Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11777
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti hi bhikṣavaḥ saṃvṛddhe kumāre rājā śuddhodano 'pareṇa samayena śākyagaṇena sārdhaṃ saṃsthāgāre niṣaṇṇo 'bhūt / (1.2) Par.?
tatra te mahallakamahallakāḥ śākyā rājānaṃ śuddhodanamevamāhuḥ yatkhalu devo jānīyāt / (1.3) Par.?
ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro 'bhiniṣkramiṣyati tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ / (1.4) Par.?
uta nābhiniṣkramiṣyati rājā bhaviṣyati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ / (1.5) Par.?
tasyemāni sapta ratnāni bhaviṣyanti / (1.6) Par.?
tadyathā cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam / (1.7) Par.?
evaṃ saptaratnam / (1.8) Par.?
sampūrṇaṃ cāsya putrasahasraṃ bhaviṣyati śūrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām / (1.9) Par.?
sa imaṃ pṛthivīmaṇḍalamadaṇḍenāśastreṇābhinirjityādhyāvasiṣyati saha dharmeṇeti / (1.10) Par.?
tasmānniveśanaṃ kumārasya kriyatāmiti / (1.11) Par.?
tatra strīgaṇaparivṛto ratiṃ vetsyati nābhiniṣkramiṣyati / (1.12) Par.?
evamasmākaṃ cakravartivaṃśasya cānupacchedo bhaviṣyati / (1.13) Par.?
mānitāśca bhaviṣyāmo 'navadyāśca sarvakoṭarājabhiḥ // (1.14) Par.?
tato rājā śuddhodana evamāha yadyevaṃ tena hi vyavalokayata katamā kanyā kumārasyānurūpā syāt / (2.1) Par.?
tatra pañcamātrāṇi śākyaśatāni / (2.2) Par.?
ekaika evamāha mama duhitā anurūpā syāt kumārasya / (2.3) Par.?
surūpā mama duhiteti / (2.4) Par.?
rājā prāha durāsadaḥ kumāraḥ / (2.5) Par.?
tat prativedayiṣyāmastāvat kumārasya katamā te kanyā rocata iti / (2.6) Par.?
tataśca te sarve saṃnipatya kumārasyaināṃ prakṛtimārocayanti sma / (2.7) Par.?
tān kumāra uvāca saptame divase prativacanaṃ śroṣyatheti // (2.8) Par.?
tato bodhisattvasyaitadabhavat // (3.1) Par.?
vidita mama ananta kāmadoṣāḥ saraṇasarvairasaśokaduḥkhamūlāḥ / (4.1) Par.?
bhayakara viṣapatrasaṃnikāśāḥ jvalananibhā asidhāratulyarūpāḥ // (4.2) Par.?
kāmaguṇi na me 'sti chandarāgo na ca ahu śobhami istrigāramadhye / (5.1) Par.?
yannu ahu vane vaseya tūṣṇīṃ dhyānasamādhisukhena śāntacittaḥ // (5.2) Par.?
p. 97
sa punarapi mīmāṃsopāyakauśalyam āmukhīkṛtya sattvaparipākamavekṣamāṇo mahākaruṇāṃ saṃjanayya tasyāṃ velāyāmimāṃ gāthāmabhāṣata // (6.1) Par.?
saṃkīrṇi paṅki padumāni vivṛddhimanti ākīrṇa rāja naramadhyi labhāti pūjām / (7.1) Par.?
yada bodhisattva parivārabalaṃ labhante tada sattvakoṭinayutānyamṛte vinenti // (7.2) Par.?
ye cāpi pūrvaka abhūdvidu bodhisattvāḥ sarvebhi bhārya suta darśita istrigārāḥ / (8.1) Par.?
na ca rāgarakta na ca dhyānasukhebhi bhraṣṭāḥ hantānuśikṣayi ahaṃ pi guṇeṣu teṣām // (8.2) Par.?
na ca prākṛtā mama vadhū anukūla yā syād yasyā na iṣyatu guṇā sada satyavākyam / (9.1) Par.?
yā cinti mahyamabhirādhayate 'pramattā rūpeṇa janmakulagotratayā suśuddhā // (9.2) Par.?
so gāthalekha likhite guṇaarthayuktā yā kanya īdṛśa bhave mama tāṃ varethā / (10.1) Par.?
na mamārthu prākṛtajanena asaṃvṛtena yasyā guṇā kathayamī mama tāṃ varethā // (10.2) Par.?
yā rūpayauvanavarā na ca rūpamattā mātā svasā va yatha vartati maitracittā / (11.1) Par.?
tyāge ratā śramaṇabrāhmaṇadānaśīlā tāṃ tādṛśāṃ mama vadhūṃ varayasva tāta // (11.2) Par.?
yasyā na mānu na khilo na ca doṣamasti na ca śāṭhya īrṣya na ca māya na ujjubhraṣṭā / (12.1) Par.?
svapnāntare 'pi purūṣe na pare 'bhiraktā tuṣṭā svakena patinā śayate 'pramattā // (12.2) Par.?
na ca garvitā na pi ca uddhata na pragalbhā nirmāna mānavigatāpi ca ceṭibhūtā / (13.1) Par.?
na ca pānagṛddha na raseṣu na śabdagandhe nirlobhabhidhyavigatā svadhanena tuṣṭā // (13.2) Par.?
satye sthitā na pi ca cañcala naiva bhrāntā na ca uddhatonnatasthitā hirivastrachannā / (14.1) Par.?
na ca dṛṣṭimaṅgalaratā sada dharmayuktā kāyena vāca manasā sada śuddhabhāvā // (14.2) Par.?
na ca styānamiddhabahulā na ca mānamūḍhā mīmāṃsayukta sukṛtā sada dharmacārī / (15.1) Par.?
śvaśrau ca tasya śvaśure yatha śāstṛpremā dāsī kalatra jani yādṛśamātmaprema // (15.2) Par.?
śāstre vidhijña kuśalā gaṇikā yathaiva paścāt svapet prathamamutthihate ca śayyāta / (16.1) Par.?
maitrānuvarti akuhāpi ca mātṛbhūtā etādṛśīṃ mi nṛpate vadhukāṃ vṛṇīṣva // (16.2) Par.?
atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare / (17.1) Par.?
sarvagṛhāṇyanupraviśya kanyā vyavalokaya / (17.2) Par.?
yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya / (17.3) Par.?
tatkasmāddhetor na hi kumāraḥ kulārthiko na gotrārthikaḥ / (17.4) Par.?
guṇārthika eva kumāraḥ // (17.5) Par.?
tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata // (18.1) Par.?
brāhmaṇīṃ kṣatriyāṃ kanyāṃ veśyāṃ śūdrīṃ tathaiva ca / (19.1) Par.?
yasyā ete guṇāḥ santi tāṃ me kanyāṃ pravedaya // (19.2) Par.?
na kulena na gotreṇa kumāro mama vismitaḥ / (20.1) Par.?
guṇe satye ca dharme ca tatrāsya ramate manaḥ // (20.2) Par.?
atha khalu bhikṣavaḥ sa purohitastaṃ gāthālekhaṃ gṛhītvā kapilavastuni mahānagare gṛhādgṛhaṃ vyavalokayan gatvā hiṇḍan kanyāṃ paryeṣate sma / (21.1) Par.?
evaṃguṇayuktām apaśyan na caiva guṇayuktāṃ kanyāṃ / (21.2) Par.?
so 'nupūrveṇa vicaran yena daṇḍapāṇeḥ śākyasya niveśanaṃ tenopasaṃkrāmat / (21.3) Par.?
sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām / (21.4) Par.?
p. 99
atha sā dārikā purohitasya caraṇau gṛhītvā evamāha kena te mahābrāhmaṇa kāryam / (21.5) Par.?
purohita āha // (21.6) Par.?
śuddhodanasya tanayaḥ paramābhirūpo dvātriṃśalakṣaṇadharo guṇatejayuktaḥ / (22.1) Par.?
teneti gātha likhitā guṇaye vadhūnāṃ yasyā guṇāsti hi ime sa hi tasya patnī // (22.2) Par.?
sa tasyāstaṃ lekhamupanāmayati sma // (23.1) Par.?
atha sā dārikā taṃ gāthālekhaṃ vācayitvā smitamupadarśya taṃ purohitaṃ gāthayādhyabhāṣat // (24.1) Par.?
mahyeti brāhmaṇa guṇā anurūpa sarve so me patirbhavatu saumya surūparūpaḥ / (25.1) Par.?
bhaṇahi kumāru yadi kārya ma hū vilamba mā hīnaprākṛtajanena bhaveya vāsaḥ // (25.2) Par.?
iti // (26.1) Par.?
atha sa khalu purohito rājānaṃ śuddhodanamupasaṃkramyaiva tamarthamārocayati sma dṛṣṭā mayā deva kanyā yā kumārasyānurūpā syāt / (27.1) Par.?
āha kasyāsau āha daṇḍapāṇerdeva śākyasya duhitā // (27.2) Par.?
atha rājñaḥ śuddhodanasyaitadabhavad durāsadaḥ kumāraḥ śubhādhimuktaśca / (28.1) Par.?
prāyeṇa ca mātṛgrāmo 'saṃvidyamānaguṇo 'pi guṇānāmātmani prajānīte / (28.2) Par.?
yannvahamaśokabhāṇḍakāni kārayeyam yāni kumāraḥ sarvadārikābhyo 'nuprayacchet / (28.3) Par.?
tatra yasyāṃ dārikāyāṃ kumārasya cakṣur abhiniveśyati tāṃ kumārasya varayiṣyāmīti // (28.4) Par.?
atha khalu rājā śuddhodano 'śokabhāṇḍāni kārayati sma suvarṇamayāni rūpyamayāni nānāratnamayāni / (29.1) Par.?
kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa saptame divase kumāro darśanaṃ dāsyati aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati / (29.2) Par.?
tatra sarvadārikābhiḥ saṃsthāgāre saṃnipatitavyamiti // (29.3) Par.?
iti hi bhikṣavaḥ saptame divase bodhisattvaḥ saṃsthāgāramupasaṃkramya bhadrāsane nyaṣīdat / (30.1) Par.?
rājāpi śuddhodano 'dṛśyapuruṣān sthāpayati sma yasyāṃ dārikāyāṃ kumārasya cakṣuḥ saṃniviśet tāṃ mamārocayadhvamiti // (30.2) Par.?
iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum // (31.1) Par.?
p. 100
iti hi bhikṣavo bodhisattvo yathāgatābhyastābhyo dārikābhyo 'śokabhāṇḍakānyanuprayacchati sma / (32.1) Par.?
tāśca dārikā na śaknuvanti sma bodhisattvasya śriyaṃ tejaśca soḍhum / (32.2) Par.?
tā aśokabhāṇḍakāni gṛhītvā śīghraṃ śīghrameva prakrāmanti sma // (32.3) Par.?
atha daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā sā dāsīgaṇaparivṛtā puraskṛtā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāmat / (33.1) Par.?
upasaṃkramyaikānte 'sthāt bodhisattvamanimeṣābhyāṃ nayanābhyāṃ prekṣamāṇā / (33.2) Par.?
tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni tadā sā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi / (33.3) Par.?
āha nāhaṃ tvāṃ vimānayāmi api tu khalu punastvamabhipaścādāgateti / (33.4) Par.?
sa tasyai cānekaśatasahasramūlyamaṅgulīyakaṃ nirmucya prādāt // (33.5) Par.?
sā prāha idamahaṃ kumāra tavāntikādarhāmi āha imāni madīyānyābharaṇāni gṛhyatām / (34.1) Par.?
sā āha na vayaṃ kumāraṃ vyalaṃkariṣyāmaḥ alaṃkariṣyāmo vayaṃ kumāram / (34.2) Par.?
ityuktvā sā kanyā prakrāmat // (34.3) Par.?
tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito 'bhūd deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā tasyāṃ kumārasya cakṣurniviṣṭaṃ muhūrtaṃ ca tayoḥ saṃlāpo 'bhūt // (35.1) Par.?
ityetatkhalu vacanaṃ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṃ dautyena preṣayati sma yā te duhitā sā mama kumārasya pradīyatāmiti // (36.1) Par.?
daṇḍapāṇirāha ārya kumāro gṛhe sukhasaṃvṛddhaḥ / (37.1) Par.?
asmākaṃ cāyaṃ kuladharmaḥ śilpajñasya kanyā dātavyā nāśilpajñasyeti / (37.2) Par.?
kumāraśca na śilpajño nāsidhanuṣkalāpayuddhasālambhavidhijñaḥ / (37.3) Par.?
tatkatham aśilpajñāyāhaṃ duhitaraṃ dāsyāmi / (37.4) Par.?
ityetacca rājñaḥ prativeditam / (37.5) Par.?
tato rājña etadabhavad dvirapīdamahaṃ sahadharmeṇa coditaḥ / (37.6) Par.?
yadāpi mayoktaṃ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ kiṃ vayaṃ maṇḍakasyopasthānaṃ kariṣyāma iti / (37.7) Par.?
etarhyapyevamiti pradhyāyanniṣaṇṇo 'bhūt // (37.8) Par.?
bodhisattvaścainaṃ vṛttāntamaśrauṣīt / (38.1) Par.?
śrutvā ca yena rājā śuddhodanastenopasaṃkrāmat / (38.2) Par.?
upasaṃkramyaivamāha deva kimidaṃ dīnamanāstiṣṭhasi / (38.3) Par.?
rājā āha alaṃ te kumāra anena / (38.4) Par.?
kumāra āha deva sarvathā tāvadavaśyam evamākhyātavyam / (38.5) Par.?
yāvattrirapi bodhisattvo rājānaṃ śuddhodanaṃ paripṛcchati sma // (38.6) Par.?
p. 101
tato rājā śuddhodano bodhisattvāya tāṃ prakṛtimārocayati sma / (39.1) Par.?
tāṃ śrutvā bodhisattva āha deva asti punariha nagare kaścidyo mayā sārdhaṃ samarthaḥ śilpena śilpamupadarśayitum / (39.2) Par.?
tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha śakyasi punastvaṃ putra śilpamupadarśayitum sa āha bāḍhaṃ śakyāmi deva / (39.3) Par.?
tena hi saṃnipātyantāṃ sarvaśilpajñā yeṣāṃ purataḥ svaṃ śilpamupadarśayiṣyāmi // (39.4) Par.?
tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṃ kārayati sma saptame divase kumāraḥ svaṃ śilpamupadarśayati / (40.1) Par.?
tatra sarvaśilpajñaiḥ saṃnipatitavyam // (40.2) Par.?
tatra saptame divase pañcamātrāṇi śākyakumāraśatāni saṃnipatitānyabhūvan / (41.1) Par.?
daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūd yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati tasyaiṣā bhaviṣyatīti // (41.2) Par.?
tatra sarvapurato devadattaḥ kumāro nagarādabhiniṣkrāmati sma / (42.1) Par.?
śvetaśca hastī mahāpramāṇo bodhisattvasyārthe nagaraṃ praveśyate sma / (42.2) Par.?
tatra devadattaḥ kumāra īrṣyayā ca śākyabalamadena ca mattaḥ / (42.3) Par.?
sa taṃ hastināgaṃ vāmena pāṇinā śuṇḍāyāṃ gṛhītvā dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato 'bhūt // (42.4) Par.?
tasyānantaraṃ sundaranandakumāro 'bhiniṣkrāmati sma / (43.1) Par.?
so 'drākṣīttaṃ hastināgaṃ nagaradvāre hatam / (43.2) Par.?
dṛṣṭvā ca paryapṛcchat kenāyaṃ hata iti / (43.3) Par.?
tatra mahājanakāya āha devadatteneti / (43.4) Par.?
sa āha aśobhanamidaṃ devadattasya / (43.5) Par.?
sa taṃ hastināgaṃ lāṅgūle gṛhītvā nagaradvārādapakarṣati sma // (43.6) Par.?
tadanantaraṃ bodhisattvo rathābhirūḍho 'bhiniṣkrāmati sma / (44.1) Par.?
adrākṣīdbodhisattvastaṃ hastinaṃ hatam / (44.2) Par.?
dṛṣṭvā ca paryapṛcchat kenāyaṃ hata iti / (44.3) Par.?
āhur devadatteneti / (44.4) Par.?
āha aśobhanaṃ devadattasya / (44.5) Par.?
kena punarasmānnagaradvārādapakarṣita iti / (44.6) Par.?
āhuḥ sundaranandeneti / (44.7) Par.?
āha śobhanamidaṃ sundaranandasya / (44.8) Par.?
kiṃtu mahākāyo 'yaṃ sattvaḥ / (44.9) Par.?
so 'yaṃ klinnaḥ sarvanagaraṃ daurgandhena sphuriṣyatīti // (44.10) Par.?
tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhītvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma / (45.1) Par.?
yatra ca pradeśe sa hastī patitastasmin pradeśe mahadbilaṃ saṃvṛttaṃ yatsāṃprataṃ hastigartetyabhidhīyate // (45.2) Par.?
tatra devamanujāḥ śatasahasrāṇi hāhākārakilakilāprakṣveḍitaśatasahasrāṇi prāmuñcan / (46.1) Par.?
cailavikṣepāṃścākārṣuḥ / (46.2) Par.?
gaganatalagatāśca devaputrā ime gāthe 'bhāṣanta // (46.3) Par.?
yatha mattagajendragatīnāṃ pādāṅguṣṭhatalena gajendram / (47.1) Par.?
sapta purāparikhā atikramya kṣiptu bahiḥ svapurātu ayaṃ hi // (47.2) Par.?
niḥsaṃśayameṣa sumedhā mānabalena samucchritakāyān / (48.1) Par.?
saṃsārapurātu bahirdhā eka kṣapiṣyati prajñabalena // (48.2) Par.?
iti hi pañcamātrāṇi śākyakumāraśatāni nagarānniṣkramya yenānyatamaḥ pṛthivīpradeśo yatra śākyakumārāḥ śilpamupadarśayanti sma tenopasaṃkrāman / (49.1) Par.?
rājāpi śuddhodano mahallakamahallakāśca śākyā mahāṃśca janakāyo yenāsau pṛthivīpradeśastenopasaṃkrāman bodhisattvasya cānyeṣāṃ ca śākyakumārāṇāṃ śilpaviśeṣaṃ draṣṭukāmāḥ // (49.2) Par.?
tatra ādita eva ye śākyakumārā lipyāṃ paṭuvidhijñāste bodhisattvena sārdhaṃ lipiṃ viśeṣayanti sma / (50.1) Par.?
tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi vā bahulipiniryāṇataḥ / (50.2) Par.?
atha viśvāmitra ācāryaḥ pratyakṣo bodhisattvasya lipijñāne smitamupadarśayannime gāthe 'bhāṣata // (50.3) Par.?
manuṣyaloke 'tha ca devaloke gandharvaloke 'pyasurendraloke / (51.1) Par.?
yāvanti kecillipi sarvaloke tatraiṣa pāraṃgatu śuddhasattvaḥ // (51.2) Par.?
nāmāpi yūyaṃ ca ahaṃ ca teṣāṃ lipīna jānāma na cākṣarāṇām / (52.1) Par.?
yānyeṣa jānāti manuṣyacandro ahamatra pratyakṣu vijeṣyate 'yam // (52.2) Par.?
śākyā āhur viśiṣyatāṃ tāvatkumāro lipijñāne / (53.1) Par.?
saṃkhyājñāne kumāro viśeṣayitavyo jijñāsyaśca / (53.2) Par.?
tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ sa sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro viśiṣyate saṃkhyājñānata iti / (53.3) Par.?
tatra bodhisattvaścoddiśati sma ekaśca śākyakumāro nikṣipati sma na ca pariprāpayati sma / (53.4) Par.?
bodhisattvasyaiko dvau trayaścatvāraḥ pañcadaśa viṃśattriṃśaccatvāriṃśatpañcāśacchataṃ yāvatpañcāpi śākyakumāraśatāni yugapatkāle nikṣipanti sma na ca pariprāpayanti sma / (53.5) Par.?
tato bodhisattva āha uddiśata yūyam ahaṃ nikṣepsyāmīti / (53.6) Par.?
tatraikaśākyakumāro bodhisattvasyoddiśati sma na ca pariprāpayati sma / (53.7) Par.?
dvāvapi trayo 'pi pañcāpi daśāpi viṃśatyapi triṃśadapi catvāriṃśadapi pañcāśadapi yāvatpañcāpi śākyakumāraśatāni yugapaduddiśanti sma / (53.8) Par.?
na ca pariprāpayanti sma bodhisattvasya nikṣipataḥ // (53.9) Par.?
bodhisattva āha alamalamanena vivādena / (54.1) Par.?
sarva idānīmekībhūtvā mamoddiśata ahaṃ nikṣepsyāmīti / (54.2) Par.?
tatra pañcamātrāṇi śākyakumāraśatāny ekavacanodāhāreṇāpūrvacaritaṃ samuddiśanti sma bodhisattvaścāsaṃmūḍho nikṣipati sma / (54.3) Par.?
evamaparyantāḥ sarvaśākyakumārāḥ atha paryantaśca bodhisattvaḥ // (54.4) Par.?
tato 'rjuno gaṇakamahāmātra āścaryaprāpta ime gāthe 'bhāṣata // (55.1) Par.?
jñānasya śīghratā sādhu buddhe saṃparipṛcchatā / (56.1) Par.?
pañcamātraśatānyete dhiṣṭhitā gaṇanāpathe // (56.2) Par.?
īdṛśī ca iyaṃ prajñā buddhirjñānaṃ smṛtirmatiḥ / (57.1) Par.?
adyāpi śikṣate cāyaṃ gaṇitaṃ jñānasāgaraḥ // (57.2) Par.?
tataḥ sarvaśākyagaṇa āścaryaprāptaḥ paramavismayāpanno 'bhūt / (58.1) Par.?
ekakaṇṭhāścemāṃ vācamabhāṣanta jayati jayati bhoḥ sarvārthasiddhaḥ kumāraḥ / (58.2) Par.?
sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti // (58.3) Par.?
atha sa rājā śuddhodano bodhisattvamevamāha śakyasi putra arjunena gaṇakamahāmātreṇa sārdhaṃ saṃkhyājñānakauśalyagaṇanāgatim anupraveṣṭuṃ tena hi gaṇyatām / (59.1) Par.?
athārjuno gaṇakamahāmātro bodhisattvamevamāha jānīṣe tvaṃ kumāra koṭiśatottarāṃ nāma gaṇanāgatiṃ bodhisattva āha śakyāmi deva / (59.2) Par.?
āha jānāmyaham / (59.3) Par.?
āha kathaṃ punaḥ koṭiśatottarā gaṇanāgatiranupraveṣṭavyā bodhisattva āha śataṃ koṭīnāmayutaṃ nāmocyate / (59.4) Par.?
śatamayutānāṃ niyuto nāmocyate / (59.5) Par.?
śataṃ niyutānāṃ kaṅkaraṃ nāmocyate / (59.6) Par.?
śataṃ kaṅkarāṇāṃ vivaraṃ nāmocyate / (59.7) Par.?
śataṃ vivarāṇām akṣobhyaṃ nāmocyate / (59.8) Par.?
śatamakṣobhyāṇāṃ vivāhaṃ nāmocyate / (59.9) Par.?
śataṃ vivāhānāmutsaṅgaṃ nāmocyate / (59.10) Par.?
śatamutsaṅgānāṃ bahulaṃ nāmocyate / (59.11) Par.?
śataṃ bahulānāṃ nāgabalaṃ nāmocyate / (59.12) Par.?
śataṃ nāgabalānāṃ tiṭilambhaṃ nāmocyate / (59.13) Par.?
śataṃ tiṭilambhānāṃ vyavasthānaprajñaptir nāmocyate / (59.14) Par.?
śataṃ vyavasthānaprajñaptīnāṃ hetuhilaṃ nāmocyate / (59.15) Par.?
śataṃ hetuhilānāṃ karakurnāmocyate / (59.16) Par.?
śataṃ karakūṇāṃ hetvindriyaṃ nāmocyate / (59.17) Par.?
śataṃ hetvindriyāṇāṃ samāptalambhaṃ nāmocyate / (59.18) Par.?
śataṃ samāptalambhānāṃ gaṇanāgatirnāmocyate / (59.19) Par.?
śataṃ gaṇanāgatīnāṃ niravadyaṃ nāmocyate / (59.20) Par.?
śataṃ niravadyānāṃ mudrābalaṃ nāmocyate / (59.21) Par.?
śataṃ mudrābalānāṃ sarvabalaṃ nāmocyate / (59.22) Par.?
śataṃ sarvabalānāṃ visaṃjñāgatī nāmocyate / (59.23) Par.?
śataṃ visaṃjñāgatīnāṃ sarvasaṃjñā nāmocyate / (59.24) Par.?
śataṃ sarvasaṃjñānāṃ vibhūtaṃgamā nāmocyate / (59.25) Par.?
śataṃ vibhūtaṃgamānāṃ tallakṣaṇaṃ nāmocyate / (59.26) Par.?
iti hi tallakṣaṇagaṇanayā sumeruparvatarājo lakṣanikṣepakriyayā parikṣayaṃ gacchet / (59.27) Par.?
ato 'pyuttari dhvajāgravatī nāma gaṇanā yasyāṃ gaṇanāyāṃ gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ / (59.28) Par.?
ato 'pyuttari dhvajāgraniśāmaṇī nāma gaṇanā / (59.29) Par.?
ato 'pyuttari vāhanaprajñaptirnāma / (59.30) Par.?
ato 'pyuttari iṅgā nāma / (59.31) Par.?
ato 'pyuttari kuruṭu nāma / (59.32) Par.?
ato 'pyuttari kuruṭāvi nāma / (59.33) Par.?
ato 'pyuttari sarvanikṣepā nāma gaṇanā yasyāṃ gaṇanāyāṃ daśa gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ / (59.34) Par.?
ato 'pyuttari agrasārā nāma gaṇanā yatra koṭīśataṃ gaṅgānadīvālikāsamā lakṣanikṣepāḥ parikṣayaṃ gaccheyuḥ / (59.35) Par.?
ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ / (59.36) Par.?
evaṃ caramabhāviko viniṣkrāntagṛhavāso bodhisattvaḥ // (59.37) Par.?
p. 104
arjuno 'vocat kathaṃ kumāra paramāṇurajaḥpraveśagaṇanānupraveṣṭavyā bodhisattva āha sapta paramāṇurajāṃsyaṇuḥ / (60.1) Par.?
saptāṇavastrutiḥ / (60.2) Par.?
saptatruterekaṃ vātāyanarajaḥ / (60.3) Par.?
sapta vātāyanarajāṃsyekaṃ śaśarajaḥ / (60.4) Par.?
sapta śaśarajāṃsyekameḍakarajaḥ / (60.5) Par.?
saptaiḍakarajāṃsyekaṃ gorajaḥ / (60.6) Par.?
sapta gorajāṃsyekaṃ likṣārajaḥ / (60.7) Par.?
sapta likṣāḥ sarṣapaḥ / (60.8) Par.?
saptasarṣapādyavaḥ / (60.9) Par.?
saptayavādaṅgulīparva / (60.10) Par.?
dvādaśāṅgulīparvāṇi vitastiḥ / (60.11) Par.?
dve vitastī hastaḥ / (60.12) Par.?
catvāro hastā dhanuḥ / (60.13) Par.?
dhanuḥsahasraṃ mārgadhvajākrośaḥ / (60.14) Par.?
catvāraḥ krośā yojanam / (60.15) Par.?
tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ / (60.16) Par.?
nirdiśatu kumāro yojanapiṇḍaṃ kiyanti tāni paramāṇurajāṃsi bhavantīti / (60.17) Par.?
bodhisattvo 'vocat tatra yojanapiṇḍaḥ paramāṇurajasāṃ paripūrṇamakṣobhyanayutamekaṃ triṃśacca koṭīnayutaśatasahasrāṇi ṣaṣṭiśca koṭīśatāni dvātriṃśatiśca koṭyaḥ pañca ca daśaśatasahasrāṇi dvādaśa ca sahasrāṇi etāvān yojanapiṇḍaḥ paramāṇurajonikṣepasya / (60.18) Par.?
anena praveśenāyaṃ jambudvīpaḥ saptayojanasahasrāṇi / (60.19) Par.?
godānīyo 'ṣṭau yojanasahasrāṇi / (60.20) Par.?
pūrvavideho nava yojanasahasrāṇi / (60.21) Par.?
uttarakurudvīpo daśayojanasahasrāṇi / (60.22) Par.?
anena praveśenemaṃ cāturdvīpakaṃ lokadhātuṃ pramukhaṃ kṛtvā paripūrṇakoṭīśataṃ cāturdvīpakānāṃ lokadhātūnāṃ yatra koṭīśataṃ mahāsamudrāṇām koṭīśataṃ cakravālamahācakravālānām koṭīśataṃ sumerūṇāṃ parvatarajānām koṭīśataṃ caturmahārājikānāṃ devānām koṭīśataṃ trayastriṃśānām koṭīśataṃ yāmānām koṭīśataṃ tuṣitānām koṭīśataṃ nirmāṇaratīnām koṭīśataṃ paranirmitavaśavartīnām koṭīśataṃ brahmakāyikānām koṭīśataṃ brahmapurohitānām koṭīśataṃ brahmapārṣadyānām koṭīśataṃ mahābrahmāṇām koṭīśataṃ parīttābhānām koṭīśataṃ apramāṇābhānām koṭīśataṃ ābhāsvarāṇām koṭīśataṃ parīttaśubhānām koṭīśataṃ apramāṇaśubhānām koṭīśataṃ śubhakṛtsnānām koṭīśataṃ anabhrakāṇām koṭīśataṃ puṇyaprasavānām koṭīśataṃ bṛhatphalānām koṭīśataṃ asaṃjñisattvānām koṭīśataṃ abṛhānām koṭīśataṃ atapānām koṭīśataṃ sudṛśānām koṭīśataṃ sudarśanānām koṭīśataṃ akaniṣṭhānāṃ devānām / (60.23) Par.?
ayamucyate trisāhasramahāsāhasralokadhāturvipulaśca vistīrṇaśca / (60.24) Par.?
sa yāvanti yojanaśatāni paramāṇurajāṃsi trisāhasramahāsāhasralokadhātau yāvanti yojanasahasrāṇi yāvanti yojanakoṭayaḥ yāvanti yojananayutāni ........ peyālaṃ ............. yāvadyāvanto yojanāgrasārā gaṇanāḥ / (60.25) Par.?
kiyantyetāni paramāṇurajāṃsi ityāha / (60.26) Par.?
saṃkhyāgaṇanā vyativṛttā hyeṣāṃ gaṇanānāṃ taducyate 'saṃkhyeyamiti / (60.27) Par.?
ato 'saṃkhyeyatamāni paramāṇurajāṃsi yāni trisāhasramahāsāhasralokadhātau bhavanti // (60.28) Par.?
asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto 'bhūt / (61.1) Par.?
te sarva ekaikairvastraiḥ sthitā abhūvan / (61.2) Par.?
pariśiṣṭairvastrābharaṇairbodhisattvam abhicchādayanti sma // (61.3) Par.?
p. 105
atha khalvarjuno gaṇakamahāmātra ime gāthe 'bhāṣata // (62.1) Par.?
koṭīśataṃ ca ayutā nayutāstathaiva niyutānu kaṅkaragatī tatha bimbarāśca / (63.1) Par.?
akṣobhiṇī paramajñānu na me 'styato 'rtha mata uttare gaṇanamapratimasya jñānam // (63.2) Par.?
api ca bhoḥ śākyāḥ // (64.1) Par.?
trisāhasri rajāśrayantakā tṛṇavana oṣadhiyo jalasya bindūn / (65.1) Par.?
huṃkāreṇa nyaseya ekinaiṣo ko puni vismayu pañcabhiḥ śatebhiḥ // (65.2) Par.?
tatra devamanujāḥ śatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan / (66.1) Par.?
gaganatalagatāśca devaputrā imā gāthā abhāṣanta // (66.2) Par.?
yāvanta sattva nikhilena triyadhvayuktāḥ cittāni caitasikasaṃjñi vitarkitāni / (67.1) Par.?
hīnāḥ praṇīta tatha saṃkṣipavikṣipā ye ekasmi cittaparivarti prajāni sarvān // (67.2) Par.?
iti hi bhikṣavo 'bhibhūtāḥ sarve śākyakumārā abhūvan / (68.1) Par.?
bodhisattva eva viśiṣyate / (68.2) Par.?
tadanantaraṃ laṅghite plavite javite sarvatra bodhisattva eva viśiṣyate sma / (68.3) Par.?
gaganatalagatāśca devaputrā imāṃ gāthāmabhāṣanta // (68.4) Par.?
vratatapasaguṇena saṃyamena kṣamadamamaitrabalena kalpakoṭyaḥ / (69.1) Par.?
atha kṛtulaghukāyacittanetā tasya javasya viśeṣatāṃ śṛṇotha // (69.2) Par.?
iha gṛhagata yuṣme paśyathā sattvasāram api ca daśasu dikṣū gacchate 'yaṃ kṣaṇena / (70.1) Par.?
aparimitajinānāṃ pūjanāmeṣa kurvan maṇikanakavicitrairlokadhātuṣvanantā // (70.2) Par.?
na ca puna gati āgatiṃ ca asyā yūyaṃ prajānatha tāvadṛddhiprāpto / (71.1) Par.?
ko 'tra javiti vismayo janeyā asadṛśa eṣa karotha gauravo 'smin // (71.2) Par.?
evaṃ kṛtvā bodhisattva eva viśiṣyate sma // (72.1) Par.?
tatra śākyā āhur yuddheṣu tāvatkumāro viśeṣayitavyo jijñāsyaśca / (73.1) Par.?
tatra bodhisattva ekānte sthito 'bhūt / (73.2) Par.?
tāni ca pañcamātrāṇi śākyakumāraśatāni yugapadyudhyanti sma // (73.3) Par.?
p. 106
iti hi dvātriṃśacchākyakumārāḥ sālambhāya sthitāḥ / (74.1) Par.?
tadā nandaścānandaśca bodhisattvamabhigatau sālambhāya / (74.2) Par.?
tau samanantaraṃ spṛṣṭāveva bodhisattvena pāṇinā / (74.3) Par.?
tau bodhisattvasya balaṃ tejaścāsahamānau dharaṇītale prapatitāvabhūtām / (74.4) Par.?
tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma / (74.5) Par.?
atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma / (74.6) Par.?
na cāsya kāyaṃ vyābādhate sma // (74.7) Par.?
tato bodhisattvo 'pyāha alamalamanena vivādena / (75.1) Par.?
sarva eva ekībhūtvā idānīṃ sālambhāyāgacchateti // (75.2) Par.?
atha te sarve harṣitā bhūtvā bodhisattvamabhinipatitāḥ / (76.1) Par.?
te samanantaraspṛṣṭā bodhisattvena bodhisattvasya śriyaṃ tejaśca kāyabalaṃ sthāmaṃ cāsahamānāḥ spṛṣṭamātrā eva bodhisattvena dharaṇitale prāpatan / (76.2) Par.?
tatra marunmanujaśatasahasrāṇi hīhīkārakilakilāprakṣveḍitaśatasahasrāṇyakārṣuḥ / (76.3) Par.?
gaganatalagatāśca devaputrā mahāntaṃ puṣpavarṣamabhipravṛṣyaikasvareṇemāṃ gāthāmabhāṣanta // (76.4) Par.?
yāvanta sattvanayutā daśasū diśāsu te duṣṭamallamahanagnasamā bhaveyuḥ / (77.1) Par.?
ekakṣaṇena nipateyu nararṣabhasya saṃspṛṣṭamātra nipateyu kṣitītalesmiṃ // (77.2) Par.?
merūḥ sumeru tatha vajrakacakravālāḥ ye cānya parvata kvaciddaśasū diśāsu / (78.1) Par.?
pāṇibhya gṛhya masicūrṇanibhāṃ prakuryāt ko vismayo manujaāśrayake asāre // (78.2) Par.?
eṣo drumendrapravare mahaduṣṭamallaṃ māraṃ sasainyasabalaṃ sahayaṃ dhvajāgre / (79.1) Par.?
maitrībalena vinihatya hi kṛṣṇabandhuṃ yāvat spṛśiṣyati anuttarabodhi sāntam // (79.2) Par.?
evaṃ kṛtvā bodhisattva eva viśiṣyate sma // (80.1) Par.?
atha daṇḍapāṇiḥ śākyakumārānetadavocaj jijñāsitamidaṃ dṛṣṭaṃ ca / (81.1) Par.?
hantedānīmiṣukṣepam upadarśayateti / (81.2) Par.?
tatra ānandasya dvayoḥ krośayorayasmayī bherī lakṣaṃ sthāpitābhūt / (81.3) Par.?
asyānantaraṃ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitābhūt / (81.4) Par.?
daṇḍapāṇeryojanadvaye 'yasmayī bherī sthāpitābhūt / (81.5) Par.?
p. 107
bodhisattvasya daśasu krośeṣvayasmayī bherī sthāpitābhūt / (81.6) Par.?
tasyānantaraṃ saptatālā ayasmayī varāhapratimā yantrayuktā sthāpitābhūt / (81.7) Par.?
tatrānandena dvābhyāṃ krośābhyāṃ bheryāhatābhūt tatottari na śaknoti sma / (81.8) Par.?
devadattena catuḥkrośasthā bheryāhatābhūt nottari śaknoti sma / (81.9) Par.?
sundaranandena ṣaṭkrośasthā bheryāhatābhūt nottari śaknoti sma / (81.10) Par.?
daṇḍapāṇinā dviyojanasthā bheryāhatābhūt nirviddhā ca nottari śaknoti sma / (81.11) Par.?
tatra bodhisattvasya yadyadeva dhanurupānamyate sma tattadeva vicchidyate sma / (81.12) Par.?
tato bodhisattva āha astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca rājāhāsti putra / (81.13) Par.?
kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate / (81.14) Par.?
na punastatkaścicchaknoti sma taddhanurāropayituṃ prāgeva pūrayitum / (81.15) Par.?
bodhisattva āha ānīyatāṃ deva taddhanuḥ / (81.16) Par.?
jijñāsiṣyāmahe // (81.17) Par.?
tāvadyāvattaddhanur upanāmitamabhūt / (82.1) Par.?
tatra sarve śākyakumārāḥ parameṇāpi prayatnena vyāyacchamānā na śaknuvanti sma taddhanurāropayituṃ prāgeva pūrayitum / (82.2) Par.?
tatastaddhanurdaṇḍapāṇeḥ śākyasyopanāmitamabhūt / (82.3) Par.?
atha daṇḍapāṇiḥ śākyaḥ sarvaṃ kāyabalasthāma saṃjanayya taddhanurāropayitumārabdho 'bhūt / (82.4) Par.?
na ca śaknoti sma / (82.5) Par.?
yāvadbodhisattvasyopanāmitamabhūt / (82.6) Par.?
tadbodhisattvo gṛhītvā āsanād anuttiṣṭhannevārdhaparyaṅkaṃ kṛtvā vāmena pāṇinā gṛhītvā dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt / (82.7) Par.?
tasya dhanuṣa āropyamāṇasya sarvaṃ kapilavastu mahānagaraṃ śabdenābhivijñaptamabhūt / (82.8) Par.?
sarvanagarajanaśca vihvalībhūto 'nyonyamapṛcchat kasyāyamevaṃvidhaḥ śabda iti / (82.9) Par.?
anye tadavocan siddhārthena kila kumāreṇa paitāmahadhanurāropitaṃ tasyāyaṃ śabda iti / (82.10) Par.?
tatra devamanujaśatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan / (82.11) Par.?
gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyaṃ gāthayādhyabhāṣanta // (82.12) Par.?
yatha pūrita eṣa dhanurmuninā na ca utthitu āsani no ca bhūmī / (83.1) Par.?
niḥsaṃśayu pūrṇamabhiprāyu munirlaghu bheṣyati jitva ca māracamūm // (83.2) Par.?
iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt / (84.1) Par.?
yatra ca pradeśe sa iṣurbhūmitalaṃ bhittvā praviṣṭastasmin pradeśe kūpaḥ saṃvṛttaḥ yadadyatve 'pi śarakūpa ityabhidhīyate / (84.2) Par.?
tatra devamanuṣyaśatasahasrāṇi hīhīkārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan / (84.3) Par.?
p. 108
sarvaśca śākyagaṇo vismito 'bhūd āścaryaprāpta āścaryaṃ bhoḥ / (84.4) Par.?
na ca nāma anena yogyā kṛtā idaṃ cedṛśaṃ śilpakauśalam / (84.5) Par.?
gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyamevamāhuḥ ko 'tra vismayo manujāḥ / (84.6) Par.?
tatkasmāt // (84.7) Par.?
eṣa dharaṇimaṇḍe pūrvabuddhāsanasthaḥ śamathadhanu gṛhītvā śūnyanairātmabāṇaiḥ / (85.1) Par.?
kleśaripu nihatvā dṛṣṭijālaṃ ca bhittvā śivavirajamaśokāṃ prāpsyate bodhimagryām // (85.2) Par.?
evamuktvā te devaputrā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya prākrāman // (86.1) Par.?
evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma // (87.1) Par.?
atha khalu punastena samayena daṇḍapāṇiḥ śākyaḥ svāṃ duhitaraṃ gopāṃ śākyakanyāṃ bodhisattvāya prādāt / (88.1) Par.?
sā ca rājñā śuddhodanenānupūrveṇa bodhisattvasya vṛtābhūt // (88.2) Par.?
tatra khalvapi bodhisattvaś caturaśītistrīsahasrāṇāṃ madhye prāpto lokānubhavanatayā ramamāṇaṃ krīḍayantaṃ paricārayantamātmānamupadarśayati sma / (89.1) Par.?
tāsāṃ caturaśīteḥ strīsahasrāṇāṃ gopā śākyakanyā sarvāsāmagramahiṣyabhiṣiktābhūt // (89.2) Par.?
tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ vā śvaśuraṃ vāntarjanaṃ vā / (90.1) Par.?
te tāmupadhyāyanti sma vicārayanti sma navavadhūkā hi nāma pratilīnā tiṣṭhati iyaṃ punarvivṛtaiva sarvadā iti / (90.2) Par.?
tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata // (90.3) Par.?
vivṛtaḥ śobhate ārya āsanasthānacaṃkrame / (91.1) Par.?
maṇiratnaṃ dhvajāgre vā bhāsamānaṃ prabhāsvaram // (91.2) Par.?
p. 109
gacchan vai śobhate ārya āgacchannapi śobhate / (92.1) Par.?
sthito vātha niṣaṇṇo vā āryaḥ sarvatra śobhate // (92.2) Par.?
kathayaṃ śobhate āryastūṣṇībhūto 'pi śobhate / (93.1) Par.?
kalaviṅko yathā pakṣī darśanena svareṇa vā // (93.2) Par.?
kuśacīranivasto vā mandacailaḥ kṛśaṃtanuḥ / (94.1) Par.?
śobhate 'sau svatejena guṇavān guṇabhūṣitaḥ // (94.2) Par.?
sarveṇa śobhate āryo yasya pāpaṃ na vidyate / (95.1) Par.?
kiyadvibhūṣito bālaḥ pāpacārī na śobhate // (95.2) Par.?
ye kilbiṣāḥ svahṛdaye madhurāsu vācaṃ kumbho viṣasmi pariṣiktu yathāmṛtena / (96.1) Par.?
dusparśa śailaśilavat kaṭhināntarātmā sarpasya vā virasu darśana tādṛśānām // (96.2) Par.?
sarveṣu te namiṣu sarvamupaiti saumyāḥ sarveṣu tirthamiva sarvagopajīvyāḥ / (97.1) Par.?
dadhikṣīrapūrṇaghaṭatulya sadaiva āryā śuddhātmadarśanu sumaṅgalu tādṛśānām // (97.2) Par.?
yaiḥ pāpamitra parivarjita dīrgharātraṃ kalyāṇamitraratanaiśca parigṛhītāḥ / (98.1) Par.?
pāpaṃ vivarjayi niveśayi buddhadharme saphalaṃ sumaṅgalu sudarśanu tādṛśānām // (98.2) Par.?
ye kāyasaṃvṛta susaṃvṛtakāyadoṣāḥ ye vācasaṃvṛta sadānavakīrṇavācaḥ / (99.1) Par.?
guptendriyā sunibhṛtāśca manaḥprasannāḥ kiṃ tādṛśāna vadanaṃ pratichādayitvā // (99.2) Par.?
vastrā sahasra yadi chādayi ātmabhāvaṃ cittaṃ ca yeṣu vivṛtaṃ na hirī na lajjā / (100.1) Par.?
na ca yeṣu īdṛśa guṇā napi satyavākyaṃ nagne vinagnatara te vicaranti loke // (100.2) Par.?
yāścittagupta satatendriyasaṃyatāśca na ca anyasattvamanasā svapatīna tuṣṭāḥ / (101.1) Par.?
ādityacandrasadṛśā vivṛtaprakāśā kiṃ tādṛśāna vadanaṃ pratichādayitvā // (101.2) Par.?
api ca // (102.1) Par.?
jānanti āśayu mama ṛṣayo mahātmā paracittabuddhikuśalāstatha devasaṃghāḥ / (103.1) Par.?
yatha mahya śīlaguṇasaṃvaru apramādo vadanāvaguṇṭhanamataḥ prakaromi kiṃ me // (103.2) Par.?
aśrauṣīdbhikṣavo rājā śuddhodano nāma gopāyāḥ śākyakanyāyā imāmevaṃrūpāṃ sarvāṃ gāthāṃ pratibhānanirdeśam / (104.1) Par.?
śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma // (104.2) Par.?
yathā ca putro mama bhūṣito guṇais tathā ca kanyā svaguṇā prabhāsate / (105.1) Par.?
viśuddhasattvau tadubhau samāgatau sameti sarpir yatha sarpimaṇḍe // (105.2) Par.?
Duration=0.68857288360596 secs.