Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14263
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iyad asi / (1.1) Par.?
āyur asi / (1.2) Par.?
āyur me dhehi / (1.3) Par.?
yuṅṅ asi / (1.4) Par.?
varco 'si / (1.5) Par.?
varco me dhehi / (1.6) Par.?
ūrg asi / (1.7) Par.?
ūrjaṃ mayi dhehi / (1.8) Par.?
mitro 'si / (1.9) Par.?
varuṇo 'si / (1.10) Par.?
sad asi / (1.11) Par.?
sam ahaṃ viśvair devaiḥ / (1.12) Par.?
namo mātre pṛthivyai / (1.13) Par.?
mā māṃ mātā pṛthivī hiṃsīt / (1.14) Par.?
prati tyan nāma rājyam adhāyi svāṃ tanvaṃ varuṇo 'suṣot / (1.15) Par.?
śucer mitrasya vratyā abhūmāmanmahi mahad ṛtasya nāma // (1.16) Par.?
sarve vrātā varuṇasyābhūma ni mitrayur aratīn atārīt / (2.1) Par.?
aśūśubhanta yajñiyā ṛtena ni trito jarimāṇaṃ na ānaṭ // (2.2) Par.?
syonāsi suṣadā / (3.1) Par.?
syonām āsīda / (3.2) Par.?
suṣadām āsīda / (3.3) Par.?
niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā / (3.4) Par.?
sāmrājyāya sukratuḥ // (3.5) Par.?
agnaye svāhā / (4.1) Par.?
somāya svāhā / (4.2) Par.?
indrasyaujase svāhā / (4.3) Par.?
marutāṃ balāya svāhā // (4.4) Par.?
haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat / (5.1) Par.?
nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam // (5.2) Par.?
brahmā3ṃs tvaṃ brahmāsi / (6.1) Par.?
savitāsi satyasavaḥ / (6.2) Par.?
brahmā3ṃs tvaṃ brahmāsi / (6.3) Par.?
mitro 'si suśevaḥ / (6.4) Par.?
brahmāsi / (6.5) Par.?
indro 'si satyaujāḥ / (6.6) Par.?
brahmā3ṃs tvaṃ brahmāsi / (6.7) Par.?
varuṇo 'si viśvaujāḥ / (6.8) Par.?
eṣa vajras tena me radhya / (6.9) Par.?
diśo abhyabhūd ayam / (6.10) Par.?
prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva / (6.11) Par.?
yasmai kaṃ juhumas tan no astu / (6.12) Par.?
asā amuṣya putro 'muṣyāsau putraḥ / (6.13) Par.?
vayaṃ syāma patayo rayīṇām // (6.14) Par.?
Duration=0.4552149772644 secs.