Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12795
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athedhmāt samidham ādadāna āha agnaye samidhyamānāyānubrūhīti // (1) Par.?
atha yatra hotur abhijānāti pra vo vājā abhidyava iti tatprathamām abhyādadhāti // (2) Par.?
praṇave praṇave 'bhyādadhāti // (3) Par.?
atha yatra hotur abhijānāti samiddho agna āhuta iti tadantato 'bhyādadhāti // (4) Par.?
pari samidhaṃ śinaṣṭi // (5) Par.?
atha yatra hotur abhijānāti ājuhotā duvasyata iti tad etena vedena trir āhavanīyam upavājayati // (6) Par.?
anūktāsu sāmidhenīṣu dhruvājyāt sruveṇopahatya vedenopayamya prājāpatyaṃ tiryañcam āghāram āghārayati prajāpataye svāheti manasā // (7) Par.?
atha saṃpraiṣam āhāgnīdagnīṃs tristriḥ saṃmṛḍḍhīti // (8) Par.?
athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti // (9) Par.?
athāgreṇa juhūpabhṛtau prāñcam añjaliṃ karoti bhuvanam asi viprathasvāgne yaṣṭar idaṃ nama iti // (10) Par.?
athādatte dakṣiṇena juhūm juhv ehi agnis tvā hvayati devayajyāyā iti // (11) Par.?
savyenopabhṛtam upabhṛd ehi devas tvā savitā hvayati devayajyāyā iti // (12) Par.?
savyenātyākrāmañ japaty agnāviṣṇū mā vām avakramiṣaṃ vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti // (13) Par.?
sthānaṃ kalpayate viṣṇo sthānam asīti // (14) Par.?
anvārabdhe yajamāne madhyame paridhau saṃsparśyarjum āghāram āghārayati saṃtataṃ prāñcam avyavacchindan ita indro akṛṇod vīryāṇi samārabhyordhvo adhvaro divispṛśam ahruto yajño yajñapater indrāvānt svāheti // (15) Par.?
bṛhad bhā iti srucam udgṛhṇāti // (16) Par.?
athāsaṃsparśayan srucāv udaṅṅ atyākrāmañ japati pāhi māgne duścaritāt ā mā sucarite bhajeti // (17) Par.?
juhvā dhruvāṃ samanakti makhasya śiro 'si saṃ jyotiṣā jyotir aṅktām iti triḥ // (18) Par.?
atha yathāyatanaṃ srucau sādayitvā pravaraṃ pravṛṇīte // (19) Par.?
utkara idhmasaṃnahanāni sphya upasaṃgṛhya pṛṣṭham āgnīdhro 'nūpaśliṣyati // (20) Par.?
athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti // (21) Par.?
upotthāya hotā vimuñcati // (22) Par.?
vimukto 'dhvaryur upaviśati // (23) Par.?
prasavam ākāṅkṣann āste // (24) Par.?
Duration=0.047188997268677 secs.