapittaṃ sukhe kāle sādhyaṃ syānnirupadravam // (22.2) Par.?
snigdhoṣṇamuṣṇarūkṣaṃ ca raktapittasya kāraṇam / (23.1) Par.?
adhogasyottaraṃ prāyaḥ pūrvaṃ syādūrdhvagasya tu // (23.2) Par.?
ūrdhvagaṃ kaphasaṃsṛṣṭamadhogaṃ mārutānugam / (24.1) Par.?
dvimārgaṃ kaphavātābhyāmubhābhyāmanubadhyate // (24.2) Par.?
akṣīṇabalamāṃsasya raktapittaṃ yadaśnataḥ / (25.1) Par.?
taddoṣaduṣṭam utkliṣṭaṃ nādau stambhanamarhati // (25.2) Par.?
galagrahaṃ pūtinasyaṃ mūrcchāyamaruciṃ jvaram / (26.1) Par.?
gulmaṃ plīhānamānāhaṃ kilāsaṃ kṛcchramūtratām // (26.2) Par.?
kuṣṭhānyarśāṃsi vīsarpaṃ varṇanāśaṃ bhagandaram / (27.1) Par.?
buddhīndriyoparodhaṃ ca kuryāt sambhitam āditaḥ // (27.2) Par.?
tasmādupekṣyaṃ balino baladoṣavicāriṇā / (28.1) Par.?
raktapittaṃ prathamataḥ pravṛddhaṃ siddhimicchatā // (28.2) Par.?
prāyeṇa hi samutkliṣṭamāmadoṣāccharīriṇām / (29.1) Par.?
vṛddhiṃ prayāti pittāsṛk tasmāttallaṅghyam āditaḥ // (29.2) Par.?
mārgau doṣānubandhaṃ ca nidānaṃ prasamīkṣya ca / (30.1) Par.?
laṅghanaṃ raktapittādau tarpaṇaṃ vā prayojayet // (30.2) Par.?
hrīberacandanośīramustaparpaṭakaiḥ śṛtam / (31.1) Par.?
kevalaṃ śṛtaśītaṃ vā dadyāttoyaṃ pipāsave // (31.2) Par.?
ūrdhvage tarpaṇaṃ pūrvaṃ peyāṃ pūrvamadhogate / (32.1) Par.?
kālasātmyānubandhajño dadyāt prakṛtikalpavit // (32.2) Par.?
jalaṃ kharjūramṛdvīkāmadhūkaiḥ saparūṣakaiḥ / (33.1) Par.?
śṛtaśītaṃ prayoktavyaṃ tarpaṇārthe saśarkaram // (33.2) Par.?
tarpaṇaṃ saghṛtakṣaudraṃ lājacūrṇaiḥ pradāpayet / (34.1) Par.?
ūrdhvagaṃ raktapittaṃ tat pītaṃ kāle vyapohati // (34.2) Par.?
mandāgneramlasātmyāya tat sāmlamapi kalpayet / (35.1) Par.?
dāḍimāmalakairvidvānamlārthaṃ cānudāpayet // (35.2) Par.?
śāliṣaṣṭikanīvārakoradūṣapraśāntikāḥ / (36.1) Par.?
śyāmākaśca priyaṅguśca bhojanaṃ raktapittinām // (36.2) Par.?
mudgā masūrāścaṇakāḥ samakuṣṭhāḍhakīphalāḥ / (37.1) Par.?
praśastāḥ sūpayūṣārthe kalpitā raktapittinām // (37.2) Par.?
paṭolanimbavetrāgraplakṣavetasapallavāḥ / (38.1) Par.?
kirātatiktakaṃ śākaṃ gaṇḍīraḥ sakaṭhillakaḥ // (38.2) Par.?
kovidārasya puṣpāṇi kāśmaryasyātha śālmaleḥ / (39.1) Par.?
annapānavidhau śākaṃ yaccānyadraktapittanut // (39.2) Par.?
śākārthaṃ śākasātmyānāṃ tacchastaṃ raktapittinām / (40.1) Par.?
svinnaṃ vā sarpiṣā bhṛṣṭaṃ yūṣavadvā vipācitam // (40.2) Par.?
pārāvatān kapotāṃśca lāvān raktākṣavartakān / (41.1) Par.?
śaśān kapiñjalāneṇān hariṇānkālapucchakān // (41.2) Par.?
raktapitte hitān vidyādrasāṃsteṣāṃ prayojayet / (42.1) Par.?
īṣadamlānanamlān vā ghṛtabhṛṣṭān saśarkarān // (42.2) Par.?
kaphānuge yūṣaśākaṃ dadyādvātānuge rasam / (43.1) Par.?
raktapitte yavāgūnāmataḥ kalpaḥ pravakṣyate // (43.2) Par.?
padmotpalānāṃ kiñjalkaḥ pṛśniparṇī priyaṅgukāḥ / (44.1) Par.?
jale sādhyā rase tasmin peyā syādraktapittinām // (44.2) Par.?
candanośīralodhrāṇāṃ rase tadvat sanāgare / (45.1) Par.?
kirātatiktakośīramustānāṃ tadvadeva ca // (45.2) Par.?
dhātakīdhanvayāsāmbubilvānāṃ vā rase śṛtā / (46.1) Par.?
masūrapṛśniparṇyorvā sthirāmudgarase 'thavā // (46.2) Par.?
rase hareṇukānāṃ vā saghṛte sabalārase / (47.1) Par.?
siddhāḥ pārāvatādīnāṃ rase vā syuḥ pṛthakpṛthak // (47.2) Par.?
ityuktā raktapittaghnyaḥ śītāḥ samadhuśarkarāḥ / (48.1) Par.?
yavāgvaḥ kalpanā caiṣā kāryā māṃsaraseṣvapi // (48.2) Par.?
śaśaḥ savāstukaḥ śasto vibandhe raktapittinām / (49.1) Par.?
vātolbaṇe tittiriḥ syādudumbararase śṛtaḥ // (49.2) Par.?
mayūraḥ plakṣaniryūhe nyagrodhasya ca kukkuṭaḥ / (50.1) Par.?
rase bilvotpalādīnāṃ vartakakrakarau hitau // (50.2) Par.?
tṛṣyate tiktakaiḥ siddhaṃ tṛṣṇāghnaṃ vā phalodakam / (51.1) Par.?
siddhaṃ vidārigandhādyairathavā śṛtaśītalam // (51.2) Par.?
jñātvā doṣāvanubalau balamāhārameva ca / (52.1) Par.?
jalaṃ pipāsave dadyādvisargādalpaśo 'pi vā // (52.2) Par.?
nidānaṃ raktapittasya yatkiṃcit saṃprakāśitam / (53.1) Par.?
jīvitārogyakāmaistanna sevyaṃ raktapittibhiḥ // (53.2) Par.?
ityannapānaṃ nirdiṣṭaṃ kramaśo raktapittanut / (54.1) Par.?
vakṣyate bahudoṣāṇāṃ kāryaṃ balavatāṃ ca yat // (54.2) Par.?
akṣīṇabalamāṃsasya yasya saṃtarpaṇotthitam / (55.1) Par.?
bahudoṣaṃ balavato raktapittaṃ śarīriṇaḥ // (55.2) Par.?
kāle saṃśodhanārhasya taddharennirupadravam / (56.1) Par.?
virecanenordhvabhāgamadhogaṃ vamanena ca // (56.2) Par.?
trivṛtāmabhayāṃ prājñaḥ phalānyāragvadhasya vā / (57.1) Par.?
trāyamāṇāṃ gavākṣyā vā mūlamāmalakāni vā // (57.2) Par.?
virecanaṃ prayuñjīta prabhūtamadhuśarkaram / (58.1) Par.?
rasaḥ praśasyate teṣāṃ raktapitte viśeṣataḥ // (58.2) Par.?
vamanaṃ madanonmiśro manthaḥ sakṣaudraśarkaraḥ / (59.1) Par.?
saśarkaraṃ vā salilamikṣūṇāṃ rasa eva vā // (59.2) Par.?
vatsakasya phalaṃ mustaṃ madanaṃ madhukaṃ madhu / (60.1) Par.?
adhovahe raktapitte vamanaṃ paramucyate // (60.2) Par.?
ūrdhvage śuddhakoṣṭhasya tarpaṇādiḥ kramo hitaḥ / (61.1) Par.?
adhogate yavāgvādirna cetsyānmāruto balī // (61.2) Par.?
balamāṃsaparikṣīṇaṃ śokabhārādhvakarśitam / (62.1) Par.?
jvalanādityasaṃtaptamanyairvā kṣīṇamāmayaiḥ // (62.2) Par.?
garbhiṇīṃ sthaviraṃ bālaṃ rūkṣālpapramitāśinam / (63.1) Par.?
avamyamavirecyaṃ vā yaṃ paśyedraktapittinam // (63.2) Par.?
śoṣeṇa sānubandhaṃ vā tasya saṃśamanī kriyā / (64.1) Par.?
śasyate raktapittasya paraṃ sātha pravakṣyate // (64.2) Par.?
aṭarūṣakamṛdvīkāpathyākvāthaḥ saśarkaraḥ / (65.1) Par.?
madhumiśraḥ śvāsakāsaraktapittanibarhaṇaḥ // (65.2) Par.?
aṭarūṣakaniryūhe priyaṅguṃ mṛttikāñjane / (66.1) Par.?
vinīya lodhraṃ kṣaudraṃ ca raktapittaharaṃ pibet // (66.2) Par.?
padmakaṃ padmakiñjalkaṃ dūrvāṃ vāstūkamutpalam / (67.1) Par.?
nāgapuṣpaṃ ca lodhraṃ ca tenaiva vidhinā pibet // (67.2) Par.?
prapauṇḍarīkaṃ madhukaṃ madhu cāśvaśakṛdrase / (68.1) Par.?
yavāsabhṛṅgarajasormūlaṃ vā gośakṛdrase // (68.2) Par.?
vinīya raktapittaghnaṃ peyaṃ syāttaṇḍulāmbunā / (69.1) Par.?
yuktaṃ vā madhusarpirbhyāṃ lihyād go'śvaśakṛdrasam // (69.2) Par.?
khadirasya priyaṅgūṇāṃ kovidārasya śālmaleḥ / (70.1) Par.?
puṣpacūrṇāni madhunā lihyānnā raktapittikaḥ // (70.2) Par.?
śṛṅgāṭakānāṃ lājānāṃ mustakharjūrayorapi / (71.1) Par.?
lihyāccūrṇāni madhunā padmānāṃ keśarasya ca // (71.2) Par.?
dhanvajānāmasṛglihyānmadhunā mṛgapakṣiṇām / (72.1) Par.?
sakṣaudraṃ grathite rakte lihyāt pārāvataṃ śakṛt // (72.2) Par.?
uśīrakālīyakalodhrapadmakapriyaṅgukākaṭphalaśaṅkhagairikāḥ / (73.1) Par.?
pṛthak pṛthak candanatulyabhāgikāḥ saśarkarāstaṇḍuladhāvanāplutāḥ // (73.2) Par.?
raktaṃ sapittaṃ tamakaṃ pipāsāṃ dāhaṃ ca pītāḥ śamayanti sadyaḥ / (74.1) Par.?
kirātatiktaṃ kramukaṃ samustaṃ prapauṇḍarīkaṃ kamalotpale ca // (74.2) Par.?
hrīberamūlāni paṭolapatraṃ durālabhā parpaṭako mṛṇālam / (75.1) Par.?
dhanañjayodumbaravetasatvaṅnyagrodhaśāleyayavāsakatvak // (75.2) Par.?
tugālatāvetasataṇḍulīyaṃ sasārivaṃ mocarasaḥ samaṅgā / (76.1) Par.?
pṛthak pṛthak candanayojitāni tenaiva kalpena hitāni tatra // (76.2) Par.?
niśi sthitā vā svarasīkṛtā vā kalkīkṛtā vā mṛditāḥ śṛtā vā / (77.1) Par.?
ete samastā gaṇaśaḥ pṛthagvā raktaṃ sapittaṃ śamayanti yogāḥ // (77.2) Par.?
mudgāḥ salājāḥ sayavāḥ sakṛṣṇāḥ sośīramustāḥ saha candanena / (78.1) Par.?
balājale paryuṣitāḥ kaṣāyā raktaṃ sapittaṃ śamayantyudīrṇam // (78.2) Par.?
vaidūryamuktāmaṇigairikāṇāṃ mṛcchaṅkhahemāmalakodakānām / (79.1) Par.?
madhūdakasyekṣurasasya caiva pānācchamaṃ gacchati raktapittam // (79.2) Par.?
uśīrapadmotpalacandanānāṃ pakvasya loṣṭasya ca yaḥ prasādaḥ / (80.1) Par.?
saśarkaraḥ kṣaudrayutaḥ suśīto raktātiyogapraśamāya deyaḥ // (80.2) Par.?
priyaṅgukācandanalodhrasārivāmadhūkamustābhayadhātakījalam / (81.1) Par.?
samṛtprasādaṃ saha yaṣṭikāmbunā saśarkaraṃ raktanibarhaṇaṃ param // (81.2) Par.?
kaṣāyayogairvividhairyathoktairdīpte 'nale śleṣmaṇi nirjite ca / (82.1) Par.?
yadraktapittaṃ praśamaṃ na yāti tatrānilaḥ syādanu tatra kāryam // (82.2) Par.?
chāgaṃ payaḥ syāt paramaṃ prayoge gavyaṃ śṛtaṃ pañcaguṇe jale vā / (83.1) Par.?
saśarkaraṃ mākṣikasamprayuktaṃ vidārigandhādigaṇaiḥ śṛtaṃ vā // (83.2) Par.?
drākṣāśṛtaṃ nāgarakaiḥ śṛtaṃ vā balāśṛtaṃ gokṣurakaiḥ śṛtaṃ vā / (84.1) Par.?
sajīvakaṃ sarṣabhakaṃ sasarpiḥ payaḥ prayojyaṃ sitayā śṛtaṃ vā // (84.2) Par.?
śatāvarīgokṣurakaiḥ śṛtaṃ vā śṛtaṃ payo vāpyatha parṇinībhiḥ / (85.1) Par.?
raktaṃ nihantyāśu viśeṣatastu yanmūtramārgāt sarujaṃ prayāti // (85.2) Par.?
viśeṣato viṭpathasampravṛtte payo mataṃ mocarasena siddham / (86.1) Par.?
vaṭāvarohair vaṭaśuṅgakair vā hrīberanīlotpalanāgarairvā // (86.2) Par.?
kaṣāyayogān payasā purā vā pītvānu cādyāt payasaiva śālīn / (87.1) Par.?
kaṣāyayogairathavā vipakvametaiḥ pibet sarpiratisrave ca // (87.2) Par.?
vāsāṃ saśākhāṃ sapalāśamūlāṃ kṛtvā kaṣāyaṃ kusumāni cāsyāḥ / (88.1) Par.?
pradāya kalkaṃ vipacedghṛtaṃ tat sakṣaudramāśveva nihanti raktam // (88.2) Par.?
iti vāsāghṛtam / (89.1) Par.?
palāśavṛntasvarasena siddhaṃ tasyaiva kalkena madhudraveṇa / (89.2) Par.?
lihyādghṛtaṃ vatsakakalkasiddhaṃ tadvat samaṅgotpalalodhrasiddham // (89.3) Par.?
syāttrāyamāṇāvidhireṣa eva sodumbare caiva paṭolapatre / (90.1) Par.?
sarpīṃṣi pittajvaranāśanāni sarvāṇi śastāni ca raktapitte // (90.2) Par.?
abhyaṅgayogāḥ pariṣecanāni sekāvagāhāḥ śayanāni veśma / (91.1) Par.?
śīto vidhirbastividhānamagryaṃ pittajvare yat praśamāya diṣṭam // (91.2) Par.?
tadraktapitte nikhilena kāryaṃ kālaṃ ca mātrāṃ ca purā samīkṣya / (92.1) Par.?
sarpirguḍā ye ca hitāḥ kṣatebhyaste raktapittaṃ śamayanti sadyaḥ // (92.2) Par.?
kaphānubandhe rudhire sapitte kaṇṭhāgate syādgrathite prayogaḥ / (93.1) Par.?
yuktasya yuktyā madhusarpiṣośca kṣārasya caivotpalanālajasya // (93.2) Par.?
mṛṇālapadmotpalakeśarāṇāṃ tathā palāśasya tathā priyaṅgoḥ / (94.1) Par.?
tathā madhūkasya tathāsanasya kṣārāḥ prayojyā vidhinaiva tena // (94.2) Par.?
śatāvarīdāḍimatintiḍīkaṃ kākolimede madhukaṃ vidārīm / (95.1) Par.?
piṣṭvā ca mūlaṃ phalapūrakasya ghṛtaṃ pacet kṣīracaturguṇaṃ jñaḥ // (95.2) Par.?
kāsajvarānāhavibandhaśūlaṃ tadraktapittaṃ ca ghṛtaṃ nihanyāt / (96.1) Par.?
yat pañcamūlairatha pañcabhirvā siddhaṃ ghṛtaṃ tacca tadarthakāri // (96.2) Par.?
iti śatāvaryādighṛtam / (97.1) Par.?
kaṣāyayogā ya ihopadiṣṭāste cāvapīḍe bhiṣajā prayojyāḥ / (97.2) Par.?
ghrāṇāt pravṛttaṃ rudhiraṃ sapītaṃ yadā bhavenniḥsṛtaduṣṭadoṣam // (97.3) Par.?
rakte praduṣṭe hyavapīḍabandhe duṣṭapratiśyāyaśirovikārāḥ / (98.1) Par.?
raktaṃ sapūyaṃ kuṇapaśca gandhaḥ syād ghrāṇanāśaḥ kṛmayaśca duṣṭāḥ // (98.2) Par.?
nīlotpalaṃ gairikaśaṅkhayuktaṃ sacandanaṃ syāttu sitājalena / (99.1) Par.?
nasyaṃ tathāmrāsthirasaḥ samaṅgā sadhātakīmocarasaḥ salodhraḥ // (99.2) Par.?
drākṣārasasyekṣurasasya nasyaṃ kṣīrasya dūrvāsvarasasya caiva / (100.1) Par.?
yavāsamūlāni palāṇḍumūlaṃ nasyaṃ tathā dāḍimapuṣpatoyam // (100.2) Par.?
priyālatailaṃ madhukaṃ payaśca siddhaṃ ghṛtaṃ māhiṣam ājikaṃ vā / (101.1) Par.?
āmrāsthipūrvaiḥ payasā ca nasyaṃ sasārivaiḥ syāt kamalotpalaiśca // (101.2) Par.?
bhadraśriyaṃ lohitacandanaṃ ca prapauṇḍarīkaṃ kamalotpale ca / (102.1) Par.?
uśīravānīrajalaṃ mṛṇālaṃ sahasravīryā madhukaṃ payasyā // (102.2) Par.?
śālīkṣumūlāni yavāsagundrāmūlaṃ nalānāṃ kuśakāśayośca / (103.1) Par.?
kucandanaṃ śaivalamapyanantā kālānusāryā tṛṇamūlamṛddhiḥ // (103.2) Par.?
mūlāni puṣpāṇi ca vārijānāṃ pralepanaṃ puṣkariṇīmṛdaśca / (104.1) Par.?
udumbarāśvatthamadhūkalodhrāḥ kaṣāyavṛkṣāḥ śiśirāśca sarve // (104.2) Par.?
pradehakalpe pariṣecane ca tathāvagāhe ghṛtatailasiddhau / (105.1) Par.?
raktasya pittasya ca śāntimicchan bhadraśriyādīni bhiṣak prayuñjyāt // (105.2) Par.?
dhārāgṛhaṃ bhūmigṛhaṃ suśītaṃ vanaṃ ca ramyaṃ jalavātaśītam / (106.1) Par.?
vaidūryamuktāmaṇibhājanānāṃ sparśāśca dāhe śiśirāmbuśītāḥ // (106.2) Par.?
patrāṇi puṣpāṇi ca vārijānāṃ kṣaumaṃ ca śītaṃ kadalīdalāni / (107.1) Par.?
pracchādanārthaṃ śayanāsanānāṃ padmotpalānāṃ ca dalāḥ praśastāḥ // (107.2) Par.?
priyaṅgukācandanarūṣitānāṃ sparśāḥ priyāṇāṃ ca varāṅganānām / (108.1) Par.?
dāhe praśastāḥ sajalāḥ suśītāḥ padmotpalānāṃ ca kalāpavātāḥ // (108.2) Par.?
sariddhradānāṃ himavaddarīṇāṃ candrodayānāṃ kamalākarāṇām / (109.1) Par.?
mano'nukūlāḥ śiśirāśca sarvāḥ kathāḥ saraktaṃ śamayanti pittam // (109.2) Par.?
tatra ślokau / (110.1) Par.?
hetuṃ vṛddhiṃ saṃjñāṃ sthānaṃ liṅgaṃ pṛthak praduṣṭasya / (110.2) Par.?
mārgau sādhyamasādhyaṃ yāpyaṃ kāryakramaṃ caiva // (110.3) Par.?
pānānnamiṣṭameva ca varjyaṃ saṃśodhanaṃ ca śamanaṃ ca / (111.1) Par.?
gururuktavānyathāvaccikitsite raktapittasya // (111.2) Par.?
Duration=0.41620397567749 secs.