UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13658
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vāyo vīhi stokānām iti barhiṣo 'gram adhastād vapāyā upāsyati // (1)
Par.?
tvām u te dadhire havyavāham iti sruveṇa vapām abhijuhoti // (2) Par.?
prādurbhūteṣu stokeṣu stokebhyo 'nubrūhīti saṃpreṣyati // (3)
Par.?
alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā // (4)
Par.?
vaṣaṭkṛte hutvā pratyākramya śeṣeṇa dhruvām abhighārya pṛṣadājyam abhighārayaty atha vapām / (5.1)
Par.?
etad vā viparītam // (5.2)
Par.?
ājyabhāgau yajati // (7)
Par.?
tau na paśau karoti / (8.1)
Par.?
na soma ity eke // (8.2)
Par.?
svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadhāya kṛtsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kṛtvābhighārayati // (9)
Par.?
evaṃ pañcāvattā bhavati // (10)
Par.?
caturavattino 'pi pañcāvattaiva syāt // (11)
Par.?
Duration=0.068037986755371 secs.