UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14406
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yenā ṛṣayas tapasā satram āsatendhānā agniṃ svar ābharantaḥ / (1.1)
Par.?
yam āhur manavaḥ stīrṇabarhiṣaṃ tasminn ahaṃ nidadhe nāke agnim // (1.2)
Par.?
taṃ patnībhir anugacchema devāḥ putrair bhrātṛbhir uta vā hiraṇyaiḥ / (2.1)
Par.?
nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ // (2.2)
Par.?
ā vāco madhyam aruhad bhuraṇyur ayam agniḥ satpatiś cekitānaḥ / (3.1)
Par.?
pṛṣṭhe pṛthivyā nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ // (3.2)
Par.?
ayam agnir vīratamo vayodhāḥ sahasrīyo jyotatām aprayucchan / (4.1)
Par.?
vibhrājamānaḥ salilasya madhyā upa prayāhi divyāni dhāman // (4.2) Par.?
agne cyavasva sam anu prayāhy āviṣ patho devayānān kṛṇuṣva / (5.1)
Par.?
idamidaṃ sukṛtam ārabhasva yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ // (5.2)
Par.?
saṃpracyavadhvam upa saṃ prayātāviṣ patho devayānān kṛṇudhvam / (6.1)
Par.?
ebhiḥ sukṛtair anugacchema devā yatra naḥ pūrve pitaraḥ paretāḥ // (6.2)
Par.?
udbudhyasvāgne pratijāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca / (7.1)
Par.?
punaḥ kṛṇvantaḥ pitaro yuvāno 'nvātāṃsus tava tantum etam // (7.2)
Par.?
yena vahasi sahasraṃ yenāgne sarvavedasam / (8.1)
Par.?
tenemaṃ yajñaṃ no vaha svar deveṣu gantave // (8.2)
Par.?
Duration=0.13072299957275 secs.