UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14434
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ṛtūnāṃ patnī prathameyam āgād ahnāṃ netrī janitry uta prajānām / (1.1)
Par.?
ekā satī bahudhoṣo vyucchājīrṇā tvaṃ jaraya sarvam anyat // (1.2)
Par.?
ko virājo mithunatvaṃ praveda ṛtūn ko asyāḥ ka u veda rūpam / (2.1)
Par.?
dohān ko veda katidhā vidugdhāḥ kati dhāmāni kati ye vivāsāḥ // (2.2)
Par.?
iyam eva sā yā prathamā vyaucchat sāpsv antaś carati praviṣṭā / (3.1)
Par.?
vadhūr mimāya navagaj janitrī traya enāṃ mahimānaḥ sacante // (3.2)
Par.?
chandasvatī uṣasau pepiśāne samānaṃ yonim anusaṃcarete / (4.1)
Par.?
sūryapatnī vicarataḥ prajānatī ketumatī ajare bhūriretasau // (4.2)
Par.?
ṛtasya panthām anu tisra āgus trayo gharmāso anu retasāguḥ / (5.1)
Par.?
prajām ekā jinvaty ūrjam ekā kṣatram ekā rakṣati devayūnām // (5.2)
Par.?
catuṣṭomam adadhād yā turīyā yajñasya pakṣā ṛṣayo bhavantī / (6.1)
Par.?
gāyatrīṃ triṣṭubhaṃ jagatīṃ virājam arkaṃ yuñjānāḥ svar ābharann idam // (6.2) Par.?
pañcabhir dhātā vidadhā idaṃ tāsāṃ svar ajanan pañca pañca / (7.1)
Par.?
tāsām u yanti prayaveṇa pañca nānā rūpāṇi kratavo vasānāḥ // (7.2)
Par.?
ṛtasya dhāman prathamā vyūṣuṣy apām ekā mahimānaṃ bibharti / (8.1)
Par.?
sūryasyaikā carati niṣkṛtāni gharmasyaikā savitaikāṃ niyacchate // (8.2)
Par.?
idaṃ śreyo manyamāno vā āgām ahaṃ vo asmi sakhyāya śevaḥ / (9.1)
Par.?
samānajanmā kratur asty ekaḥ sarvaḥ sarvā vicaratu prajānan // (9.2)
Par.?
bhūyāsma te sumatau viśvavedā āṣṭhāḥ pratiṣṭhām avido hi gādham / (10.1)
Par.?
satyaṃ vadantīr mahimānam āpānyā vo anyām ati mā prayukta // (10.2)
Par.?
ruśadvidhānā samanā purastāt prajānatī yāmam uṣā ayāsīt / (11.1)
Par.?
brahmadviṣas tamasā devaśatrūn abhivahantī viśvavārā vyavāṭ // (11.2)
Par.?
pañca vyuṣṭīr anu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca / (12.1)
Par.?
pañca diśaḥ pañcadaśena kᄆptāḥ samānamūrdhnīr abhi lokam ekam // (12.2)
Par.?
triṃśat svasārā upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ / (13.1)
Par.?
ṛtūṃs tanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ // (13.2)
Par.?
jyotiṣmatīḥ pratimuñcate nabho devī rātrī sūryasya vratāni / (14.1)
Par.?
vipaśyanti paśavo jāyamānā nānārūpā mātur asyā upasthe // (14.2)
Par.?
prathamā ha vyuvāsa sā dhenur abhavad yame / (15.1)
Par.?
sā naḥ payasvatī duhā uttarāmuttarāṃ samām // (15.2)
Par.?
Duration=0.23343300819397 secs.