UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13728
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
trayo vai vaṣaṭkārāḥ // (1)
Par.?
vajro dhāmacchad riktaḥ // (2)
Par.?
sa yad evoccair balaṃ vaṣaṭkaroti sa vajraḥ // (3)
Par.?
taṃ taṃ praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai starītave // (4)
Par.?
tasmāt sa bhrātṛvyavatā vaṣaṭkṛtyaḥ // (5)
Par.?
atha yaḥ samaḥ saṃtato nirhāṇacchatsva dhāmacchat // (6)
Par.?
taṃ taṃ prajāś ca paśavaś cānūpatiṣṭhante // (7) Par.?
tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ // (8)
Par.?
atha yenaiva ṣaḍ aparādhnoti sa riktaḥ // (9)
Par.?
riṇakty ātmānaṃ riṇakti yajamānam // (10)
Par.?
pāpīyān vaṣaṭkartā bhavati pāpīyān yasmai vaṣaṭkaroti // (11)
Par.?
tasmāt tasyāśāṃ neyāt // (12)
Par.?
kiṃ svit sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya vaṣaṭkartā bhavati // (13)
Par.?
atraivainaṃ yathā kāmayeta tathā kuryāt // (14)
Par.?
yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt // (15)
Par.?
samānam evainaṃ tat karoti // (16)
Par.?
yaṃ kāmayeta pāpīyān syād ity uccaistarām asyarcaṃ brūyān nīcaistarāṃ vaṣaṭkuryāt // (17)
Par.?
pāpīyāṃsam evainaṃ tat karoti // (18)
Par.?
yaṃ kāmayeta śreyān syād iti nīcaistarām asyarcaṃ brūyād uccaistarāṃ vaṣaṭkuryāt // (19)
Par.?
śreyāṃsam evainaṃ tat karoti // (20)
Par.?
śriya evainaṃ tacchriyam ādadhāti // (21)
Par.?
Duration=0.046657800674438 secs.