Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11852
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam / (1.1) Par.?
abhiniṣkramya pravrajitaṃ cādrākṣīt kāṣāyavastraprāvṛtam / (1.2) Par.?
sa pratibuddhaḥ tvaritaṃ tvaritaṃ kāñcukīyaṃ paripṛcchati sma kaccit kumāro 'ntaḥpure 'sti so 'vocat asti deveti // (1.3) Par.?
tato rājñaḥ śuddhodanasyāntaḥpure śokaśalyo hṛdaye 'nupraviṣṭo 'bhūd abhiniṣkramiṣyati avaśyaṃ kumāro 'yam / (2.1) Par.?
yaccemāni pūrvanimittāni saṃdṛśyante sma // (2.2) Par.?
tasyaitadabhavan na khalvavyayaṃ kumāreṇa kadācidudyānabhūmimabhinirgantavyam / (3.1) Par.?
strīgaṇamadhye 'bhirataḥ ihaiva ramyate nābhiniṣkramiṣyatīti // (3.2) Par.?
tato rājñā śuddhodanena kumārasya paribhogārthaṃ trayo yathartukāḥ prāsādāḥ kāritā abhūvan graiṣmiko vārṣiko haimantikaśca / (4.1) Par.?
tatra yo graiṣmikaḥ sa ekāntaśītalaḥ / (4.2) Par.?
yo vārṣikaḥ sa sādhāraṇaḥ / (4.3) Par.?
yo haimantikaḥ sa svabhāvoṣṇaḥ / (4.4) Par.?
ekaikasya ca prāsādasya sopānāni pañca pañca puruṣaśatānyutkṣipanti sma nikṣipanti sma / (4.5) Par.?
teṣāṃ tathotkṣipyamāṇānāṃ nikṣipyamāṇānāṃ ca śabdo 'rdhayojane śrūyate sma mā khalu kumāro 'nabhijñāta evābhiniṣkramiṣyatīti / (4.6) Par.?
naimittikairvaipañcikaiśca vyākṛtamabhūn maṅgaladvāreṇa kumāro 'bhiniṣkramiṣyatīti / (4.7) Par.?
tato rājā maṅgaladvārasya mahānti kapāṭāni kārayati sma / (4.8) Par.?
ekaikaṃ ca kapāṭaṃ pañca pañca puruṣaśatānyudghāṭayanti sma apaghāṭayanti sma / (4.9) Par.?
teṣāṃ cārdhayojanaṃ śabdo gacchati sma / (4.10) Par.?
pañca cāsya kāmaguṇān sadṛśānupasaṃharati sma / (4.11) Par.?
gītavāditanṛtyaiścainaṃ sadaiva yuvataya upatasthuḥ // (4.12) Par.?
atha bhikṣavo bodhisattvaḥ sārathiṃ prāha śīghraṃ sārathe rathaṃ yojaya / (5.1) Par.?
udyānabhūmiṃ gamiṣyāmīti / (5.2) Par.?
tataḥ sārathī rājānaṃ śuddhodanam upasaṃkramyaivamāha deva kumāra udyānabhūmimabhiniryāsyatīti // (5.3) Par.?
atha rājñaḥ śuddhodanasyaitadabhavan na kadācinmayā kumāra udyānabhūmimabhiniṣkramitaḥ subhūmidarśanāya / (6.1) Par.?
yannvahaṃ kumāramudyānabhūmimabhiniṣkrāmayeyam / (6.2) Par.?
tataḥ kumāraḥ strīgaṇaparivṛto ratiṃ vetsyate nābhiniṣkramiṣyatīti // (6.3) Par.?
tato rājā śuddhodanaḥ snehabahumānābhyāṃ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṃ kārayati sma saptame divase kumāra udyānabhūmiṃ niṣkramiṣyatīti subhūmidarśanāya / (7.1) Par.?
tatra bhavadbhiḥ sarvāmanāpāni cāpanayitavyāni mā kumāraḥ pratikūlaṃ paśyet / (7.2) Par.?
sarvamanāpāni copasaṃhartavyāni viṣayābhiramyāṇi // (7.3) Par.?
p. 136
tataḥ saptame divase sarvaṃ nagaramalaṃkṛtamabhūd udyānabhūmimupaśobhitaṃ nānāraṅgadūṣyavitānīkṛtaṃ chatradhvajapatākāsamalaṃkṛtam / (8.1) Par.?
yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt / (8.2) Par.?
caturaṅgasainyavyūhitaḥ parivāraścodyukto 'bhūt kumārasyāntaḥpuraṃ pratimaṇḍayitum / (8.3) Par.?
atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt // (8.4) Par.?
atha bodhisattvo jānanneva sārathimidamavocat // (9.1) Par.?
kiṃ sārathe puruṣa durbala alpasthāmo ucchuṣkamāṃsarudhiratvacasnāyunaddhaḥ / (10.1) Par.?
śvetaṃśiro viraladanta kṛśāṅgarūpo ālambya daṇḍa vrajate asukhaṃ skhalantaḥ // (10.2) Par.?
sārathirāha // (11.1) Par.?
eṣo hi deva puruṣo jarayābhibhūtaḥ kṣīṇendriyaḥ sudukhito balavīryahīnaḥ / (12.1) Par.?
bandhūjanena paribhūta anāthabhūtaḥ kāryāsamartha apaviddhu vaneva dāru // (12.2) Par.?
bodhisattva āha // (13.1) Par.?
kuladharma eṣa ayamasya hitaṃ bhaṇāhi athavāpi sarvajagato 'sya iyaṃ hyavasthā / (14.1) Par.?
śīghraṃ bhaṇāhi vacanaṃ yathabhūtametat śrutvā tathārthamiha yoniśa cintayiṣye // (14.2) Par.?
sārathirāha // (15.1) Par.?
naitasya deva kuladharma na rāṣṭradharmaḥ sarve jagasya jara yauvanu dharṣayāti / (16.1) Par.?
tubhyaṃ pi mātṛpitṛbāndhavajñātisaṃgho jarayā amukta na hi anya gatirjanasya // (16.2) Par.?
bodhisattva āha // (17.1) Par.?
dhiksārathe abudha bālajanasya buddhiḥ yadyauvanena madamatta jarāṃ na paśyet / (18.1) Par.?
āvartayāśu mi rathaṃ punarahaṃ pravekṣye kiṃ mahya krīḍaratibhirjarayāśritasya // (18.2) Par.?
atha bodhisattvaḥ pratinivartya rathavaraṃ punarapi puraṃ prāviśat // (19.1) Par.?
iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnam atrāṇam apratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam / (20.1) Par.?
dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat // (20.2) Par.?
kiṃ sārathe puruṣa ruṣyavivarṇagātraḥ sarvendriyebhi vikalo guru praśvasantaḥ / (21.1) Par.?
sarvāṅgaśuṣka udarākula kṛcchraprāpto mūtre purīṣi svaki tiṣṭhati kutsanīye // (21.2) Par.?
sārathirāha // (22.1) Par.?
eṣo hi deva puruṣo paramaṃ gilāno vyādhībhayaṃ upagato maraṇāntaprāptaḥ / (23.1) Par.?
ārogyatejarahito balaviprahīno atrāṇadvīpaśaraṇo hyaparāyaṇaśca // (23.2) Par.?
bodhisattva āha // (24.1) Par.?
ārogyatā ca bhavate yatha svapnakrīḍā vyādhībhayaṃ ca imamīdṛśu ghorarūpam / (25.1) Par.?
ko nāma vijñapuruṣo ima dṛṣṭvavasthāṃ krīḍāratiṃ ca janayecchubhasaṃjñatāṃ vā // (25.2) Par.?
atha khalu bhikṣavo bodhisattvaḥ pratinivartya rathavaraṃ punarapi puravaraṃ prāvikṣat // (26.1) Par.?
iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ / (27.1) Par.?
dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat // (27.2) Par.?
kiṃ sārathe puruṣa mañcapari gṛhīto uddhūtakeśanakha pāṃśu śire kṣipanti / (28.1) Par.?
paricārayitva viharantyurastāḍayanto nānāvilāpavacanāni udīrayantaḥ // (28.2) Par.?
sārathirāha // (29.1) Par.?
eṣo hi deva puruṣo mṛtu jambudvīpe nahi bhūyu mātṛpitṛ drakṣyati putradārāṃ / (30.1) Par.?
apahāya bhogagṛha aumātṛpitṛjh mitrajñātisaṃghaṃ paralokaprāptu na hi drakṣyati bhūyu jñātīṃ // (30.2) Par.?
bodhisattva āha // (31.1) Par.?
dhigyauvanena jarayā samabhidrutena ārogya dhigvividhavyādhiparāhatena / (32.1) Par.?
dhigjīvitena viduṣā nacirasthitena dhikpaṇḍitasya puruṣasya ratiprasaṅgaiḥ // (32.2) Par.?
yadi jara na bhaveyā naiva vyādhirna mṛtyuḥ tathapi ca mahaduḥkhaṃ pañcaskandhaṃ dharanto / (33.1) Par.?
kiṃ puna jaravyādhirmṛtyu nityānubaddhāḥ sādhu pratinivartyā cintayiṣye pramokṣam // (33.2) Par.?
atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṃ rathavaraṃ punarapi puraṃ prāvikṣat // (34.1) Par.?
iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmim abhiniṣkrāmatastaireva devaputrairbodhisattvasyānubhāvenaiva tasminmārge bhikṣurabhinirmito 'bhūt / (35.1) Par.?
adrākṣīdbodhisattvastaṃ bhikṣuṃ śāntaṃ dāntaṃ saṃyataṃ brahmacāriṇam avikṣiptacakṣuṣaṃ yugamātraprekṣiṇaṃ prāsādikenairyāpathena sampannaṃ prāsādikenābhikramapratikrameṇa sampannaṃ prāsādikenāvalokitavyavalokitena prāsādikena samiñjitaprasāritena prāsādikena saṃghāṭīpātracīvaradhāraṇena mārge sthitam / (35.2) Par.?
dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat // (35.3) Par.?
kiṃ sārathe puruṣa śāntapraśāntacitto notkṣiptacakṣu vrajate yugamātradarśī / (36.1) Par.?
kāṣāyavastravasano supraśāntacārī pātraṃ gṛhītva na ca uddhatu unnato vā // (36.2) Par.?
sārathirāha // (37.1) Par.?
eṣo hi deva puruṣo iti bhikṣunāmā apahāya kāmaratayaḥ suvinītacārī / (38.1) Par.?
pravajyaprāptu śamamātmana eṣamāṇo saṃrāgadveṣavigato 'nveti piṇḍacaryā // (38.2) Par.?
bodhisattva āha // (39.1) Par.?
sādhū subhāṣitamidaṃ mama rocate ca pravrajya nāma vidubhiḥ satataṃ praśastā / (40.1) Par.?
hitamātmanaśca parasattvahitaṃ ca yatra sukhajīvitaṃ sumadhuraṃ amṛtaṃ phalaṃ ca // (40.2) Par.?
atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṃ rathavaraṃ punarapi puravaraṃ prāvikṣat // (41.1) Par.?
iti hi bhikṣavo rājā śuddhodano bodhisattvasyemāmevaṃrūpāṃ saṃcodanāṃ dṛṣṭvā śrutvā ca bhūyasyā mātrayā bodhisattvasya parirakṣaṇārthaṃ prākārān māpayate sma parikhāḥ khānayati sma dvārāṇi ca gāḍhāni kārayati sma / (42.1) Par.?
ārakṣān sthāpayati sma / (42.2) Par.?
śūrāṃścodayati sma / (42.3) Par.?
vāhanāni yojayati sma / (42.4) Par.?
varmāṇi grāhayati sma / (42.5) Par.?
caturṣu nagaradvāraśṛṅgāṭakeṣu caturo mahāsenāvyūhān sthāpayati sma bodhisattvasya parirakṣaṇārtham / (42.6) Par.?
ya enaṃ rātriṃdivaṃ rakṣanti sma mā bodhisattvo 'bhiniṣkramiṣyatīti / (42.7) Par.?
antaḥpure cājñāṃ dadāti sma mā sma kadācitsaṃgītiṃ vicchetsyatha / (42.8) Par.?
sarvaratikrīḍāścopasaṃhartavyāḥ strīmāyāścopadarśayata nirbandhata kumāraṃ yathānuraktacitto na nirgacchetpravrajyāyai // (42.9) Par.?
tatredamucyate // (43.1) Par.?
dvāre sthāpita yuddhaśauṇḍapuruṣāḥ khaḍgāyudhāpāṇayo hastīaśvarathāśca varmitanarā ārūḍha nāgāvalī / (44.1) Par.?
parikhā khoṭakatoraṇāśca mahatā prākāra ucchrāpitā dvārā baddha sugāḍhabandhanakṛtāḥ krośasvarāmuñcanāḥ // (44.2) Par.?
sarve śākyagaṇā viṣaṇṇamanaso rakṣanti rātriṃdivaṃ nirghoṣaśca balasya tasya mahataḥ śabdo mahā śrūyate / (45.1) Par.?
nagaraṃ vyākulu bhītatrastamanaso mā smād vrajetsūrato mā bhūcchākyakuloditasya gamane chidyeta vaṃśo hyayam // (45.2) Par.?
ājñapto yuvatījanaśca satataṃ saṃgīti mā chetsyathā vasthānaṃ prakarotha krīḍaratibhirnirbandhathā mānasam / (46.1) Par.?
ye vā istriyamāya nekavividhā darśetha ceṣṭāṃ bahuṃ ārakṣāṃ prakarotha vighna kuruthā mā khu vrajetsūrataḥ // (46.2) Par.?
tasyā niṣkramikāli sārathivare pūrve nimittā ime haṃsā kroñca mayūra sārika śukā no te ravaṃ muñciṣu / (47.1) Par.?
prāsādeṣu gavākṣatoraṇavareṣvātālamañceṣu ca jihmājihva sudurmanā asukhitā dhyāyantyadhomūrdhakāḥ // (47.2) Par.?
puḍinīpuṣkariṇīṣu padma rucirā mlānāni mlāyanti ca vṛkṣāḥ śuṣkapalāśa puṣparahitāḥ puṣpanti bhūyo na ca / (48.1) Par.?
vīṇāvallakivaṃśatantriracitā chidyantyakasmāttadā bherīścaiva mṛdaṅga pāṇyabhihatā bhidyanti no vādyiṣu // (48.2) Par.?
sarvaṃ vyākulamāsi tacca nagaraṃ nidrābhibhūtaṃ bhṛśaṃ no nṛtte na ca gāyite na ramite bhūyo manaḥ kasyacit / (49.1) Par.?
rājāpī paramaṃ sudīnamanasaḥ cintāparo dhyāyate hā dhikśākyakulasya ṛddhi vipulā mā haiva saṃdhakṣyate // (49.2) Par.?
ekasmiṃ śayane sthite sthitamabhūdgopā tathā pārthivo gopā rātriyi ardharātrasamaye svapnānimāṃ paśyati / (50.1) Par.?
sarveyaṃ pṛthivī prakampitamabhūcchailā sakūṭāvaṭī vṛkṣā mārutaeritā kṣiti patī utpāṭya mūloddhṛtāḥ // (50.2) Par.?
candrāsūrya nabhātu bhūmipatitau sajyotiṣālaṃkṛtau keśānadṛśi lūna dakṣiṇi bhuje mukuṭaṃ ca vidhvaṃsitam / (51.1) Par.?
hastau chinna tathaiva chinna caraṇau nagnā dṛśī ātmanaṃ muktāhāra tathaiva mekhalamaṇī chinnā dṛśī ātmanaḥ // (51.2) Par.?
śayanasyā dṛśi chinna pāda caturo dharaṇītalesmiṃ chayī chatre daṇḍu sucitru śrīma ruciraṃ chinnā dṛśī pārthive / (52.1) Par.?
sarve ābharaṇā vikīrṇa patitā muhyanti te vāriṇā bhartuścābharaṇā savastramukuṭā śayyāgatā vyākulā // (52.2) Par.?
ulkāṃ paśyati niṣkramanta nagarāttamasābhibhūtaṃ puraṃ chinnāṃ jālikamadṛśāti supine ratanāmikāṃ śobhanāṃ / (53.1) Par.?
muktāhāru pralambamānu patitaḥ kṣubhito mahāsāgaraṃ meruṃ parvatarājamadṛśi tadā sthānātu saṃkampitam // (53.2) Par.?
etānīdṛśa śākyakanya supināṃ supināntare adṛśī dṛṣṭvā sā pratibuddha ruṇṇanayanā svaṃ svāminaṃ abravīt / (54.1) Par.?
devā kiṃ mi bhaviṣyate khalu bhaṇā supināntarāṇīdṛśā bhrāntā me smṛti no ca paśyami punaḥ śokārditaṃ me manaḥ // (54.2) Par.?
śrutvāsau kalaviṅkadundubhiruto brahmasvaraḥ susvaro gopāmālapate bhava pramuditā pāpaṃ na te vidyate / (55.1) Par.?
ye sattvā kṛtapuṇyapūrvacaritā teṣeti svapnā ime ko 'nyaḥ paśyati naikaduḥkhavihitaḥ svapnāntarāṇīdṛśā // (55.2) Par.?
yatte dṛṣṭā medinī kampamānā kūṭā śailā medinīye patantā / (56.1) Par.?
devā nāgā rākṣasā bhūtasaṃghāḥ sarve tubhyaṃ pūjyaśreṣṭhāṃ karonti // (56.2) Par.?
yatte dṛṣṭā vṛkṣamūloddhṛtāni keśāṃ lūnāṃ dakṣiṇenādṛśāsi / (57.1) Par.?
kṣipraṃ gope kleśajālaṃ chinitvā dṛṣṭījālaṃ uddharī saṃskṛtātaḥ // (57.2) Par.?
yatte dṛṣṭau candrasūryau patantau dṛṣṭā nakṣatrā jyotiṣā nīpatantaḥ / (58.1) Par.?
kṣipraṃ gope kleśaśatrū nihatvā pūjyā loke bhāvinī tvaṃ praśasyā // (58.2) Par.?
yatte dṛṣṭā muktahāraṃ viśīrṇaṃ nagnaṃ bhagnaṃ sarvakāyādṛśāsi / (59.1) Par.?
kṣipraṃ gope istrikāyaṃ jahitvā puruṣastvaṃ vai bheṣyase nocireṇa // (59.2) Par.?
yatte dṛṣṭaṃ mañcakaṃ chinnapādaṃ chatre daṇḍaṃ ratnacitraṃ prabhagnam / (60.1) Par.?
kṣipraṃ gope ogha catvāri tīrtvā māṃ draṣṭāsī ekachatraṃ triloke // (60.2) Par.?
yatte dṛṣṭā bhūṣaṇā uhyamānā cūḍā vastrā mahya mañce 'dṛśāsi / (61.1) Par.?
kṣipraṃ gope lakṣaṇairbhūṣitāṅgaṃ māṃ saṃpaśyī sarvalokaiḥ stuvantam // (61.2) Par.?
yatte dṛṣṭā dīpakoṭīśatāni nagarānniṣkrāntā tatpuraṃ cāndhakāram / (62.1) Par.?
kṣipraṃ gope mohavidyāndhakāre prajñāloke kurvamī sarvalokam // (62.2) Par.?
yatte dṛṣṭaṃ muktahāraṃ prabhagnaṃ chinnaṃ caiva svarṇasūtraṃ vicitram / (63.1) Par.?
kṣipraṃ gope kleśajālaṃ chinitvā saṃjñā sūtraṃ uddharī saṃskṛtātaḥ // (63.2) Par.?
yatte gope cittikāraṃ karoṣī nityaṃ pūjāṃ gauraveṇottamena / (64.1) Par.?
nāstī tubhyaṃ durgatī naiva śokaḥ kṣipraṃ bhohī prītiprāmodyalabdhā // (64.2) Par.?
pūrve mahyaṃ dānu dattaṃ praṇītaṃ śīlaṃ cīrṇaṃ bhāvitā nityakṣānti / (65.1) Par.?
tasmānmahyaṃ ye prasādaṃ labhante sarve bhontī prītiprāmodyalābhāḥ // (65.2) Par.?
kalpā koṭī saṃskṛtā me anantā bodhīmārgo śodhito me praṇītaḥ / (66.1) Par.?
tasmānmahyaṃ ye prasādaṃ karonti sarve chinnā teṣu trīṇyapyapāyāḥ // (66.2) Par.?
harṣaṃ vindā mā ca khedaṃ janehi tuṣṭiṃ vindā saṃjanehī ca prītim / (67.1) Par.?
kṣipraṃ bheṣye prītiprāmodyalābhī sehī gope bhadrakā te nimittā // (67.2) Par.?
so puṇyatejabharito siritejagarbho pūrve nimittasupine imi adṛśāsi / (68.1) Par.?
ye bhonti pūrvaśubhakarmasamuccayānāṃ naiṣkramyakālasamaye narapuṃgavānām // (68.2) Par.?
so adṛśāsi ca karāccaraṇāddhatānā mahasāgarebhi catubhirjala lolayantā / (69.1) Par.?
sarvāmimāṃ vasumatīṃ śayanaṃ vicitraṃ meruṃ ca parvatavaraṃ śirasopadhānam // (69.2) Par.?
ābhā pramukta supine tada adṛśāsi loke vilokitu mahātamasāndhakāram / (70.1) Par.?
chatrodgataṃ dharaṇiye spharate trilokaṃ ābhāya spṛṣṭa vinipātadukhā praśāntā // (70.2) Par.?
kṛṣṇā śubhā caturi prāṇaka pāda lekhī catuvarṇa etva śakunādbhuta ekavarṇāḥ / (71.1) Par.?
mīḍhaṃgirī paramahīna jugupsanīyā abhibhūya caṃkramati tatra ca nopalipto // (71.2) Par.?
bhūyo 'dṛśī supini nadya jalaprapūrṇā bahusattvakoṭinayutāni ca uhyamānā / (72.1) Par.?
so nāva kṛtva prataritva parāṃ pratārya sthāpeti so sthalavare abhaye aśoke // (72.2) Par.?
bhūyo 'dṛśāti bahu ātura rogaspṛṣṭāṃ ārogyatejarahitāṃ balaviprahīnāṃ / (73.1) Par.?
so vaidya bhūtva bahu oṣadha saṃprayacchā moceti sattvanayutāṃ bahurogaspṛṣṭāṃ // (73.2) Par.?
siṃhāsane va hi niṣaṇṇa sumerupṛṣṭhe śiṣyāṃ kṛtāñjalipuṭānamarānnamantāṃ / (74.1) Par.?
saṃgrāmamadhyi jayu adṛśi ātmanaśca ānandaśabdamamarāṃ gagane bruvantaḥ // (74.2) Par.?
evaṃvidhā supini adṛśi bodhisattvo maṅgalya śobhanavratasya ca pāripūrim / (75.1) Par.?
yāṃ śrutva devamanujā abhavanprahṛṣṭā na cirādbhaviṣyati ayaṃ naradevadevaḥ // (75.2) Par.?
Duration=0.48809695243835 secs.