Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12813
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha saṃpraiṣam āha brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti // (1) Par.?
prasūto 'traitāṃ samidhaṃ madhyata āhavanīyasyābhyādadhāti // (2) Par.?
athaiṣa āgnīdhro 'sphyair evedhmasaṃnahanaiḥ paridhīn saṃmārṣṭi sakṛn madhyaṃ sakṛd dakṣiṇārdhyaṃ sakṛd uttarārdhyam // (3) Par.?
sakṛd āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sasṛvāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti // (4) Par.?
athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti // (5) Par.?
atha juhūpabhṛtāv ādāyātyākramyāśrāvyāha devān yajeti // (6) Par.?
vaṣaṭkṛte juhoti yaja yajeti // (7) Par.?
trīn pratīco 'nūyājān yajati // (8) Par.?
prācāntataḥ sambhinatti // (9) Par.?
athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā vājavatībhyāṃ srucau vyūhati vājasya mā prasavena udgrābheṇodagrabhīditi // (10) Par.?
dakṣiṇena juhūm udgṛhṇāti // (11) Par.?
athā sapatnāṁ indro me nigrābheṇādharāṁ akar iti savyenopabhṛtaṃ nigṛhṇāti // (12) Par.?
udgrābhaṃ ca nigrābhaṃ ca brahma devā avīvṛdhan iti prācīṃ juhūm ūhati // (13) Par.?
athā sapatnān indrāgnī me viṣūcīnān vyasyatām iti pratīcīm upabhṛtaṃ pratyūhati // (14) Par.?
prācyā paridhīn anakti vasubhyas tveti madhyamam rudrebhyas tveti dakṣiṇam ādityebhyas tvety uttaram // (15) Par.?
athopabhṛtam adbhiḥ saṃsparśya yathāyatanaṃ srucau sādayitvā srukṣu prastaram anakti // (16) Par.?
aktaṃ rihāṇā iti juhvām agrāṇi viyantu vaya ity upabhṛti madhyāni prajāṃ yoniṃ mā nirmṛkṣam iti dhruvāyāṃ mūlāni // (17) Par.?
atha prastarāt tṛṇaṃ pracchidya juhvām avadadhāti // (18) Par.?
athāśrāvayaty o śrāvayāstu śrauṣaḍ iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti // (19) Par.?
tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti // (20) Par.?
athāgnīdhram īkṣate 'gnīditi // (22) Par.?
tam āhāgnīdhraḥ saṃvadasveti // (23) Par.?
agan agnīd ity āhādhvaryuḥ // (24) Par.?
agan ity āhāgnīdhraḥ // (25) Par.?
śrāvayety āhādhvaryuḥ // (26) Par.?
śrauṣaḍity āhāgnīdhraḥ // (27) Par.?
idaṃ brūhīty āhādhvaryuḥ // (28) Par.?
anupraharety āhāgnīdhraḥ // (29) Par.?
anupraharati // (30) Par.?
svagā daivyā hotṛbhyaḥ svastir mānuṣebhyaḥ śaṃyor brūhīti // (31) Par.?
athopotthāyāhavanīyam upatiṣṭhate āyuṣpā agne 'sy āyur me pāhi cakṣuṣpā agne 'si cakṣur me pāhīti // (32) Par.?
athemām abhimṛśati dhruvāsīti // (33) Par.?
madhyamaṃ paridhim anupraharati yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇas taṃ ta etam anu joṣaṃ bharāmi ned eṣa tvad apacetayātā iti // (34) Par.?
athetarāv upasamasyati yajñasya pātha upa samitam iti // (35) Par.?
athainān saṃsrāveṇābhijuhoti // (36) Par.?
juhvām upabhṛtaṃ saṃprasrāvayati saṃsrāvabhāgā stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devā imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvaṃ svāheti // (37) Par.?
atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti // (38) Par.?
yady u vai nāno bhavaty utkara evaine sphye vimuñcaty etenaiva mantreṇa // (39) Par.?
Duration=0.088838815689087 secs.