UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13560
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca / (1.1)
Par.?
tā naḥ santu payasvatīr asmin goṣṭhe vayovṛdhaḥ / (1.2)
Par.?
iha paśavo viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ / (1.3)
Par.?
agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛteneti pṛṣadājyam avekṣamāṇau vāgyatāv āsāte adhvaryur yajamānaś ca // (1.4)
Par.?
indrasya bhāgaḥ suvite dadhātanemaṃ yajñaṃ yajamānaṃ ca sūrau / (2.1)
Par.?
yo no dveṣṭy anu taṃ ravasvānāgaso yajamānasya vīrā iti ca vāśyamāne 'vekṣete // (2.2)
Par.?
yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti // (3.1)
Par.?
śamitāra upetaneti vapāśrapaṇībhyāṃ paśum upaito 'dhvaryur yajamānaś ca // (4.1)
Par.?
Removing the rope
paśoḥ pāśaṃ pramuñcaty aditiḥ pāśaṃ pramumoktv etam iti // (5.1)
Par.?
saṃveṣṭya raśanāṃ grīvāsu nidhāyaikaśūlayopasajya cātvāla udasyaty arātīyantam adharaṃ karomīti // (6.1) Par.?
yady abhicared arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti tayā vṛkṣaṃ sthāṇuṃ stambhaṃ vāpidadhyāt // (7.1)
Par.?
Duration=0.087466955184937 secs.