Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): vaśā, war and rivalry of Devas and Asuras
Show parallels Show headlines
Use dependency labeler
Chapter id: 12257
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devāś ca vā asurāś cāspardhanta // (1) Par.?
te vai samāvad eva yajñe kurvāṇā āyan // (2) Par.?
yad eva devā akurvata tad asurā akurvata // (3) Par.?
te na vyāvṛtam agacchan // (4) Par.?
te devā etaṃ vāmanaṃ paśum apaśyan // (5) Par.?
taṃ vaiṣṇavam ālabhanta // (6) Par.?
tato viṣṇur imāṃllokān udajayat // (7) Par.?
tato devā asurān ebhyo lokebhyaḥ prāṇudanta // (8) Par.?
tato devā abhavan parāsurāḥ // (9) Par.?
yaḥ sapatnavān bhrātṛvyavān vā syāt sa etaṃ vāmanaṃ vaiṣṇavam ālabheta // (10) Par.?
ato vai viṣṇur imāṃllokān udajayat // (11) Par.?
viṣṇor evojjitim anv imāṃl lokān ujjayati // (12) Par.?
praibhyo lokebhyo bhrātṛvyaṃ nudate // (13) Par.?
viṣama ivālabheta // (14) Par.?
viṣamān iva hīmāṃllokān devā udajayan // (15) Par.?
nimān eva lokān ujjayati // (16) Par.?
indro vai vṛtram ahan // (17) Par.?
sa prāṅ apadyata // (18) Par.?
sa padyamāna indraṃ saptabhir bhogaiḥ paryagṛhṇāt // (19) Par.?
tasmād viṣvañcaḥ paśavo vyudāyan // (20) Par.?
mūrdhato vaidehīr udāyan // (21) Par.?
tasmāt tāsāṃ puro janma pura okaḥ // (22) Par.?
tāsāṃ jaghanata ṛṣabho vaideho 'nūdait // (23) Par.?
tam acāyad ayaṃ vāva māsmād aṃhaso muñced iti // (24) Par.?
tam aindram ālabheta // (25) Par.?
āgneyaṃ tu pūrvam ajam ālabheta // (26) Par.?
sa vā agninaiva vṛtrasya bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta // (27) Par.?
yaḥ pāpmanā tamasā gṛhīto manyeta sa etam aindram ṛṣabham ālabheta // (28) Par.?
āgneyaṃ tu pūrvam ajam ālabheta // (29) Par.?
agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte // (30) Par.?
indro vai valam apāvṛṇot // (31) Par.?
tataḥ sahasram udait // (32) Par.?
tasya sahasrasyāgrataḥ kubhra udait // (33) Par.?
tasmād etaṃ sāhasrī lakṣmīr ity āhur yaś ca veda yaś ca na // (34) Par.?
atho āhur imaṃ vā eṣa lokaṃ paśyann abhyudait sa samaiṣat sa eṣa samīṣitaḥ kubhra iti // (35) Par.?
tam aindram ālabheta paśukāmaḥ // (36) Par.?
aindrā vai paśavaḥ // (37) Par.?
indraḥ paśūnāṃ prajanayitā // (38) Par.?
tam eva bhāgadheyenopāsarat // (39) Par.?
so 'smai paśūn prajanayati // (40) Par.?
sa yadā sahasraṃ paśūn gacched athaitaṃ vāmanaṃ vaiṣṇavam ālabheta // (41) Par.?
etasmin vai tat sahasraṃ pratyatiṣṭhat // (42) Par.?
sa tiryaṅ vyaiṣat // (43) Par.?
tasmād eṣa tiryaṅṅ iva vīṣitaḥ // (44) Par.?
etena vai sa tat sahasraṃ paryagṛhṇāt // (45) Par.?
tat sahasrasya vā eṣa parigṛhītyā avikṣobhāya // (46) Par.?
devāś ca vai pitaraś cāsmiṃlloka āsan // (47) Par.?
tad yat kiṃca devānāṃ svam āsīt tad yamo 'yuvata // (48) Par.?
te devāḥ prajāpatim evopādhāvan // (49) Par.?
sa prajāpatir etau mithunau paśū apaśyad ṛṣabhaṃ ca vaśāṃ ca // (50) Par.?
tā ālabhata // (51) Par.?
vaiṣṇavavāruṇīṃ tu pūrvāṃ vaśām ālabhata // (52) Par.?
tān vai varuṇenaiva grāhayitvā viṣṇunā yajñena prāṇudata // (53) Par.?
athaindraṃ deveṣv ālabhata // (54) Par.?
tenaiṣv indriyāṇi vīryāṇy āptvādadhāt // (55) Par.?
yaḥ sapatnavān bhrātṛvyavān vā syāt sa etau mithunau paśū ālabheta ṛṣabhaṃ ca vaśāṃ ca // (56) Par.?
vaiṣṇavavāruṇīṃ tu pūrvāṃ vaśām ālabheta // (57) Par.?
varuṇenaivainān grāhayitvā viṣṇunā yajñena praṇudate // (58) Par.?
athaindreṇendriyaṃ vīryam ātman dhatte // (59) Par.?
Duration=0.52900290489197 secs.