Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11757
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
p. 90
iti hi bhikṣavo yāvadvivṛddhaḥ kumāraḥ / (1.1) Par.?
athāpareṇa samayena kumārastadanyaiḥ kumārairamātyaputraiḥ sārdhaṃ kṛṣigrāmam avalokayituṃ gacchati sma / (1.2) Par.?
avalokya ca kṛṣikarmāntamanyata udyānabhūmiṃ praviśati sma / (1.3) Par.?
saṃvignamanāstatra bodhisattva ekākī advitīyo 'nucaṅkramyamāṇo 'nuvicaran jambuvṛkṣamapaśyat prāsādikaṃ darśanīyam / (1.4) Par.?
tatra bodhisattvaśchāyāyāṃ paryaṅkena niṣīdati sma / (1.5) Par.?
niṣaṇṇaśca bodhisattvaścittaikāgratām āsādayati sma / (1.6) Par.?
āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma / (1.7) Par.?
sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvād avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma / (1.8) Par.?
sa prītervirāgādupekṣako viharati sma smṛtimān samprajānan / (1.9) Par.?
sukhaṃ ca kāyena pratisaṃvedayati sma / (1.10) Par.?
yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati sma / (1.11) Par.?
sa sukhasya ca prahāṇādduḥkhasya ca prahāṇāt pūrvameva ca saumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati sma // (1.12) Par.?
tena ca samayena pañca ṛṣayo bāhyāḥ pañcābhijñāḥ ṛddhimanto vihāyasaṃgamā dakṣiṇāyā diśa uttarāṃ diśaṃ gacchanti sma / (2.1) Par.?
te tasya vanakhaṇḍasyopari gacchantaḥ pratyāhatā iva na śaknuvanti sma gantum / (2.2) Par.?
te saṃvignaromakūpajātā imāṃ gāthāmabhāṣanta // (2.3) Par.?
vayamiha maṇivajrakūṭaṃ giriṃ merumabhyudgataṃ tiryagatyarthavaistārikaṃ gaja iva sahakāraśākhākulāṃ vṛkṣavṛndāṃ pradāritva nirdhāvitānekaśaḥ / (3.1) Par.?
vayamiha marūṇāṃ pure cāpyasaktā gatā yakṣagandharvaveśmani cordhvaṃ nabhe niśritā ima puna vanakhaṇḍamāsādya sīdāma bhoḥ kasya lakṣmī nivarteti ṛddherbalam // (3.2) Par.?
atha yā tatra vanakhaṇḍadevatā sā tānṛṣīn gāthayādhyabhāṣat // (4.1) Par.?
nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ sphuṭitakamalagarbhavarṇaprabhaś cārucandrānano lokajyeṣṭho viduḥ / (5.1) Par.?
ayamiha vanamāśrito dhyānacintāparo devagandharvanāgendrayakṣārcito bhavaśataguṇakoṭisaṃvardhitastasya lakṣmī nivarteti ṛddherbalam // (5.2) Par.?
tataste 'dhastādavalokayanto 'drākṣuḥ kumāraṃ śriyā tejasā ca jājvalyamānam / (6.1) Par.?
teṣāmetadabhūt ko nvayaṃ niṣaṇṇo mā haiva vaiśravaṇo dhanādhipatirbhavet / (6.2) Par.?
āhosvinmāraḥ kāmādhipatiḥ / (6.3) Par.?
atha mahoragendraḥ / (6.4) Par.?
p. 91
athendro vajradharaḥ / (6.5) Par.?
atha rudraḥ kumbhāṇḍādhipatiḥ / (6.6) Par.?
atha kṛṣṇo mahotsāhaḥ / (6.7) Par.?
uta candro devaputraḥ / (6.8) Par.?
uta sūryaḥ sahasraraśmiḥ / (6.9) Par.?
uta rājā cakravartī bhaviṣyati tasyāṃ ca velāyāmimāṃ gāthāmabhāṣanta // (6.10) Par.?
rūpaṃ vaiśravaṇātirekavapuṣaṃ vyaktaṃ kubero hyayaṃ āho vajradharasya caiva pratimā candro 'tha sūryo hyayam / (7.1) Par.?
kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam // (7.2) Par.?
tataḥ sā vanadevatā tānṛṣīn gāthayā pratyabhāṣat // (8.1) Par.?
yā śrī ca vaiśravaṇe ca vai nivasate yā vā sahasrekṣaṇe lokānāṃ paripālakeṣu catuṣū yā cāsurendraśriyā / (9.1) Par.?
brahme yā ca sahāpatau nivasate kṛṣṇe ca yā ca śriyā sā śrī prāpya imaṃ hi śākyatanayaṃ nopaiti kāṃcitkalām // (9.2) Par.?
atha khalu te ṛṣayastasyā devatāyā vacanamupaśritya dharaṇītale pratiṣṭhante / (10.1) Par.?
te paśyanti sma bodhisattvaṃ dhyāyantam āniñjyamānena kāyena tejorāśimiva jvalantam / (10.2) Par.?
te bodhisattvamupanidhyāya gāthābhirabhituṣṭuvuḥ / (10.3) Par.?
tatraika āha // (10.4) Par.?
loke kleśāgnisaṃtapte prādurbhūto hyayaṃ hradaḥ / (11.1) Par.?
ayaṃ taṃ prāpsyate dharmaṃ yajjagad hlādayiṣyati // (11.2) Par.?
aparo 'pyāha // (12.1) Par.?
ajñānatimire loke prādurbhūtaḥ pradīpakaḥ / (13.1) Par.?
ayaṃ taṃ prāpsyate dharmaṃ yajjagadbhāsayiṣyati // (13.2) Par.?
aparo 'pyāha // (14.1) Par.?
śokasāgarakāntāre yānaśreṣṭhamupasthitam / (15.1) Par.?
ayaṃ taṃ prāpsyate dharmaṃ yajjagattārayiṣyati // (15.2) Par.?
aparo 'pyāha // (16.1) Par.?
kleśabandhanabaddhānāṃ prādurbhūtaḥ pramocakaḥ / (17.1) Par.?
ayaṃ taṃ prāpsyate dharmaṃ yajjaganmocayiṣyati // (17.2) Par.?
aparo 'pyāha // (18.1) Par.?
jarāvyādhikiliṣṭānāṃ prādurbhūto bhiṣagvaraḥ / (19.1) Par.?
ayaṃ taṃ prāpsyate dharmaṃ jātimṛtyupramocakam // (19.2) Par.?
p. 92
atha khalu te ṛṣayo bodhisattvamābhirgāthābhir abhistutvā tripradakṣiṇīkṛtya vihāyasā prakrāntāḥ / (20.1) Par.?
rājāpi śuddhodano bodhisattvamapaśyan bodhisattvena vinā na ramate sma / (20.2) Par.?
so 'vocat kumāraḥ kva gato nainaṃ paśyāmīti / (20.3) Par.?
tatra mahājanakāyo nirdhāvito 'bhūt kumāraṃ parigaveṣamāṇaḥ / (20.4) Par.?
tato 'nyatamo 'mātyo bodhisattvaṃ paśyati sma jambucchāyāyāṃ paryaṅkaniṣaṇṇaṃ dhyāyantam / (20.5) Par.?
sarvavṛkṣāṇāṃ ca tasmin samaye chāyā parivṛttābhūt / (20.6) Par.?
jambucchāyā ca bodhisattvasya kāyaṃ na vijahāti sma / (20.7) Par.?
sa taṃ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṃ śīghraṃ tvaramāṇarūpo rājānaṃ śuddhodanamupasaṃkramya gāthābhyāmadhyabhāṣata // (20.8) Par.?
paśya deva kumāro 'yaṃ jambucchāyāhi dhyāyati / (21.1) Par.?
yathā śakro 'thavā brahmā śriyā tejena śobhate // (21.2) Par.?
yasya vṛkṣasya chāyāyāṃ niṣaṇṇo varalakṣaṇaḥ / (22.1) Par.?
sainaṃ na jahate chāyā dhyāyantaṃ puruṣottamam // (22.2) Par.?
atha rājā śuddhodano yena sa jambuvṛkṣastenopasaṃkrāmat / (23.1) Par.?
so 'drākṣīdbodhisattvaṃ śriyā tejasā ca jvalantam / (23.2) Par.?
dṛṣṭā cemāṃ gāthāmabhāṣat // (23.3) Par.?
hutāśano vā girimūrdhni saṃsthitaḥ śaśīva nakṣatragaṇānucīrṇaḥ / (24.1) Par.?
vepanti gātrāṇi mi paśyato imaṃ dhyāyantu tejo nu pradīpakalpam // (24.2) Par.?
sa bodhisattvasya pādāvabhivandyemāṃ gāthāmabhāṣat // (25.1) Par.?
yadā cāsi mune jāto yadā dhyāyasi cārciman / (26.1) Par.?
ekadvirapi te nātha pādau vande vināyaka // (26.2) Par.?
tatra triphalavāhakā dārakāḥ śabdaṃ kurvanti sma / (27.1) Par.?
tānamātyā evamāhur mā śabdaṃ mā śabdaṃ kārṣṭeti / (27.2) Par.?
te 'vocan kimetaditi / (27.3) Par.?
amātyā āhuḥ // (27.4) Par.?
vyāvṛtte timiranudasya maṇḍale 'pi vyomābhaṃ śubhavaralakṣaṇāgradhārim / (28.1) Par.?
dhyāyantaṃ girinicalaṃ narendraputraṃ siddhārthaṃ na jahati saiva vṛkṣachāyā // (28.2) Par.?
tatredamucyate // (29.1) Par.?
grīṣme vasanta samudāgata jeṣṭhamāse saṃpuṣpite kusumapallavasaṃprakīrṇe / (30.1) Par.?
kroñcāmayūraśukasārikasaṃpraghuṣṭe bhūyiṣṭha śākiyasutā abhiniṣkramanti // (30.2) Par.?
chando 'bhyuvāca parivāritu dārikebhiḥ hantā kumāra vani gacchama locanārtham / (31.1) Par.?
kiṃ te gṛhe nivasato hi yathā dvijasya hanta vrajāma vaya codananārisaṃgham // (31.2) Par.?
madhyāhnakālasamaye suviśuddhasattvaḥ pañcāśataiḥ parivṛtaiḥ saha ceṭakebhiḥ / (32.1) Par.?
na ca mātu naiva ca pituḥ prativedayitvā so 'buddha niṣkrāmiti gacchi kṛṣāṇagrāmam // (32.2) Par.?
tasmiṃśca pārthivavarasya kṛṣāṇagrāme jambudrumo 'bhavadanekaviśālaśākhaḥ / (33.1) Par.?
dṛṣṭvā kumāra pratibuddha dukhena cotto dhiksaṃskṛteti bahuduḥkha kṛṣī karoti // (33.2) Par.?
so jambuchāyamupagamya vinītacitto tṛṇakāni gṛhya svaya saṃstaru saṃstaritvā / (34.1) Par.?
paryaṅkamābhujiya ujju karitva kāyaṃ catvāri dhyāna śubha dhyāyi sa bodhisattvaḥ // (34.2) Par.?
pañcā ṛṣī khagapathena hi gacchamānā jambūya mūrdhni na prabhonti parākrametum / (35.1) Par.?
te visthitā nihatamānamadāśca bhūtvā sarve samagrasahitā samudīkṣayanto // (35.2) Par.?
vaya meruparvatavaraṃ tatha cakravālān nirbhidya gacchama javena asajjamānāḥ / (36.1) Par.?
te jambuvṛkṣa na prabhoma atikrametuṃ ko nvatra heturayamadya bhaviṣyatīha // (36.2) Par.?
avatīrya medinitale ca pratiṣṭhihitvā paśyanti śākyatanayaṃ tahi jambumūle / (37.1) Par.?
jambunadārcisadṛśaṃ prabhatejaraśmiṃ paryaṅkabandhu tada dhyāyatu bodhisattvam // (37.2) Par.?
te vismitā daśanakhā kariyāna mūrdhni praṇatā kṛtāñjalipuṭā nipatan krameṣu / (38.1) Par.?
sādho sujāta sumukhaṃ karuṇā jagasya śīghraṃ vibuddha amṛte vinayasva sattvān // (38.2) Par.?
parivṛtta sūrya na jahī sugatasya chāyā olambate drumavaraṃ yatha padmapatram / (39.1) Par.?
devā sahasra bahavaḥ sthita añjalībhiḥ vandanti tasya caraṇau kṛtaniścayasya // (39.2) Par.?
śuddhodanaśca svagṛhe parimārgamāṇaḥ saṃpṛcchate kva nu gataḥ sa hi me kumāraḥ / (40.1) Par.?
mātṛsvasā avaci mārgata no labhāmi saṃpṛcchatā narapate kva gataḥ kumāraḥ // (40.2) Par.?
śuddhodanastvaritu pṛcchati kāñcukīyaṃ dauvārikaṃ tathapi cāntajanaṃ samantāt / (41.1) Par.?
dṛṣṭaṃ kumāra mama kenaci niṣkramanto śṛṇute varūpagatu deva kṛṣāṇagrāmam // (41.2) Par.?
so śīghrameva tvaritaṃ saha śākiyebhiḥ niṣkrāntu prekṣi kṛṣigrāmagiriṃ praviṣṭam / (42.1) Par.?
yatha sūryakoṭiniyutāni samudgatāni tatha prekṣate hitakaraṃ śiriyā jvalantam // (42.2) Par.?
mukuṭaṃ ca khaṅga tatha pāduka chorayitvā kṛtvā daśāṅguli śire abhivandite tam / (43.1) Par.?
sādhū subhūtavacanā ṛṣayo mahātmā vyaktaṃ kumāra abhiniṣkrami bodhihetoḥ // (43.2) Par.?
paripūrṇa dvādaśaśatā suprasannadevāḥ paccāśatā upagatā yatha śākiyānām / (44.1) Par.?
dṛṣṭvā ca ṛddhi sugate guṇasāgarasya saṃbodhicittu janayaṃ dṛḍhaāśayena // (44.2) Par.?
so kampayitva trisahasra aśeṣabhūmiṃ smṛtu saṃprajānu pratibuddha tataḥ samādheḥ / (45.1) Par.?
brahmasvaraḥ pitaramālapate dyutīmān utsṛjya tāta kṛṣigrāmabhato gaveṣa // (45.2) Par.?
yadi svarṇakāryu ahu svarṇa pravarṣayiṣye yadi vastrakāryu ahameva pradāsyi vastrāṃ / (46.1) Par.?
atha dhānyakāryu ahameva pravarṣayiṣye samyakprayukta bhava sarvajage narendra // (46.2) Par.?
anuśāsayitva pitaraṃ janapāriṣadyāṃ tasmin kṣaṇe puravaraṃ puna so pravekṣī / (47.1) Par.?
anuvartamāna jagataḥ sthihate puresmiṃ naiṣmkramyayuktamanasaḥ suviśuddhasattvaḥ // (47.2) Par.?
Duration=0.39492511749268 secs.