Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14077
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
oṣadhayaḥ pratigṛbhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān / (1.1) Par.?
vyasyan viśvā anirā amīvā niṣīdan no apa durmatiṃ jahi // (1.2) Par.?
oṣadhayaḥ pratimodadhvam enaṃ puṣpavatīḥ supippalāḥ / (2.1) Par.?
ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadat // (2.2) Par.?
vi pājasā pṛthunā śośucāno bādhasva ripūn rakṣaso amīvāḥ / (3.1) Par.?
suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau // (3.2) Par.?
āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana / (4.1) Par.?
mahe raṇāya cakṣase // (4.2) Par.?
yo vaḥ śivatamo rasas tasya bhājayateha naḥ / (5.1) Par.?
uśatīr iva mātaraḥ // (5.2) Par.?
tasmā araṃ gamāma vo yasya kṣayāya jinvatha / (6.1) Par.?
āpo janayathā ca naḥ // (6.2) Par.?
mitraḥ saṃsṛjyā pṛthivīṃ bhūmiṃ ca jyotiṣā svaḥ / (7.1) Par.?
sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ // (7.2) Par.?
rudrāḥ saṃsṛjyā pṛthivīṃ bṛhaj jyotiḥ samīdhire / (8.1) Par.?
teṣāṃ bhānur ajasrā iñ śukro deveṣu rocate // (8.2) Par.?
saṃsṛṣṭāṃ vasubhī rudrair dhīraiḥ karmaṇyāṃ mṛdam / (9.1) Par.?
hastābhyāṃ mṛdvīṃ kṛtvā sinīvālī kṛṇotu tām // (9.2) Par.?
sinīvālī sukapardā sukarīrā svopaśā / (10.1) Par.?
sā tubhyam adite mahy okhāṃ dadātu hastayoḥ // (10.2) Par.?
ukhāṃ kṛṇotu śaktyā bāhubhyām aditir dhiyā / (11.1) Par.?
mātā putraṃ yathopasthe sāgniṃ bibhartu garbhā ā // (11.2) Par.?
Duration=0.038803100585938 secs.