UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13608
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
na dvādaśāgniṣṭomasyopasadaḥ syuḥ // (1)
Par.?
aśāntā nirmṛjyur na tisro 'hīnasya // (2)
Par.?
upariṣṭād yajñakratur garīyān abhiṣīded yathā gurur bhāro grīvā niḥśṛṇīyād ārtim ārchet // (3)
Par.?
dvādaśāhīnasya kuryāt // (4)
Par.?
pratyuttabdhyai sayatvāya // (5)
Par.?
tisro 'gniṣṭomasyopasadaḥ syuḥ śāntyā anirmārgāya // (6)
Par.?
te devā asuryān imāṃllokān nānvavaitum adhṛṣṇuvan // (7)
Par.?
tān agninā mukhenānvavāyan // (8)
Par.?
yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti // (9) Par.?
yo ha vai devān sādhyān veda sidhyaty asmai // (10)
Par.?
ime vāva lokā yat sādhyā devāḥ // (11)
Par.?
sa ya evam etānt sādhyān veda sidhyaty asmai // (12)
Par.?
sidhyaty amuṣmai sidhyaty asmai lokāya ya evaṃ vidvān upasadam upaiti // (13)
Par.?
Duration=0.064349889755249 secs.