UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13661
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devā yajñaṃ parājayanta // (1)
Par.?
tam āgnīdhrāt punar upājayanta // (2)
Par.?
tad etad yajñasyāparājitaṃ yad āgnīdhram // (3)
Par.?
yad āgnīdhrāddhiṣṇyān viharati tata evainaṃ punas tanute // (4)
Par.?
apa khalu vā ete gacchanti ye bahiṣpavamānaṃ sarpanti // (6)
Par.?
bahiṣpavamāne stuta āha // (7) Par.?
agnīd agnīn vihara barhi stṛṇīhi puroḍāśān alaṃkurv iti // (8)
Par.?
yajñam evāparājitya punas tanvānā āyanti // (9)
Par.?
aṅgārair dve savane viharati śalākābhis tṛtīyasavanaṃ saśukratvāya // (10)
Par.?
atho saṃbhavaty evam evaitat // (11)
Par.?
dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsan // (12)
Par.?
tāny āgnīdhreṇāpāghnata // (13)
Par.?
tasmād dakṣiṇāmukhas tiṣṭhann agnīt pratyāśrāvayati // (14)
Par.?
yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai // (15)
Par.?
Duration=0.062503099441528 secs.