UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14432
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
enā vo agniṃ namasorjo napātam āhuve / (1.1)
Par.?
priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam // (1.2)
Par.?
tvam agne gṛhapatis tvaṃ hotā no adhvare / (2.1)
Par.?
tvaṃ potā viśvavāra pracetā yakṣi veṣi ca vāryam // (2.2)
Par.?
devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam / (3.1)
Par.?
ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate / (3.2) Par.?
agne vājasya gomatā īśānaḥ sahaso yaho / (3.3)
Par.?
asme dhehi jātavedo mahi śravaḥ // (3.4)
Par.?
sa idhāno vasuḥ kavir agnir īḍenyo girā / (4.1)
Par.?
revad asmabhyaṃ purvaṇīka dīdihi // (4.2)
Par.?
kṣapo rājann uta tmanāgne vastor utoṣasaḥ / (5.1)
Par.?
sa tigmajambha rakṣaso daha prati // (5.2)
Par.?
agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam / (6.1)
Par.?
ṛdhyāmā tā ohaiḥ / (6.2)
Par.?
adhā hy agne krator bhadrasya / (6.3)
Par.?
dakṣasya sādhoḥ / (6.4)
Par.?
rathīr ṛtasya bṛhato babhūtha / (6.5)
Par.?
ābhiṣ ṭe adya gīrbhir gṛṇantaḥ / (6.6)
Par.?
agne dāśema / (6.7)
Par.?
pra te divo na stanayanti śuṣmaiḥ / (6.8)
Par.?
agniṃ hotāraṃ manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam / (6.9)
Par.?
ya ūrdhvayā svadhvaraḥ / (6.10)
Par.?
devācyā kṛpā / (6.11)
Par.?
ghṛtasya vibhrāṣṭim anu śukraśociṣaḥ / (6.12)
Par.?
ājuhvānasya sarpiṣaḥ / (6.13)
Par.?
haṃsaḥ śuciṣat / (6.14)
Par.?
abhi tyaṃ devaṃ savitāram / (6.15)
Par.?
agne tvaṃ no antamaḥ / (6.16)
Par.?
adhā hy agne / (6.17)
Par.?
evā hy agne // (6.18)
Par.?
Duration=0.22049403190613 secs.