Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12828
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athopavyāharaṇam // (1) Par.?
vijñāyate kratvādau kratukāmaṃ kāmayīta yajñāṅgādau yajñāṅgakāmam iti // (2) Par.?
prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti // (3) Par.?
ākūtyā vedanaṃ karoty ākūtyai tvā kāmāya tvā samṛdhe tvā puro dadhe amṛtatvāya jīvase // (4) Par.?
ākūtim asyāvase kāmam asya samṛddhyā indrasya yuñjate dhiyaḥ // (5) Par.?
ākūtiṃ devīṃ manasaḥ puro dadhe yajñasya mātā suhavā me astu yad icchāmi manasā sakāmo videyam enaddhṛdaye niviṣṭam iti // (6) Par.?
manasā triḥ saṃkalpayate trir uccaiḥ // (7) Par.?
sarvakāmo 'gnīn ādhāsya ity agnyādheye // (8) Par.?
svargakāmo darśapūrṇamāsābhyāṃ yakṣya iti darśapūrṇamāsayoḥ // (9) Par.?
svargakāmaś cāturmāsyair yakṣya iti cāturmāsyeṣu // (10) Par.?
svargakāmaḥ paśunā yakṣya iti paśubandhe // (11) Par.?
svargakāmaḥ somena yakṣya iti some // (12) Par.?
svargakāmo 'gniṃ ceṣya ity agnicaye // (13) Par.?
ahīne 'hargaṇe vā yathākāmo yatkāmo vā yajate // (14) Par.?
tan ma ṛdhyatāṃ tan me samṛdhyatāṃ tan me saṃpadyatāṃ kāma iti // (15) Par.?
athartvijāṃ prativacanaṃ tat ta ṛdhyatāṃ tat te samṛdhyatāṃ tat te saṃpadyatāṃ kāma iti // (16) Par.?
oṃ tatheti prativacanam // (17) Par.?
Duration=0.057167053222656 secs.