Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12261
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyaḥ san paścā pāpatvaṃ gacchet // (1) Par.?
savitā vai śriyaḥ prasavitā // (2) Par.?
tam eva bhāgadheyenopāsarat // (3) Par.?
sa enaṃ śriyai prasuvati // (4) Par.?
pāpo vā eṣa purā san paścā śriyam aśnute yaḥ purānaḍvānt san paścokṣatvaṃ gacchati // (5) Par.?
yathaiṣa śriyam aśnuta evam evainaṃ śriyaṃ gamayati // (6) Par.?
oṣadhībhyo vehatam ālabheta prajākāmaḥ // (7) Par.?
oṣadhīnāṃ vā eṣā priyā // (8) Par.?
etā vā etāṃ sūtoḥ paribādhante // (9) Par.?
oṣadhayaḥ khalu vā etasya prajām apagūhanti yo 'laṃ prajāyai san prajāṃ na vindate // (10) Par.?
tā eva bhāgadheyenopāsarat // (11) Par.?
tā asmai prajāṃ punar dadati // (12) Par.?
āpo vā oṣadhayaḥ // (13) Par.?
āpo ha tv evāsat khananti // (14) Par.?
tā asmai prajāṃ khananti // (15) Par.?
dyāvāpṛthivīye dhenū saṃmātarā ālabhetānnakāmaḥ // (16) Par.?
yaddhyasau varṣati tad asyāṃ pratitiṣṭhati // (17) Par.?
dyāvāpṛthivī vā annasyeśāte // (18) Par.?
te eva bhāgadheyenopāsarat // (19) Par.?
te asmā annādyaṃ prayacchataḥ // (20) Par.?
sa vatsaṃ vāyava ālabheta // (21) Par.?
vāyur vā anayor vatsaḥ // (22) Par.?
vāyur ime pradāpayati // (23) Par.?
pratte ha vā ime duhe ya evaṃ veda // (24) Par.?
sūtavaśā
aindrīṃ sūtavaśām ālabheta // (25) Par.?
rājanyaṃ bhūtikāmaṃ yājayet // (26) Par.?
etasyā vā adhīndro 'jāyata // (27) Par.?
sa jāyamāna etaṃ yoniṃ niravartayat // (28) Par.?
sā sūtavaśābhavat // (29) Par.?
atho āhur etad eva sakṛd indriyaṃ vīryaṃ tejo janayitvā nāparaṃ sūtā āśaṃsata // (30) Par.?
sā sūtavaśābhavad iti // (31) Par.?
indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati // (32) Par.?
aindrī bhavati // (33) Par.?
indriyam asmin dadhāti // (34) Par.?
atha yas taṃ vinded yaṃ sūtvā sūtavaśā bhavati tam aindram ālabheta tejaskāmaḥ // (35) Par.?
tad evendriyaṃ vīryaṃ teja āpnoti // (36) Par.?
dhenuṣṭarī
sārasvatīṃ dhenuṣṭarīm ālabheta yaḥ kṣetre paśuṣu vā vivadeta // (37) Par.?
vāg vai sarasvatī // (38) Par.?
vācaivaiṣāṃ vācaṃ vṛṅkte // (39) Par.?
dhenur vā eṣā satī na duhe // (40) Par.?
taryam evaiṣāṃ vācaṃ karoti // (41) Par.?
II 5,4(7)
dyāvāpṛthivīyāṃ dhenuṃ paryāriṇīm ālabheta yo rājanyo 'bhyardho viśaś caret // (42) Par.?
dyāvāpṛthivībhyāṃ hi vā eṣa nirbhaktaḥ // (43) Par.?
athaiṣo 'bhyardho viśaś carati // (44) Par.?
dyāvāpṛthivī evainaṃ viśi pratiṣṭhāpayataḥ // (45) Par.?
paryāriṇī bhavati // (46) Par.?
paryārīva hy etad rāṣṭram // (47) Par.?
yad abhyardho viśaś carati dyāvāpṛthivī evainaṃ viśi pratiṣṭhāpya // (48) Par.?
sa śvo bhūte vatsaṃ vāyava ālabheta // (49) Par.?
vāyur vā anayor vatsaḥ // (50) Par.?
vāyur imau kṣayau viśaṃ ca pradāpayati // (51) Par.?
prattau ha vā imau kṣayau viśaṃ ca duhe ya evaṃ veda // (52) Par.?
Duration=0.11351418495178 secs.