UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14305
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samiddhā indra uṣasām anīke purorucā pūrvakṛd vāvṛdhānaḥ / (1.1)
Par.?
tribhir devais triṃśatā vajrabāhur jaghāna vṛtraṃ vi duro vavāra // (1.2)
Par.?
narāśaṃsaḥ prati śūro mimānas tanūnapāt prati yajñasya dhāma / (2.1)
Par.?
gobhir vapāvān madhunā samañjan hiraṇyaiś candrī yajati pracetāḥ // (2.2)
Par.?
īḍito devair harivaṃ abhiṣṭir ājuhvāno haviṣā śardhamānaḥ / (3.1)
Par.?
puraṃdaro gotrabhṛd vajrabāhur āyātu yajñam upa no juṣāṇaḥ // (3.2) Par.?
juṣāṇo barhir harivān nā indraḥ prācīnaṃ sīdāt pradiśā pṛthivyāḥ / (4.1)
Par.?
uruprathāḥ prathamānaṃ syonam ādityair aktaṃ vasubhiḥ sajoṣāḥ // (4.2)
Par.?
indraṃ duraḥ kavaṣyo dhāvamānā vṛṣāṇaṃ yanti janayaḥ supatnīḥ / (5.1)
Par.?
dvāro devīr abhito viśrayantāṃ suvīrā vīraṃ prathamānā mahobhiḥ // (5.2)
Par.?
uṣāsānaktā bṛhatī bṛhantaṃ payasvatī sudughe śūram indram / (6.1)
Par.?
peśasvatī tantunā saṃvayantī devānāṃ devaṃ yajataḥ surukme // (6.2)
Par.?
daivyā mimānā manasā purutrā hotārā indraṃ prathamā suvācā / (7.1)
Par.?
mūrdhan yajñasya madhunā dadhānā prācīnaṃ jyotir haviṣā vṛdhātaḥ // (7.2)
Par.?
tisro devīr haviṣā vardhamānā indraṃ juṣāṇā vṛṣaṇaṃ na patnīḥ / (8.1)
Par.?
acchinnaṃ tantuṃ payasā sarasvatīḍā devī bhāratī viśvatūrtiḥ // (8.2)
Par.?
tvaṣṭā dadhad indrāya śuṣmam apāko 'ciṣṭur yaśase purūṇi / (9.1)
Par.?
vṛṣā yajan vṛṣaṇaṃ bhūriretā mūrdhan yajñasya samanaktu devān // (9.2)
Par.?
vanaspatir avasṛṣṭo na pāśais tmanyā samañjañ śamitā na devaḥ / (10.1)
Par.?
indrasya havyair jaṭharaṃ pṛṇānaḥ svadātu havyaṃ madhunā ghṛtena // (10.2)
Par.?
stokānām induṃ prati śūrā indro vṛṣāyamāṇo vṛṣabhas turāṣāṭ / (11.1)
Par.?
ghṛtapruṣā manasā havyam undant svāhākṛtaṃ juṣatāṃ havyam indraḥ // (11.2)
Par.?
Duration=0.17603182792664 secs.