Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12832
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athartvijo devayajanaṃ yācate // (1) Par.?
adhvaryo devayajanaṃ me dehīty adhvaryum // (2) Par.?
ādityo devo daivo 'dhvaryuḥ sa te devayajanaṃ dadātviti // (3) Par.?
oṃ tatheti prativacanam // (4) Par.?
brahman devayajanaṃ me dehīti brahmāṇam // (5) Par.?
candramā devo daivo brahmā sa te devayajanaṃ dadātviti // (6) Par.?
oṃ tatheti prativacanam // (7) Par.?
hotar devayajanaṃ me dehīti hotāram // (8) Par.?
agnir devo daivo hotā sa te devayajanaṃ dadātviti // (9) Par.?
oṃ tatheti prativacanam // (10) Par.?
udgātar devayajanaṃ me dehīty udgātāram // (11) Par.?
parjanyo devo daiva udgātā sa te devayajanaṃ dadātviti // (12) Par.?
oṃ tatheti prativacanam // (13) Par.?
sadasya devayajanaṃ me dehīti sadasyam // (14) Par.?
ākāśo devo daivaḥ sadasyaḥ sa te devayajanaṃ dadātviti // (15) Par.?
oṃ tatheti prativacanam // (16) Par.?
hotrakā devayajanaṃ me datteti hotrakān // (17) Par.?
āpo devyo daivyā hotrāśaṃsinyas tās te devayajanaṃ dadatviti // (18) Par.?
oṃ tatheti prativacanam // (19) Par.?
camasādhvaryavo devayajanaṃ me datteti camasādhvaryūn // (20) Par.?
raśmayo devā daivāś camasādhvaryavas te te devayajanaṃ dadatviti // (21) Par.?
oṃ tatheti prativacanam // (22) Par.?
api vā na devayajanaṃ yācate // (23) Par.?
ādita eva tīrthe snātvodetyāhataṃ vāsaḥ paridhāya // (24) Par.?
śuddho haiva śuciḥ pūto medhyo vipāpmā brahmacārī sahakāripratyaya ā caturthāt karmaṇo 'bhisamīkṣamāṇo vedakarmāṇi prayojayet // (25) Par.?
prāgapavargāṇy udagapavargāṇi vā prāṅmukhaḥ pradakṣiṇaṃ yajñopavītī daivāni karmāṇi karoti // (26) Par.?
dakṣiṇāmukhaḥ prasavyaṃ prācīnāvītī pitryāṇi // (27) Par.?
tiṣṭhann āsīnaḥ prahvo vā yathānyāyam // (28) Par.?
chandogabrāhmaṇaṃ yathā vai dakṣiṇaḥ pāṇir evaṃ devayajanam // (29) Par.?
yathā savyas tathā pitṛyajanam // (30) Par.?
yathā pitṛyajanaṃ tathā śmaśānakaraṇam // (31) Par.?
yathā śmaśānakaraṇaṃ tathābhicaraṇīyeṣv iṣṭipaśusomeṣu // (32) Par.?
ādita eva purodakaṃ devayajanaṃ yasmād anyat purastāt samantikaṃ devayajanaṃ na vindeyuḥ // (33) Par.?
uttarato devayajanamātram atiśinaṣṭi // (34) Par.?
Duration=0.062028884887695 secs.