UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13535
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
cāturmāsyas
athātaś cāturmāsyānāṃ prayogaḥ // (1)
Par.?
phālgunyāṃ paurṇamāsyāṃ cāturmāsyāni prayuñjīta // (2)
Par.?
mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī mukham uttare phālgunyau pucchaṃ pūrve // (3)
Par.?
tad yathā pravṛttasyāntau sametau syātām evam evaitat saṃvatsarasyāntau sametau bhavataḥ // (4)
Par.?
tad yat phālgunyāṃ paurṇamāsyāṃ cāturmāsyair yajate mukhata evaitat saṃvatsaraṃ prayuṅkte // (5)
Par.?
atho bhaiṣajyayajñā vā ete yac cāturmāsyāni // (6) Par.?
tasmād ṛtusaṃdhiṣu prayujyante // (7)
Par.?
ṛtusaṃdhiṣu vai vyādhir jāyate // (8)
Par.?
tāny etāny aṣṭau havīṃṣi bhavanti // (9)
Par.?
aṣṭau vai catasṛṇāṃ paurṇamāsīnāṃ havīṃṣi bhavanti // (10)
Par.?
catasṛṇāṃ vai paurṇamāsīnāṃ vaiśvadevaṃ samāsaḥ // (11)
Par.?
atha yad agniṃ manthanti prajāpatir vai vaiśvadevam // (12)
Par.?
prajātyā eva // (13)
Par.?
athaitaṃ daivaṃ garbhaṃ prajanayati // (14)
Par.?
atha yat saptadaśa sāmidhenyaḥ saptadaśo vai prajāpatiḥ // (15)
Par.?
prajāpater āptyai // (16)
Par.?
atha yat sadvantāv ājyabhāgāv asi santīti vai sadvantau bhavataḥ // (17)
Par.?
atha yad virājau saṃyājye annaṃ vai śrīr virāḍ annādyasya śriyo 'varuddhyai // (18)
Par.?
atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamaṃ tan nakṣatrīyāṃ virājam āpnoti // (19)
Par.?
atho āhur daśinīṃ virājam iti prayājānuyājā havīṃṣy āghārāv ājyabhāgāv iti // (20)
Par.?
Duration=0.069583892822266 secs.