UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14444
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani / (1.1)
Par.?
ya āviveśauṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat // (1.2)
Par.?
yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu / (2.1)
Par.?
ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat // (2.2)
Par.?
yenendrasya rathaṃ saṃbabhūvur yo vaiśvānara uta viśvadāvyaḥ / (3.1)
Par.?
dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat // (3.2) Par.?
viśvādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ / (4.1)
Par.?
yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat // (4.2)
Par.?
ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase / (5.1)
Par.?
stomair vidhemāgnaye // (5.2)
Par.?
vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat // (6.1)
Par.?
Duration=0.049069166183472 secs.