UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12189
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yā dvirūpā sā vārtraghnī / (1.1)
Par.?
yat tayā krīṇīyāj jāyukam asya rāṣṭraṃ syāt / (1.2)
Par.?
atha yasya tādṛśy anustaraṇī bhavati tājag eṣām aparaḥ pramīyate / (1.3)
Par.?
yā rohiṇī kṛṣṇākṣī kṛṣṇavālā kṛṣṇaśaphā sā pitṛdevatyā / (1.4)
Par.?
yat tayā krīṇīyāt pramāyuko yajamānaḥ syāt / (1.5)
Par.?
atha yasya tādṛśy anustaraṇī bhavaty ṛtumad eṣām aparaḥ pramīyate / (1.6)
Par.?
yāruṇā babhrulomnī śvetopakāśā śucyadakṣī tat somakrayaṇyā rūpaṃ / (1.7)
Par.?
svenaiva rūpeṇa krīyate / (1.8)
Par.?
kāṇā syād akharvā śroṇā saptaśaphā / (1.9)
Par.?
tathā sarvayā krīyate / (1.10)
Par.?
ekahāyanyākrayyā / (1.11)
Par.?
vāg vai somakrayaṇī / (1.12)
Par.?
tasmāt prajāḥ saṃvatsare vācaṃ vadanti / (1.13)
Par.?
apsu krayyāḥ / (1.14)
Par.?
oṣadhayo vai somaḥ / (1.15)
Par.?
āpā oṣadhīnāṃ rasaḥ / (1.16)
Par.?
tathā sa rasaḥ kriyate / (1.17)
Par.?
kraye vā ahaṃ somasya tṛtīyaṃ savanam avarundhe vedeti ha smāhāruṇa aupaveśiḥ / (1.18)
Par.?
paśavo vai tṛtīyaṃ savanaṃ / (1.19)
Par.?
paśūnāṃ carma / (1.20)
Par.?
yac carmaṇi nivapati tenaiva tṛtīyaṃ savanam avarunddhe / (1.21)
Par.?
rohite nivapati / (1.22)
Par.?
tasmāt paśūnāṃ rohitarūpam / (1.23)
Par.?
ānaḍuhe nivapati / (1.24)
Par.?
anaḍvān vai sarvāṇi vayāṃsi paśūnāṃ / (1.25)
Par.?
sarvāṇy eva vayāṃsi paśūnām āptvāvarunddhe / (1.26)
Par.?
atho bahv eva yajñasyāvarunddhe / (1.27)
Par.?
somaṃ vicinvanti pāpavasīyasasya vyāvṛttyai / (1.28)
Par.?
atho devebhya evainaṃ śundhanti / (1.29)
Par.?
nādhvaryuḥ somaṃ vicinuyāt / (1.30)
Par.?
na yajamānaḥ / (1.31)
Par.?
na yajamānasya puruṣāḥ / (1.32)
Par.?
nopadraṣṭāro vicīyamānasya syuḥ / (1.33)
Par.?
yad upadraṣṭāro vicīyamānasya syuḥ kṣudhaṃ prajā nīyur avartir yajamānaṃ gṛhṇīyāt kṣodhuko 'dhvaryuḥ syāt // (1.34)
Par.?
śundha somam āpannaṃ nirasya / (2.1)
Par.?
grasitaṃ vā etat somasya yad āpannam / (2.3)
Par.?
grasitam ete somasya niṣkhidanti ye somaṃ vicinvanti / (2.4)
Par.?
tasmāt somavikrayiṇo bahu krīṇanto bahu vindamānāḥ kṣodhukāḥ / (2.5)
Par.?
grasitaṃ hy ete somasya niṣkhidanti / (2.6)
Par.?
āsmāko 'sīti / (2.7)
Par.?
abhitsāra evāsyaiṣaḥ / (2.8)
Par.?
śukras te grahā iti / (2.9)
Par.?
śukram evāsya gṛhṇāti / (2.10)
Par.?
abhi tyaṃ devaṃ savitāram iti / (2.11)
Par.?
savitṛprasūta eva gṛhṇāti / (2.12)
Par.?
atichandasā gṛhṇāti / (2.13)
Par.?
sarvāṇi vai chandāṃsy atichandāḥ / (2.14)
Par.?
sarvair evainaṃ chandobhir gṛhṇāti / (2.15)
Par.?
varṣma vā eṣā chandasām / (2.16)
Par.?
varṣmainaṃ samānānāṃ gamayati / (2.17)
Par.?
pañcabhir gṛhṇāti / (2.18)
Par.?
pāṅkto yajñaḥ / (2.19)
Par.?
yāvān eva yajñas tam ālabdhaḥ / (2.20)
Par.?
ekaikām utsarjaṃ mimīte / (2.21)
Par.?
ayātayāmnyāyātayāmnyaiva mimīte / (2.22)
Par.?
etāvatī vā āsām ekaikasyā vīryam āpyate / (2.23)
Par.?
tasmād imāḥ kāmaṃ prasārayati / (2.24)
Par.?
kāmaṃ pratyañcati / (2.25)
Par.?
daśākṣarā virāṭ / (2.26)
Par.?
virājam evāpnoti / (2.27)
Par.?
atho vairājāḥ paśavaḥ / (2.28)
Par.?
paśūn evāvarunddhe / (2.29) Par.?
dvir gṛhṇāti / (2.30)
Par.?
dve hi savane / (2.31)
Par.?
yāvān vai somo gṛhītaḥ sa yajamānasya / (2.32)
Par.?
yam abhyūhati sa sadasyānām / (2.33)
Par.?
prajābhyas tvety abhyūhati / (2.34)
Par.?
gotrād gotrāddhi prasarpanti / (2.35)
Par.?
oṣadhayo vai somaḥ / (2.36)
Par.?
parimitaṃ jīvanam / (2.37)
Par.?
yat parimitaṃ gṛhṇīyāt parimitaṃ jīvanaṃ syāt / (2.38)
Par.?
atha yad abhyūhaty aparimitasyāvaruddhyai / (2.39)
Par.?
yajamāno vai prajāpatiḥ / (2.40)
Par.?
prajā aṃśavaḥ / (2.41)
Par.?
yat somam upanahyati prajānāṃ vā etat prāṇam upanahyati / (2.42)
Par.?
yad āha prajās tvānuprāṇantv iti prāṇam āsu dādhāra / (2.43)
Par.?
kṣaumam upanahyati / (2.44)
Par.?
auṣadhaṃ vai kṣaumam / (2.45)
Par.?
oṣadhayaḥ somasya yoniḥ / (2.46)
Par.?
sva evainaṃ yonau dadhāti / (2.47)
Par.?
yajño yad agre devānām agacchat taṃ rakṣāṃsy ajighāṃsan / (2.48)
Par.?
sa devatā vyavāsarpat / (2.49)
Par.?
sarvadevatyaṃ vai vāsaḥ / (2.50)
Par.?
yat kṣaumam upanahyati sarvābhir vā etad devatābhir yajñād rakṣāṃsy apahanti / (2.51)
Par.?
atho sarvābhir eva devatābhir yajñaṃ samardhayati // (2.52)
Par.?
Duration=0.90233707427979 secs.