Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12819
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena juhūṃ hotre vedaṃ pradāya // (1) Par.?
pradakṣiṇam āvṛtya pratyañcāv ādravataḥ // (2) Par.?
dakṣiṇenādhvaryur gārhapatyaṃ parikrāmaty uttareṇa hotā // (3) Par.?
tau jaghanena gārhapatyaṃ paścāt prāñcāv upaviśato dakṣiṇa evādhvaryur uttaro hotā // (4) Par.?
athādhvaryur vedam upabhṛtaṃ kṛtvā catura ājyasya gṛhṇāna āha somāyety upāṃśv anubrūhīty uccaiḥ // (5) Par.?
āśrāvyāha somam ity upāṃśu yajety uccaiḥ // (6) Par.?
vaṣaṭkṛte juhoti // (7) Par.?
catura evājyasya gṛhṇāna āha tvaṣṭra ity upāṃśv anubrūhīty uccaiḥ // (8) Par.?
āśrāvyāha tvaṣṭāram ity upāṃśu yajety uccaiḥ // (9) Par.?
vaṣaṭkṛte juhoti // (10) Par.?
catura evājyasya gṛhṇāna āha devānāṃ patnībhya ity upāṃśv anubrūhīty uccaiḥ // (11) Par.?
āśrāvyāha devānāṃ patnīr ity upāṃśu yajety uccaiḥ // (12) Par.?
vaṣaṭkṛte pariśrite devānāṃ patnīr juhoti // (13) Par.?
atha catura evājyasya gṛhṇāna āhāgnaye gṛhapataya ity upāṃśv anubrūhīty uccaiḥ // (14) Par.?
āśrāvyāhāgniṃ gṛhapatim ity upāṃśu yajety uccaiḥ // (15) Par.?
vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti // (16) Par.?
athāgreṇa hotāram upātītya hotur dvir aṅgulāv anakti // (17) Par.?
jighreṇa bhakṣayitvā // (18) Par.?
caturhasteḍāṃ sampādayaty ājyasyaiva // (19) Par.?
samanvārabhete adhvaryuś caiva patnī ca // (20) Par.?
upahūtāyām iḍāyām agnīdha ādadhāti ṣaḍavattam // (21) Par.?
prāśnītaḥ // (22) Par.?
mārjayete // (23) Par.?
atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti // (24) Par.?
aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti // (25) Par.?
athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti // (26) Par.?
athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti // (27) Par.?
apo ninayaty avabhṛthasyaiva rūpaṃ kṛtvottiṣṭhatīti brāhmaṇam // (28) Par.?
Duration=0.0693519115448 secs.