UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14263
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āyur me dhehi / (1.3)
Par.?
varco me dhehi / (1.6)
Par.?
ūrjaṃ mayi dhehi / (1.8)
Par.?
varuṇo 'si / (1.10)
Par.?
sam ahaṃ viśvair devaiḥ / (1.12)
Par.?
namo mātre pṛthivyai / (1.13)
Par.?
mā māṃ mātā pṛthivī hiṃsīt / (1.14)
Par.?
prati tyan nāma rājyam adhāyi svāṃ tanvaṃ varuṇo 'suṣot / (1.15)
Par.?
śucer mitrasya vratyā abhūmāmanmahi mahad ṛtasya nāma // (1.16)
Par.?
sarve vrātā varuṇasyābhūma ni mitrayur aratīn atārīt / (2.1)
Par.?
aśūśubhanta yajñiyā ṛtena ni trito jarimāṇaṃ na ānaṭ // (2.2)
Par.?
syonāsi suṣadā / (3.1)
Par.?
syonām āsīda / (3.2)
Par.?
suṣadām āsīda / (3.3)
Par.?
niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā / (3.4)
Par.?
sāmrājyāya sukratuḥ // (3.5)
Par.?
agnaye svāhā / (4.1)
Par.?
somāya svāhā / (4.2)
Par.?
indrasyaujase svāhā / (4.3)
Par.?
marutāṃ balāya svāhā // (4.4)
Par.?
haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat / (5.1)
Par.?
nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam // (5.2)
Par.?
brahmā3ṃs tvaṃ brahmāsi / (6.1)
Par.?
savitāsi satyasavaḥ / (6.2)
Par.?
brahmā3ṃs tvaṃ brahmāsi / (6.3)
Par.?
mitro 'si suśevaḥ / (6.4)
Par.?
indro 'si satyaujāḥ / (6.6)
Par.?
brahmā3ṃs tvaṃ brahmāsi / (6.7)
Par.?
varuṇo 'si viśvaujāḥ / (6.8)
Par.?
eṣa vajras tena me radhya / (6.9) Par.?
diśo abhyabhūd ayam / (6.10)
Par.?
prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva / (6.11)
Par.?
yasmai kaṃ juhumas tan no astu / (6.12)
Par.?
asā amuṣya putro 'muṣyāsau putraḥ / (6.13)
Par.?
vayaṃ syāma patayo rayīṇām // (6.14)
Par.?
Duration=0.4552149772644 secs.