Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14406
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yenā ṛṣayas tapasā satram āsatendhānā agniṃ svar ābharantaḥ / (1.1) Par.?
yam āhur manavaḥ stīrṇabarhiṣaṃ tasminn ahaṃ nidadhe nāke agnim // (1.2) Par.?
taṃ patnībhir anugacchema devāḥ putrair bhrātṛbhir uta vā hiraṇyaiḥ / (2.1) Par.?
nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ // (2.2) Par.?
ā vāco madhyam aruhad bhuraṇyur ayam agniḥ satpatiś cekitānaḥ / (3.1) Par.?
pṛṣṭhe pṛthivyā nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ // (3.2) Par.?
ayam agnir vīratamo vayodhāḥ sahasrīyo jyotatām aprayucchan / (4.1) Par.?
vibhrājamānaḥ salilasya madhyā upa prayāhi divyāni dhāman // (4.2) Par.?
agne cyavasva sam anu prayāhy āviṣ patho devayānān kṛṇuṣva / (5.1) Par.?
idamidaṃ sukṛtam ārabhasva yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ // (5.2) Par.?
saṃpracyavadhvam upa saṃ prayātāviṣ patho devayānān kṛṇudhvam / (6.1) Par.?
ebhiḥ sukṛtair anugacchema devā yatra naḥ pūrve pitaraḥ paretāḥ // (6.2) Par.?
udbudhyasvāgne pratijāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca / (7.1) Par.?
punaḥ kṛṇvantaḥ pitaro yuvāno 'nvātāṃsus tava tantum etam // (7.2) Par.?
yena vahasi sahasraṃ yenāgne sarvavedasam / (8.1) Par.?
tenemaṃ yajñaṃ no vaha svar deveṣu gantave // (8.2) Par.?
ayaṃ te // (9.1) Par.?
Duration=0.13072299957275 secs.